SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पार्वती, षण्मुखः, हरिहरौ १३ गुहस्य 1 यज्ञसदने क्वासौ विषादी बकीकोडे स्यादिति पद्मजागिरि - निदेशरतकामादि निर्जरवधूः । भीमा हरस्य नुतभामा जैपाजयोर्वाग्भङ्गन्यः पान्तु वः ॥ ४३ ॥ वेणीबन्धकपर्दिनी सदृशभा माननीयचरिता सा मामवत्वखिलसामादृतस्तुतिसिततनुः श्रीखण्डपांसूत्करैः केतक्येकदलेन्दु भृद्विसलता रसामान्यमुक्तिसुखदा ॥ ५३ ॥ बालीयुतश्रवणपालीयुगा व्यालोपवीतिन्यपि । प्राक्पाणिग्रहणाद्विनोदरभसा सख्याः ललितचूलीविराजिबकुला केलीगतानुगमरालीकुला मधुरमापुरो लीलया कुर्वाणानुकृतिं हरस्य दिशतु श्रेयांसि वः लीभिरादृतकथा । नालीकहक्कसुमनालीकपाणिरिह कालीपार्वती ॥ ४४ ॥ यस्याङ्घ्रिद्वितयं नमन्ति विबुधाः स त्वेककः | यशासिसहजा तालीदलाभतनुमाली सदा भवतु काली सर्ववित्तं मृत्युंजयमामनन्ति मुनयः सोऽद्यापि यातित्रता : ( ? ) । शुभाय मम सा ॥ ५४ ॥ इत्याकर्ण्य कथां रहस्यपि यया पत्युर्विवाहात्पुरा भङ्क्त्वा - ङ्गानि विजृम्भितं गिरिभुवो मोट्टायितं पातु वः ॥ ४५ ॥ षण्मुखः संध्यारागवती स्वभावकुटिला गङ्गा द्विजिह्नः फणी वक्राद्वैशैलराजतनयास्तनयुग्मव्यापृतास्ययुगलस्य र्मलिनः शशी कपिमुखो नन्दी च मूर्खो वृषः । इत्थं शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥ १ ॥ दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं गौरीत्थं नृकपाल - विकसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयपाणिकमला चिन्तान्विता पातु वः ॥ ४६ ॥ भिक्षार्थी सक्क माधः कृतानि । न तु रुचिरकलापे वर्तते यो मयूरे वितरतु यातः सुतनु बलिमखे ताण्डवं क्वाद्य भद्रे मन्ये वृन्दा - स कुमारो ब्रह्मचर्यश्रियं वः ॥ २ ॥ अर्चिष्मन्ति विदार्य वनान्ते क्व नु स मृगशिशुर्नैव जाने वराहम् । बाले कच्चिन्न वक्रकुहराण्यासृक्कितो वासुकेरङ्गुल्या विषकर्बुरान्गणयतः दृष्टो जेरठवृषपतिर्गोप एवास्य वेत्ता लीलासंलाप इत्थं जल- संस्पृश्य दन्ताङ्कुरान् । एकं त्रीणि च सप्त पञ्च षडिति निधिहिमवत्कन्ययोस्त्रायतां वः ॥ ४७ ॥ दीप्तक्षुद्वेगयोगा- प्रध्वस्यसंख्याक्रमा वाचः क्रौञ्च रिपोः शिशुत्वविकलाः श्रेयांसि द्वदनलहलहल्लम्बजिह्वाग्रलीढब्रह्माण्डक्षौद्र बिन्दुप्रबलतरभवपुष्णन्तु वः ॥ ३ ॥ जाठराग्निस्फुलिङ्गाम् । कालीं कङ्कालशेषामतुलगलचलमुण्डमाला कराली गुञ्जासंवादिनेत्राम जिननिवसनां पाशासिहस्ताम् ॥ ४८ ॥ उद्वाहारोपितार्द्राक्षतनिजपदयोः जाह्नवी मूर्ध्नि पादे वा कालः कण्ठे वपुष्यथ । कामारिं संगतामिन्दुमौलावानम्रे यां सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णाम् । सक्तानामक्षतानाममृतदृगनलोपाधितः कामतातं वा कंचिद्देवं भजामहे ॥ १ ॥ गाङ्गयामुनयोगेन पक्कभावान्नानार्थैरन्नपूर्णा प्रणतजनततेः पूर्णतामातनोतु | तुल्यं हारिहरं वपुः । पातु नाभिगतं पद्मं यस्य तन्मध्यगं ॥ ४९ ॥ जङ्घाकाण्डोरुनालो नख किरणलसत्केसराली - यथा ॥ २ ॥ बलाढ्य विग्रहश्रीरैर्मर्त्यनतिरक्षमालयोपेतः । करालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः । पश्चक्रमोदितमुखः पायात्परमेश्वरो मुहुरैनादिः ॥ ३ ॥ पन्नगःभर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापीसंभूता- धारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुजः । - शशिखण्डम्भोजशोभां विदधदभिनभो दण्डपादो भवान्याः ॥ ५० ॥ शेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम् ॥ ४ ॥ 'वीशविद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवने जाताशङ्के पत्रो नंगँजार्तिहारी कुमारतातः 'शैशिखण्डमौलिः। र्लङ्केशशशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ ५१ ॥ वक्षःपीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि स्वां छायां साभ्यसूया त्वमियमिति मुहुः सत्यमाश्वासितापि । वामे मे दक्षिणेऽस्याः श्रवसि कुवलयं नाहमित्यालपन्ती दत्ताश्लेषा सहासं मदनविजयिना पार्वती वः पुनातु ॥ ५२ ॥ रामार्चितारिभिरामाकृतिः कृतविरामा सुपर्वविपदां कामार्तिहृत्सफलकामा नौमि हरिहरौ १ जीर्ण. २ पलायिते. ३ पौरुषोपन्नानां पराक्रमिणां निघ्न आयत्तस्तम्- ४ प्रभूतप्रभावा. ५ प्रतिबिम्बम् ६ सेर्ष्या. ७ कर्णे. ८ दैत्यकृतदेवविपत्तीनाम्. १ स्त्री. २ क्रोधः असुरवधकालोत्पन्न इत्यर्थः ३ अरुमेत्यर्थः. ४ कर्णभूषणविशेषः ५ केशपाशः ६ सखीभिः ७ कमलनयना. ८ पुष्पशरहस्ता ९ कालीयः सर्पस्तं शास्तीति स कृष्णस्तत्सहा भगिनी. यशोदोदरे दुर्गाप्रादुर्भावस्य भागवते प्रसिद्धत्वात् १० पार्वत्यर्धाङ्गीकरणात्; पक्ष, बलाढ्यो बलिष्ठः ११ देवसंपूजितः; पक्षे,मृत्युलोकसंपूजितः तस्य रक्षणात् १२ अक्षमाला जपमाला ; पक्षे, - क्षमालयं पृथ्वी. १३ पञ्चाननः पक्षे, चक्रेण मोदितं मुखं यस्य सः १४ परमेश्वरः शिवः, रमेश्वरो; विष्णुः १५ न विद्यते आदिस् सः ; पक्षे, आद्यवर्णरहितः १६ गवीशो वृषो वाहनं यस्य ; पक्षे' - आद्याक्षरस्य लोपात् बीशो गरुडो वाहनं यस्य. १७ पार्वतीदुःखनाशकः पक्षे, गजेन्द्र पीडाहारकः १८ कार्तिकेयपिता; पक्षे, -मदनपिता. १९ चन्द्रः शिरसि यस्य; पक्षे, - मयूरपिच्छानि शिरसि यस्य. २० रावणपूजितचरणकमलः; पक्षे, को ब्रह्मा, ईशः शिवः, एताभ्यां पूजितपादपद्मः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy