________________
१४
सुभाषितरत्नभाण्डागारम्
[१ प्रकरणम्
रुनेत्रः कमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजिह्वः | बालेन्दुद्युतितस्करी । दंष्ट्रा महावराहस्य पातालगृहपृथुलगलगुहादृष्टनिःशेषविश्वः । अद्भिः पुच्छोत्थिताभिश्चकित- दीपिका ॥ २४ ॥ हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु सुरवधनेत्रसंसूचिताभिर्मत्स्यश्छिन्नाब्धिलं गगनतलमलं वः । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौं ॥२५॥ क्षालयन्वः पुनातु ॥ १३ ॥ य दृष्ट्वा मानरूप स्फुरदनल-1 स जयति महावराहो जलनिधिजठरे चिरं निमग्नोऽपि । शिखायुक्तसंरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलजीमूतवर्णम् । श्वासोच्छासानिलौघैः प्रचलितगगनं पीतवारिं येनात्रेरिव सह. फणिगणेबलादुद्धृता धरणी ॥ २६ ॥ पातु मुरारिं दिऍढोऽभूत्स शङ्खः स भवतु भवतां भूतये मीन- वः कपटकोलकेशवो यस्य निःश्वसितमारुतोद्धता। उच्छ्रिरूपः ॥ १४ ॥ दिङ्मूढं तं सुरारि किल शितदशनैः पीड्य- | तिप्रपतनैरेचीकुपत्केलिकन्दुकतुलामिला मुहुः ॥ २७ ॥ मानं रटन्तं हृत्वा तीरे पयोधेः करतलकलितं पूरयामास | मेरूरुकेसरमुदारदिगन्तपत्रमामूललम्बिचलशेषशरीरनालम् । शङ्खम् । नादेनाक्षोभ्य विश्वं प्रमुदितविबुधं त्रस्तदैत्यं स |
येनोद्धृतं कुवलयं सलिलात्सलीलमुत्तंसकार्थमिव पातु स वो देवैर्दत्ताघः पद्मयोनेः प्रहसितवदनः पातु वो दत्तवेदः ॥१५॥ |
वराहः ॥ २८ ॥ न पङ्करालेपं कलयति धरित्रीव्ययभयान्न कूर्मः
मुस्तामादत्तेऽप्युरगनगरभ्रंशभयतः । न धत्ते ब्रह्माण्डस्फुट' निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुक- नभयतो घर्घररवं महाक्रोडः पाया दिति सकलसंकोचितप्रपञ्चम् । प्रथम इह भवान्स कूर्ममूर्ति यति चतुर्दश- मुखः ॥ २९ ॥ न मृद्गीयान्मृद्वी कथमिव मही पोत्रनिकषैर्मुलोकवल्लिकन्दः ॥ १६ ॥ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ
खाग्निज्वालाभिः कनकगिरिरीयान्न विलयम् । न शुष्येयुः कण्डूयनक्षणसुखायितगाढनिद्रः । सुष्वाप दीर्घतरघर्घरघोर- |
| श्वासैः सलिलनिधयः सप्त च कथं वराहो यः पायादिति घोषः श्वासाभिभूतजलधिः कमठः स वोऽव्यात् ॥ १७ ॥
विपुलचिन्तापरिकरः॥३०॥पातु त्रीणि जगन्ति संततमकूपानमस्कुर्मः कूर्म नमदमरकोटीरनिकरप्रसर्पन्माणिक्यच्छवि
| रात्समभ्युद्धरन्धात्री कोलकलेवरः स भगवान्यस्यैकदंष्ट्राङ्कुरे । मिलितमाञ्जिष्ठवपुषम् । जरीजृम्भड्डिम्भद्युमेणिरमणीयांशु-| कूर्मः कन्दति नालति द्विरसनः पत्रन्ति दिग्दन्तिनो मेरुः लहरीपरीरम्भसूर्जद्बलभिदुपैलाद्रिप्रतिभटम् ॥ १८ ॥ निष्प्र- | कोशति मेदिनी जलजति व्योमापि रोलम्बति ॥ ३१ ॥ त्यूहमनल्पकल्पचरितस्त्रैलोक्यरक्षागुरुः क्रीडाकूर्मकलेवरः स |
पातु श्रीस्तनपत्रभङ्गिमकरीमुद्राङ्कितोरःस्थलो देवो वः स भगवान्दिश्यादमन्दा मुदम् । कल्पान्तोदधिमध्यमजनवशायासर्पतः संलुठत्पृष्ठे यस बभूव सैकतकणच्छायं धरि
जगत्पतिर्मधुवधूवक्राब्जचन्द्रोदयः। क्रीडाकोडतनोनवेन्दुत्रीतलम् ॥ १९ ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डू
विशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोयनैर्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः ।। खातैकमुस्ताकृतिः ॥ ३२ ॥ दृप्यदैत्यनितम्बिनीजनमनःयसंस्कारकलानुवर्तनवशाद्वेलाछलेनाम्भसां यातायातमत- संतोषसंकोचनः कुर्याद्विश्वमनश्वरं स भगवान् क्रोडावतारो न्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ २०॥ दृग्भ्यां यस्य हरिः । यदंष्ट्राङ्कुरकोटिकोटरैकुटीकोणान्तरस्थेयसी 'पृथ्वी विलोकनाय जगतो द्रागीषदुत्तोलितग्रीवायोपरि विस्फुरद्रह- भात्यवदातकेतकदलालीनेव भृङ्गाङ्गना ॥ ३३ ॥ अष्टौ यस गणे छत्रायितायां भुवि । हा धिग्भूः किमभूदभूत्तदित- दिशो दलानि विपुलः कोशः सुवर्णाचलः कान्तं केसरजालरत्किं चेति पर्याकुलो हन्यादेष हठादघानि कमठाधीशः मर्ककिरणा भृङ्गाः पयोदावली । नालं शेषमहोरगः प्रविततं वाकठोराणि वः ॥ २१॥ यो 'धत्ते शेषनाग 'तँदनु वसुमती |
रांनिधेर्लीलया तद्वः पातु समुद्धरन्कुंवलयं क्रोडाकृतिः केशवः खर्गपातालयुक्तां युक्तां सर्वैः समुद्रर्हिमगिरिकनकप्रस्थमुख्यै
॥३४॥ बिभ्राणोऽभिनवेन्दुकोटिकुटिलं दंष्ट्राङ्करं लीलया क्रोनंगेन्द्रैः । एतद्ब्रह्माण्डमस्यामृतघटसदृशं भाति "वंशे मुरारेः
डाकारधरो हरिः स भगवान्भूयाद्विभूतिप्रदः । यस्सोत्क्षिप्तवतः पादिः कूर्मदेहः प्रकटितमहिमा माधवः कामरूपी ॥२२॥ - वराहा
.
१ वराहः. २ अकरोत्. ३ यथा कन्दुकः क्रीडया शिशुभि"नमस्तसै वराहाय हेलयोद्धरते महीम् । खुरमध्यगतो. रुक्षिप्यतेऽपक्षिप्यते च, तथेयं भूरपि श्वासवायुप्रेरितोधि:पतनैः
कंदुकतुलां तुलयतीति भावः. ४ यद्यहं धरियां सामुद्रे पड़े यस्य मेरुः खुरखुरायते ॥ २३ ॥ पातु वो मेदिनीदोला |
लुठिष्यामि तदेयं भूमंदपुष्येव विलयं यास्यतीति विचार्य: ५ समुः • १ गरिष्ठ. २ ब्रह्मणो जातम्, ब्रह्माण्डमित्यर्थः. ३ सविस्मयं द्रात्. ६ कन्द इवाचरति. ७ नालमिवाचरति. ८ पत्राणीवाचरन्ति. दृष्टाभिः. ४ ब्याकुल:. ५ तीक्ष्णदन्तैः. ६ वादयामास. ७ अव- ९ कोरक इवाचरन्ति. १० कमलमिवाचरति. ११ भ्रमर इवाचरति. स्थानम्. ८ मुकुट:. ९ लोहितम्. १. अतिशयेन विकसन् १२ यथा चन्द्रोदयेऽब्जानि संकोचमाप्नुवन्ति तथा हरेरुदयान्मधुवधू११ तरुणः. . १२ सूर्यः.. १३. इन्द्रनीलपर्वतसदृशम्. १४ आकुञ्चन- वाम्भोरुहाणि नि:श्रीकाण्यभवन्निति भावः. १३ अग्रम्. १४ नि: प्रसारणादि. १५ पृष्ठ इति शेषः. १६ तदुपरि.. १७ पृष्ठवंशे- |' एकुहमवनम्. १५ उज्ज्वलम्. १६ पृथ्वीमण्डलम् ; पक्षे, नलिनम् .