________________
[ १ प्रकरणम्
पुरारितनुहारिणी दुरितसङ्घसंहारिणी भजन्मतिविवर्धिनी सान्द्रचन्दनचयं दोर्वल्लिबन्धश्रमादूर्ध्वश्वासपरिस्खलत्स्मरप्रबलदानवोन्मर्दिनी । तुषारगिरिनन्दिनी मुनिहृदन्तरा - कथं संदेष्टदन्तच्छदम् । सीत्काराञ्चितलोचनं सपुलकं भ्रालम्बिनी कुमारमुखचुम्बिनी हरनितम्बिनी पातु वः ॥ २४ ॥ न्तभ्रु नृत्यत्करं पार्वत्यां सुरतं मुदे रसनतामास्तां मृडानीसत्त्वादिस्थैरगणितगुणैर्हन्त विश्वं प्रसूय व्यक्तं धत्ते प्रहसन - पतेः ॥ ३४ ॥ स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो करीं या कुमारीति संज्ञाम् । मोहध्वान्तप्रसरविरतिर्विश्व- कस्माद्वे पितमेतदिन्दुवदने भोगीन्द्रभीतेस्तव । रोमाञ्चः कथमूर्तिः समन्तादाद्या शक्तिः स्फुरतु मम सा दीपवदेह - मेष देवि भगवन्गङ्गाम्भसां सीकरैरित्थं भर्तरि भावगोपनपरा गेहे ॥ २५ ॥ औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना गौरी चिरं पातु वः ॥ ३५ ॥ शम्पाकस्य रजः प्रमृज्य ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्ट्वा चरणे दत्तो मया यौवको निर्मृज्य स्तनकुमले च सितं ऽग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका पत्राङ्कुरो निर्मितः । स्वच्छन्दं विहरेति जल्पितगिरं सा - हरेण हसताश्लिष्टा शिवायास्तु वः ॥ २६ ॥ आदौ प्रेम- कूतमालीजनं दृष्ट्या केवलमान्नती कुटिलया दाक्षायणी कषायिता हरमुखव्यापारलोला शनैर्त्रीडाभारविघूर्णिता मुकु- पातु वः ॥ ३६ ॥ वक्रं शीतकरोऽधरो घनरसः कामप्रदो लिता धूमोद्गमव्याजतः । पत्युः संमिलिता दृशा सरभस - विग्रहः श्वासो गन्धवहः सरोरुहसुहृत्पाणिः स्मिताभा व्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शुचिः । वक्षः पीर्नपैयोधराधिकरणं पृथ्वी नितम्बस्थली त्यष्टौ शिवायास्तु वः॥२७॥ प्रेत्यासन्न विवाहमङ्गलविधौ देवार्चन- धूर्जटिमूर्तयः स्मरभयाद्दुर्गाश्रिताः पान्तु वः ॥ ३७ ॥ व्यश्रया दृष्ट्वाऽग्रे पॅरिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् । पादाग्रस्थितया मुहुः स्तनभरेणानीतया नम्रतां शंभोः उन्मादस्मित रोषलज्जितधिया गौर्या कथंचिच्चिरादृद्धस्त्रीवच - सस्पृहलोचनत्रयपथं यान्त्या तदाराधने । ह्रीमत्या शिरसी
1
१२
सुभाषितरत्नभाण्डागारम्
नात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ २८ ॥ रोमा द्याचय मेदिनीं धनपतेर्बीजं बैलालाङ्गलं प्रेतेशान्महिषं तवास्ति वृषभः फलं त्रिशूलं तव । शक्ताऽहं तव चान्नदान करणे स्कन्दोऽस्ति गोरक्षणे खिन्नाऽहं हर भिक्षया कुरु कृषिं गौरीवचः पातु वः ॥ २९ ॥ हे हेरम्ब किमम्ब रोदिषि कथं कर्णौ लुठत्यंग्निभूः किं ते स्कन्द विचेष्टितं मम पुरा संख्या कृता चक्षुषाम् । नैतत्तेऽप्युचितं गजास्य चरितं नासां मिमीतेऽम्ब मे तावेवं सहसा विलोक्य हसित - व्यग्रा शिवा पातु वः ॥ ३० ॥ मातस्तातजटासु किं सुरसरि - त्किं शेखरे चन्द्रमाः किं भाले हुतभुग्लुठत्युरसि किं नागाधिपः किं कटौ । कृत्तिः किं जघनद्वयान्तरगतं यद्दीर्घमालम्बते श्रुत्वा पुत्रवचोऽम्बिका स्मितमुखी लज्जावती पातु वः ॥ ३१ ॥ धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः पश्यन्तीव समुत्सुका नतमुखी भूयो हिया ब्रह्मणः । सेर्ष्या पादन खेन्दु दर्पणगते गङ्गां दधाने हरे स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥३२॥ गोनांसाय नियोजितागदरजाः सर्पाय बद्धौषधिः कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती । भर्तुर्भूतगणाय गोत्रजैरेतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीत च भीतीँ च वः ॥ ३३ ॥ स्वेदयन्दित
-
१ समीपवर्ती. २ भर्तुः ३ चित्तविभ्रमः ४ परशुरामात्. ५ कुबे - रात्. ६ बलभद्रात् ७ यमात्. ८ कृषकः ९ स्कन्दः १० गोनासादिसर्पभय निवृत्तय इत्यर्थः. गोनासः सर्पजाति विशेषः- ११ वृद्धा. १२ याव ज्जीवं कृततपसः फलोन्मुखत्वं समीक्ष्येत्यर्थः १३ भूतगणादिसाहित्या - द्यालोक्येत्यर्थः.
हितः सपुलकस्वेदोद्गमोत्कम्पया विश्लिष्यन्कुसुमाञ्जलि - गिरिजया क्षिप्तोऽन्तरे पातु वः ॥ ३८ ॥ कैलासालयभाललोचनरुचा निर्वर्तितालक्तकव्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् । स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकैर्नदानुकारसरसा सद्यः समुत्सार्यते ॥ ३९ ॥ लभः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम् । पार्वत्या नखलक्ष्मशङ्कितसखीन र्मस्मितन्रीडया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ॥ ४० ॥ सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥ ४९ ॥ भिक्षुः क्वास्ति बलेर्मखे पशुपतिः किं नास्त्यसौ गोकुले मुग्धे पन्नगभूषणः सखि सदा शेते च तस्योपरि । आर्ये मुश्च विषादमाशु कमले नाहं प्रकृत्या चेंला चेत्थं वै गिरिजासमुद्रसुतयोः संभाषणं पातु वः ॥ ४२ ॥ हे गङ्गाघरपत्नि चक्रिवधु किं कुत्रास्त्यसौ नर्तको वृन्दारण्यभुवि क्क सर्पकुतुकी स्यात्कालियस्य हृदे । भिक्षुः कुत्र गतोऽस्ति
१ चुम्बितावित्यर्थः २ निमीलित ३ रोमहर्षणम्. ४ स्वाभिप्राय. ५ लाक्षारसः ६ भस्म ७ उदकम्; पक्षे, अधिकरसः ८ शरीरम्. यजमानरूपम् ९ कमलानां मित्रम्, सूर्य इत्यर्थः ; पाणिपक्षे, - सरोरुहानां सदृशी कान्तिर्यस्य १० अग्निः ११ स्तनौ; पक्षे, - मेघाः. १२ स्थानम् . आकाशं मेघानां स्थानमिति प्रसिद्धम्. १४ रक्तोत्पलम्. १५ खेदम्; पक्षे, - विषमत्तीति विषादस्तं शिवम्१६ चञ्चला; पक्षे, - लक्ष्मीः.
१३ इष्ट:.