SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १४ सुभाषितरत्नभाण्डागारम् [१ प्रकरणम् संपूजितपादपद्मः पायादनादिः परमेश्वरो वः ॥५॥ स्फ- | हीनं पुरातनम् । अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिम् टिकमरकतश्रीहारिणोः प्रीतियोगात्तदवतु वपुरेकं कामकंस-॥२॥ लक्ष्मीकपोलसंक्रान्तकान्तपत्रलतोज्ज्वलाः । दोर्द्वमाः द्विषोर्वः । भवति गिरिसुतायाः सार्धमम्भोधिपुत्र्या सदृश- | पान्तु वः शौरेघनच्छाया महाफलाः ॥ ३ ॥ जयति स महसि कण्ठे यत्र सीमा विवादः ॥ ६॥ संप्राप्त मकरध्वजेन भगवान्कृष्णः शेते यः शेषभोगशय्यायाम् । मध्येपयः पयोमथनं त्वत्तो मदर्थे पुरा तद्युक्तं बहुमार्गगां मम पुरो निर्लज्ज | धेरपर इवाम्भोनिधिः कृष्णः ॥ ४ ॥ अतिविपुलं कुजयुगलं वोढुस्तव । तामेवानुनयस्व-भावकुटिला हे कृष्ण कण्ठग्रहं रहसि करैरामृशन्मुहुर्लक्ष्म्याः । तदपहृतं निजहृदयं जयति मुश्चेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स वः ॥ ७॥ हरिमंगयमाण इव ॥ ५ ॥ जयति स नामिर्जगतां यौ तौ शङ्खकपालभूषितकरौ मालास्थिमालाधरौ देवौ द्वारं- | वनाभिरन्ध्रोद्भवज्जगद्बीजः । दामोदरो निजोदरगह्वरनिर्विष्टवतीश्मशाननिलयौ नागारिगोवाहनौ । द्वित्यक्षौ बलिदक्ष- जगदण्डः ॥ ६॥ श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डयज्ञमथनौ श्रीशैलजावल्लभी पापं वो हरतां सदा हरिहरौ | रीकनयनस्य । जघनमिवेक्षितुमागतमब्जनिभं नाभिसुषिश्रीवत्सगङ्गाधरौ ॥ ८॥ लोले बेहि कपालिकामिनि पिता | रेण ॥ ७॥ श्यामं श्रीकुचकुङ्कमपिञ्जरितमुरो मुरद्विषो कस्ते पतिः पाथसां कः प्रत्येति जलादपत्यजननं प्रत्येति यः | जयति । दिनमुखनभ इक कौस्तुभविभाकरो यद्विभूषयति प्रस्तरात् । इत्थं पर्वतसिन्धुराजसुतयोराकर्ण्य वाक्चातुरी | |॥ ८॥ प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो संस्मेरस्य हरेर्हरस्य च मुदो निनन्तु विघ्नं तु वः ॥ ९॥ वक्षः । पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव यस्मादासीत्कुमारः कुवलयदलवल्लीलयोवाह गङ्गां वामा य ॥९॥ केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः । स्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि । लङ्के- | लङ्क- स जयति येन कृता श्रीर-रूपा पद्मनाभस्य ॥ १० ॥ शाधेकनाथो हिमकररुचिभृद्भविशेषाशयोऽसौ वर्णस्याद्यस्य रोमावली मुरारेः श्रीवत्सनिवेशिताग्रभागा वः । उन्नालनालोपादपहरतु हरिः पातकं वः स्मरारिः ॥ १० ॥ भिनलिनच्छायेवोत्तापमपहरतु ॥ ११ ॥ कमलाकुचकन काचलजलधरमाभीरसुन्दरीमदनम् । अधिततशेषफणावलित्रिमूर्तयः (सु) कमलवनभृङ्गमच्युतं वन्दे ॥१२॥ जीयादम्बुधितनयाधनमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयवि- | ररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनक्लेशं कलयन्विभागाय पश्चान्द्रेदमुपेयुषे ॥ १॥ नमो विश्वसृजे पूर्व विश्वं | फलं च सफलं च ॥ १३ ॥ श्रीधानि दुग्धोदधिपुण्डरीके तदनु बिभ्रते । अथ विश्वस्य संहर्ने तुभ्यं त्रेधास्थितात्मने | यश्चश्वरीकद्युतिमातनोति । नीलोत्पलश्यामलदेहकान्तिः ॥२॥ रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये | सवोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १४ ॥ वक्षस्थली रक्षतु तमःस्पृशे । अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रि- | सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य । श्रियोऽङ्गरागेण गुणात्मने नमः ॥ ३ ॥ श्यामश्वेतारुणाङ्गा जलधरणिधरो- | विभाव्यते या सौभाग्यहेम्नः कषेपट्टिकेव ॥१५॥ वृन्दारका त्फुल्लपङ्केरुहस्था मोमासावित्र्युपेता रथचरणपिनाकोग्रहुंकार- | | यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः । तवारशस्त्राः । देवा द्विव्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदक्षाः | विन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥ १६ ॥ प्रीता वः पान्तु नित्यं हरिहरविधयस्तार्श्वगोहंसपत्राः ॥४॥ जयत्युपेन्द्रः स चकार दूरतो बिभित्सया यः क्षणलब्ध लक्ष्यया । दृशैव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवाविष्णुः स्रपाटलम् ॥ १७॥ पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरनमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे । विष्णवेऽपार- | र- | मुद्रितमुरो मधुसूदनस्य । व्यक्तानुरागमिव खेलनङ्गखेदसंसारपारोत्तरणसेतवे ॥१॥ आदिमध्यान्तरहितं दशा १ न विद्यते आदिर्यस्य सः; पक्षे,-आद्याक्षरशून्यः. २ शिवः | १ लक्ष्मीः. २ रतरीतिवसनविहीनतया लज्जावशादिति भावः. पक्षे,तविष्णुः. ३ शिवपक्षे मदनेन; विष्णुपक्षे समुद्रेण, ४ विनाशः3; ३ पिहितेऽपि चक्षुर्गोलकेऽन्यमार्गेण पुण्डरीकनयनमुत्पादयित्वा जघनपक्षे,-विलोडनम्. ५ नदीम्. गङ्गामित्यर्थः; पक्षे,-वेश्याम्. कंसस्य विलोकनं कृतमित्यर्थः. ४ रन्ध्रम्. ५ रक्तीकृतम्. दृढालिङ्गना दिति कुब्जां दासीमित्यर्थः. ६ कृष्णकण्ठ नीलकण्ठ ग्रहं निर्बन्धं मुञ्च ; पक्षे,- भावः.६ प्रातःकालीननभसः खतो नीलिमत्वात्. ७ कौस्तुभमणिरेव कृष्णकण्ठग्रहं मत्कण्ठग्रहं मुञ्चः ७ पाषाणात्. पार्वत्याः पर्वतगर्भ- सूर्यो यस्मिन. ८ विपरीतरतम्. ९ दर्पणम्. १० स्पष्टः. ११ चरणरूपसंजननत्वात्. ८ स्त्री पक्षे-मा लक्ष्मी. ९चन्द्रः; पक्षे,-मीन: पद्मनाभित्वेनेति भावः.१२ रोमावल्यां नालच्छायोत्प्रेक्षा श्रीवत्से च १० मा लक्ष्मीः; उमा पार्वती. ११ चक्रम्. १२ गरुडः. १३ वस्त्रस्य | नलिनच्छायोत्प्रेक्षा. १३ महासंतापम्. १४ भृङ्गः- १५ निकषग्रावा. प्रान्तभागस्थाः सूत्रवर्तिका.. १६ सुरतायास
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy