________________
ब्रह्मा, दशावतारा:
मंसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना
मत्स्यः शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्बाहु लक्ष्म्याः ममे मेरौ पतति तपने तोयबिन्दाविवेन्दावन्तलीने पुनातु ॥ १४ ॥
| जलधिसलिले व्याकुले देवलोके । मात्स्यं रूपं मुखपुटतटासमुद्रः
कृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु वत्से मा गा विषादं श्वसनमुरुजवं संत्यजोर्ध्वप्रवृत्तं ॥ ५॥ वियत्पुच्छातुच्छोच्छलितजलग: निधिरपामपांनाथः कॅम्पः को वा गुरुस्ते किमिह बलभिदा जृम्भितेनात्र याहि ।। पोथः पृथुललवस्थो वियदभूत् । निधि सामौर्वो प्रत्याख्यानं सुराणामिति भेयशमनच्छद्मना कारयित्वा यस्मै | दिनपतिरभूदौर्वदहनश्चलत्काये यस्मिन्स जयति हरिमर्मीनलक्ष्मीमदादः स दहतु दुरितं मन्थमुग्धः पयोधिः ॥ १५॥ | वपुषा ॥ ६ ॥ जीयासुः शंकुलाकृतेर्भगवतः पुच्छ
च्छटाच्छोटनादुद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः ब्रह्मा
सैन्धवाः । यैावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः तं वन्दे पद्मसद्मानमुपवीतच्छटाच्छलात् । गङ्गा स्रोत
पानोमानवशादैरोचकरुजां चक्रे चिरायास्पदम् ॥ ७ ॥ स्त्रयेणैव यं सदैव निषेवते ॥ १॥ कुलशैलदलं पूर्णसुवर्ण- | दिश्यादः शकुलाकृतिः स भगवान्नैःश्रेयसी संपदं यस्य गिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् |
| स्फूर्जदतुच्छपुच्छशिखरप्रेखोलनक्रीडनैः । विष्वग्वार्धिसमु१२॥ कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः । घोरित
| च्छलज्जलभरैर्मन्दाकिनीसंगतैर्गङ्गासागरसंगमप्रणयिनी जाता विततालिरुतो नाभिसरोजे विधिर्जयति ॥३॥ अवि
| विहाँयःस्थली ॥ ८ ॥ मायामीनतनोस्तनोतु भवता रताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः । ललित
पुण्यानि पङ्कस्थितिः पुच्छाच्छोटसमुच्छलज्जलगुरुप्राग्मारवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोऽवतात् ॥ ४॥
रिक्तोदधेः । पातालावटमध्यसकैटेतया पर्याप्तकष्टस्थितेवेंदोद्धारपरायणस सततं नारायणस्य प्रभोः ॥९॥ जुम्मा
विस्तृतवक्रपङ्कजविधेर्तृत्वा श्रृंतीः सागरे लीनं प्रस्तसमस्तदशावताराः
नक्रनिकरं शहं जघानौजिरे । पुच्छोत्क्षिप्तजलोत्करैः प्रतिवेदानुद्धरते जगन्निवहते भूगोलमुद्विभ्रते दैत्यं दारयते | दिशं "संतर्दा यो वै धरां पायाङ्कः स मृणालकोमलतनुबलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हैं कैलयते मीनाभिधानो हरिः ॥ १० ॥ हंहो मीनतनो हरे किमुदधे कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय | किं वेपसे शैत्यतः खिन्नः किं वडवानलात्पुलकितः कमातुभ्यं नमः ॥ १॥ यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे | त्वभावादहम् । इत्थं सागरकन्यकामुखशशिव्यालोकनेनाजगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे रोदसी। धिकप्रोद्यत्कामजचिह्ननिहुँ तिपरः शौरिः शिवायास्तु वः कोचे क्षत्रगणः शरे दशमुखः पाणी प्रलम्बासुरो ध्याने ॥ ११ ॥ पुच्छं चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधिः विश्वमसावधार्मिककुलं कलैचिदमै नमः ॥ २ ॥ पाठीनः क्रीडां चेत्कलये मनागपि जले पीडा परं यादसाम् । कमठः किटिनरहरिः खर्वाकृतिर्भार्गवो रामः कंसनिषूदनो | निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डमाण्डक्षयक्षोभाकुश्चितदेशबलः कल्की च नारायणः । युष्माकं स विभूतयेऽस्तु वेष एष भगवान्प्रीणातु मीनाकृतिः ॥ १२ ॥ चन्द्रादित्योभगवान्सेतुर्भवाम्भोनिधावुत्ताराय युगे युगे युगपतित्रैलोक्य-| १ बहुः. २ उदकर. ३ विपुलः. ४ दरिद्रः. ५ सूर्यः. ६ वडवानाथो हरिः ॥ ३ ॥ वेदा येन समुद्धता वसुमती पृष्ठे नलः, यदा पानीयं मीनाकृत्या भगवता स्वपुच्छेनोच्छलितम् , तदा वृताप्युद्धता दैत्येशो नखरैर्हतः फणिपतेर्लोकं बलिः प्रापितः। सर्वमपि सामुद्रं जलं वियति गतम् तत्र च रविवर्तत एव, स
वडवानलाकृत्या दृश्यत इत्यर्थः- ७.समुद्रे पानीयाभावात्समुद्रस्यामाऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा काशकल्पना. तत्र च वाडवाग्नेः सूर्योपमेति भावः. ८ मत्स्याकृतेः. दोषवती धराप्ययवना पायात्स नारायणः ॥ ४॥ ९इतस्तत आलोडनम्. १० ऊर्ध्व गच्छन्तः. ११ तेजोग्याप्तम्।
| १२ अग्निसंयोगाभाव. १३ अरुचिरोगाणाम्. १४ यो निदाघ १ खेदम् ; पक्षे,-हरम्. २ श्वासम्; पक्षे,-पवनम्. ३ महा- ज्वरादिरुगाकान्तो बहुपानीयं पिबति, तस्य पश्चात्पानीयस्यारुचिर्जावेगम्. ४ कं जलं पातीति तथा वरुणः; पक्षे, कम्पः. ५ महान् यते तथैतस्य वाडवाग्मेरपीति भावः. १५ दोला. १६ आकाशस्थली. पक्षे-बृहस्पतिः. ६ बलं प्रसिद्ध, तद्भिदा नाशकेन, पक्षे, बला- यतः सागरजलं मत्स्यपुच्छेनोच्छलितं सुरनयाः सामवाप ततो ख्यदैत्यनाशकेनेन्द्रेण. ७ श्रीकृष्णसंनिधौ. ८ वर्जनम्. ९ भयनि- गङ्गासागरसंगमतीर्थ नभस्यपि जश इति भावः. १७ उडोलनमू. वारणव्याजेन. १० लाङ्गलम्. ११ धारयते. १२ त्वक. १३ खने. १८ भूरन्ध्रम्. १९ संकीर्णतया. २० वेदान्. २१ रणागणे. १४ मत्स्य.. १५ वराह- १६ बुद्ध
२२ दत्वा. २३ अपलपनम् ३ सु.र.भा.