________________
विष्णुः
AranMr
खेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ १८ ॥ श्रेयः सदा दिशतु | क्छिलादन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु सालसपक्ष्मपाते निद्रायिते अपि दृशौ भृशमुन्नमय्य । संवा- वः ॥ २९ ॥ नाभीपद्मवसच्चतुर्मुखमुखोद्गीतस्तवाकर्णनप्रोह्यमानचरणाम्बुजजातहर्षी लक्ष्मीमुखेक्षणपरः परमेश्वरो वः मीलत्कमनीयलोचनकलाखेलन्मुखेन्दुद्युतिः। सक्रोधं मधु॥ १९ ॥ सकलभुवनबन्धोवैरमिन्दोः सरोजैरनुचितमिति कैटभौ सकरुणस्नेहं सुतामम्बुधेः सोत्प्रासप्रणयं सरोजमत्वा यः स्वपादारविन्दम् । घटयितुमिव मायी योजयत्या- वसतिं पश्यन्हरिः पातु वः ॥ ३० ॥ निष्प्रत्यूहमुपास्महे ननेन्दौ वटदलपुटशायी मङ्गलं वः कृषीष्ट ॥ २० ॥ कच- | भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटुकुचचुबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्ग- ज्योतिष्मती लोचने । याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्राधाग्नि । ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थ चतुरधिक- यितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृता कराशः पातु वश्चक्रपाणिः ॥ २१॥ विरमति महाकल्पे नाभी-॥ ३१ ॥ भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी पथैकनिकेतनस्त्रिभुवनपुरःशिल्पी यस्स प्रतिक्षणमात्मभूः। ध्यानालम्बनतां समाधिनिरतै तेहितप्राप्तये । लावण्यैकिमधिकरणं कीदृक्कस्य व्यवस्थितिरित्यसावुदरमविशद्रष्टुं कमहानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां तस्मै जगन्निधये नमः ॥ २२ ॥ लक्ष्मीपाणिद्वयविरचितं भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ३२ ॥ चत्वारः प्रथयन्तु मूलमूर्धश्रुतीनां व्यक्तं वन्दे चरणकमलद्वन्द्वमाद्यस्य पुंसः । विद्रुमलतारक्ताङ्गुलिश्रेणयः श्रेयः शोणसरोजकोरकरुचस्ते यत्रैकस्य व्यधित बलिना पाद्यतोयैर्वितीर्णैरार्द्रस्यैव प्रणति-शाह्मिणः पाणयः । भालेष्वब्जभुवो लिखन्ति युगपद्ये तरलः क्षालनं पद्मयोनिः ॥ २३ ॥ अनादृतचमूपतिप्रहित- पुण्यवर्णावलीः कस्तूरीमकरीः पयोधरयुगे गण्डद्वये च हस्तमस्वीकृतप्रणीतमणिपादुकं किमिति विस्मितान्तःपुरम् । श्रियः ॥ ३३ ॥ आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुअवाहनपरिष्क्रिय पतगराजमारोहतः करिप्रवरहिते भग-न्माधुरीधीरोदात्तमनोहरः सुखयतु त्वां पाश्चजन्यध्वनिः । वतस्त्वरायै नमः ॥ २४ ॥ दृक्पातः कमलासनेऽस्तु लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथादायी दानभवतो. ज्ञानं मनामारुते श्रीकंठोऽयमितः सुरानिति | वदन्तिनां दशमुखं दिक्चक्रमाक्रामति ॥ ३४ ॥ नतांस्तार्येण विज्ञापितः । प्रेयस्याः क्व तदासनं क च | | भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः कल्लोलैरलमाकुलं रुतं कण्ठः क चेत्युल्लसलक्ष्म्यावासितमानसो विजयते सुप्त- | कलयतो लक्ष्म्या मुखाम्भोरुहम् । औत्सुक्यात्तरलाः प्रबुद्धो हरिः ॥ २५ ॥ निर्मग्नेन मयाम्भसि स्मरभरादालिः | स्मराद्विकसिता भीत्या समाकञ्चिताः क्रोधेन ज्वलिता मुदा समालिङ्गिता केनालीकमिदं तवाद्य कथितं राधे मुधा मुकलिताः शौरेदृशः पान्तु वः ॥ ३५॥ पर्यङ्कीकृतनागताम्यसि । इत्युत्स्वमपरम्परासु शयने श्रुत्वा वचः शाङ्गिणः
नायकफणाश्रेणीमणीनां गणे संक्रान्तप्रतिबिम्बसंयलनया सव्याज शिथिलीकृतः कमलया कण्ठग्रहः पातु वः | बिभ्रदपुर्विक्रियाम् । पादाम्भोरुहधारिवारिधिसुतामक्ष्णां ॥ २६ ॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदा- | दिदृक्षुः शतैः कायव्यूहमिवाचरन्नुपचिताकूतो हरिः पातु न्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः।।
| वः ॥ ३६॥ मन्थक्ष्माधरघूर्णितार्णवपयःपूरान्तरालोल्लसअर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं वो लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्संभ्रमाः । हर्षोत्कविदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥ २७ ॥ | ण्टकितत्वचो मधुरिपोर्देवासराकर्षणव्यापारोपरमाय पान्तु येनोत्थाप्य समूलमन्दरगिरिश्छत्रीकृतो गोकुले राहुर्येन | जगतीमाबद्धवीप्सा गिरः ॥ ३७॥ चक्र ब्रहि विभो महाबलः सुररिपुः कार्यादशेषीकृतः । कृत्वा त्रीणि पदानि गदे जय हरे कम्बो समाज्ञापय भो भो नन्दक जीव पन्नगयेन वसुधा बद्धो बलिर्लीलया सोऽयं पातु युगे युगे युग- | रिपो किं नाथ भिन्नो मया । को दैत्यः कतमो हिरण्यपतित्रैलोक्यनाथो हरिः ॥ २८ ॥ मुग्धे मुश्च विषादमत्र | कशिपुः सत्यं भवद्भ्यः शपे केनास्त्रेण नखैरिति प्रवदतो बलभित्कम्पो गुरुस्त्यज्यतां सद्भावं भज पुण्डरीकनयने विष्णोर्मुखं पातु वः ॥ ३८ ॥ प्रत्यग्रोन्मेषेजिमी क्षणमान्यानिमान्मानय । इत्थं शिक्षयतः स्वयंवरविधौ धन्वन्तरे- मनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा
१ ब्रह्मणि पक्षे,-लक्ष्म्या आसने. २ वायौ; पक्ष,-लक्ष्म्याः शब्दे. | १ शसस्य. २ भक्तिप्रह्लादिविशेषणानि नेत्रपक्षे तनुपक्षे च क्रमेण ३ शिवः, पक्षे,-लक्ष्म्याः कण्ठः ४ सखी. ५ असत्यम् द्विवचनैकवचनान्तानि. ३'नीता ईहितप्राप्तये' इति तनुपक्षे छेदः. ६ कुप्यसि. ७ खेदम् । पक्षे,-शिवम्. ८ बलं भिनत्तीति तम्; ४ पश्यतः.५ अदत्तपरपुत्रिकाप्रानर्थत्वेन. ६ संबद्ध.७ बहुशरीरताम्. पक्षे,-इन्द्रम्. ९ बहु; पक्षे,-बृहस्पतिः. १० सुष्टुभावम् ; पक्षे,- ८ समृद्धकामभाव:. ९ उन्मीलनम्. १० कुटिला. ११ शेषशिर:सद्भावेन. ११ कमललोचने पक्षे,-विष्णौ.
| स्थानामित्यर्थः