SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [१ प्रकरणम् जृम्भितैः साङ्गभङ्गैः । नागाकं भोक्तुमिच्छोः शयनमुरु लक्ष्मीः फणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेदृष्टिराकेकरा वः ॥ ३९ ॥ श्रीराजीवाक्षवक्षःस्थलनिलय जयन्ति जगतां मातुः स्तनकुङ्कुमबिन्दवः । मुकुन्दा श्लेषसंक्रान्तकौस्तुभश्रीविडम्बिनः ॥ १ ॥ पायात्पयोधिरमाहस्तवास्तव्यलोलल्लीलाब्जान्निःसरन्ती मधुरमधुझरी | दुहितुः कपोलामलचन्द्रमाः। यत्र संक्रान्तबिम्बेन हरिणा नाभिपने मुरारेः । अस्तोकं लोकमात्रा द्विगुंगमुखशिशोरा- | | हेरिणायितम् ॥२॥ देवेऽर्पितवरणसजि बहुमाये वहति ननेष्वर्ण्यमाणं शङ्खप्रान्तेन दिव्यं पय इति विबुधैः शङ्कय- | कैटभीरूपम् । जयति सुरासुरहसिता लज्जाजिर्णोक्षणा माना पुनातु ॥ ४० ॥ किंचिन्निर्मुच्यमाने गगन इव मुखे शाठ्यनिद्रापयोदैन्यक्कुर्वाणे स्वभासा फणिपतिशिरसां | लक्ष्मीः ॥ ३ ॥ तल्पीकृताहिरगणितगरुडो हाराभिहतविधिरत्नदीपांशुजालम् । पायास्तां वो मुरारेः शशितपनमये र्जयति । फणशतपीतश्वासो रागान्धायाः श्रियः केलिः लोचने यद्विभासा लक्ष्म्या हस्तस्थमधैं विकसति कमल- | ॥ ४ ॥ मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् । सार्धमभ्येति निद्राम् ॥ ४१ ॥ एकस्थं जीवितेशे त्वयि | जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ ५॥ सकलजगत्सारमालोकयामः श्यामे चक्षुस्तवास्मिन्यपुषि निवि- | कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहैः । नुतपदशते नाल्पपुण्यस्य पुंसः। कस्यान्यत्रामृतेऽस्मिन्नतिरतिविपुला | कमला कमला करधृतकमला करोतु मे कमलम् ॥ ६ ॥ दृष्टिरेवामृतं ते दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैण- | किञ्जल्कराजिरिव नीलसरोजलग्ना लेखेव काञ्चनमयी निकरूपोऽवताद्वः॥४२॥ यस्योद्यद्बाणबाहुद्रुमगहनवनच्छेदगोष्ठी- षोपलस्था । सौदामिनी जलदमण्डलगामिनीव पायादुरःस्थकुठारं चक्र निष्कान्ततीव्रानलबहलकणाकीर्णधार विचिन्त्य। लगता कमला मुरारेः ॥ ७ ॥ दन्तैः कोरकिता स्मितैजातपासावसायो दिवसकृतिलसन्मांसलांशुप्रवाहे मुह्यत्य- | | विकसिता भ्रूविभ्रमैः पत्रिता दो• पल्लविता नखैः कुसुमिता द्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ ४३ ॥ लीलाभिरुद्वेलिता । उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिशः लाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धेः भिन्दन्नरातिहृदयानि हरेः पुनातु निःश्वासवातमुखरीकृत- सुता ॥ ८ ॥ उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणेकोटरो वः। संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धुसंघट्टघोरतरघोष | रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युति । लज्जाव्याजइवाशु शङ्खः॥४४॥ पायात्स वः कुमुदकुन्दमृणालगौरः । मुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः पश्यन्ती मुदिता मुदेऽस्तु शङ्खो हरेः करतनाम्बरपूर्णचन्द्रः । नादेन यस्य सुरशत्रुविला- | | भवतां लक्ष्मीविवाहोत्सवे ॥ ९॥ आख्याते हसितं पितासिनीनां काश्च्यो भवन्ति शिथिला जघनस्थलीषु ॥ ४५ ॥ | मह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्ययं दहन चक्रम् इत्याविष्कृता भीरुता । पौलोमीपतिरित्यसूयितमथ ब्रीडा. दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिरुद्भूतदुःसहमहःप्रसरा विनम्रश्रिया पायाद्वः पुरुषोत्तमोऽयमिति यो न्यस्तः स पुष्पासमन्तात् । तल्लोचनस्थितरविप्रतिबिम्बगर्भवाभाति चक्रमरि- अलिः ॥ १० ॥ क्रीडाभिन्नहिरण्यशुक्तिकुहरे रक्तात्मनावचक्रनुदेऽस्तु तद्वः ॥ ४६॥ उद्वत्तदैत्यपृतनापतिकण्ठपीठ- स्थितान्हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखैः । वीरच्छेदोच्छलद्बहलशोणितशोणधारम् । चक्र क्रियादभिमतानि श्रीकुचकुम्भसीन्नि लिखतो वीरस्य पत्रावलीस्तत्कालोचितहरेरुदारदिग्दाहदारुणनभःश्रियमुहद्वः ॥ ४७ ॥ भावबन्धमधुरं मन्दस्मितं पातु वः ॥ ११ ॥ पद्मायाः गरुडः स्तनहेमसद्मनि मणिश्रेणीसमाकर्षके किंचित्कञ्चकसंधिसंनिसौवर्णाङ्कितपत्रमारुतहृताहिवातकान्ताकुचस्फूर्जन्मौक्ति- । धिगते शौरेः करे तस्करे । सद्यो जागृहि जागृहीति वलयकभूषणः खगपतिः पूर्णेन्दुबिम्बाननः । पद्माधीश्वरपादपद्म- ध्वानैध्रुवं गर्जता कामेन प्रतिबोधिताः प्रहरिका रोमायुगलस्पर्शामलाङ्गानतः पायाद्वो विनतासुतो हरिकृपा- कुराः पान्तु वः ॥ १२ ॥ यादृग्जानासि जाम्बूनदगिरिलोकैकपात्रीकृतः ॥ ४८॥ शिखरे कान्तिरिन्दोः कलानामित्यौत्सुक्येन पत्यौ स्मितमधुर मुखाम्भोरुहं भाषमाणे । लीलादोलायमानश्रुतिकमलमिब्रह्माण्डकुम्भकार भुजगाकारं जनार्दनं नौमि । स्फारे | लट्टङ्गसंगीतसाक्षी पायादम्भोधिजायाः कुसुमशरकलानाट्ययत्फणचक्रे धरा शरावश्रियं वहति ॥४९॥ | नान्दीनकारः ॥ १३ ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभार१ शेषनागक्रोडरूपम् २ बृहत्. ३ मण्डलम्. ४ ईषत्संकुचिता. | ५ बहु.६ ब्रह्मणः १ हरिण इवाचरितम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy