SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ दशावतारा: wwwwwwwwwwwwwwwwwwwwww क्षमाकमलिनीमालम्बमानः क्षणं लोलबालमृणालनालतुलनां | मेदसि स्फुटरवोऽस्थिनि ष्ठागिति । पुनातु भवतो हरेरमरभेजे भुजङ्गेश्वरः ॥ ३५ ॥ मुक्तैर्यासति कुत्रचिद्वसुमती वैरिवक्षःस्थलकणत्करजपञ्जरक्रकेचकाषजन्मानलः ॥ ४८ ॥ दंष्ट्राङ्करस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभिः | ससत्वरमितस्ततस्ततैविहस्तहस्ताटवीनिकृत्तसुरशत्रुहृत्क्षतजक्रमात् । इत्यस्खल्पविकल्पमीलितमतेः कण्ठे लुठन्तो मुहुः | सिक्तवक्षःस्थलः । स्फुरदरगभस्तिभिः स्थगितसप्तसप्तिद्य ति कोडाकारधरस्य कैटभजितः श्वासानिलाः पान्तु वः ॥ ३६॥ समस्तनिगमस्तुतो नृहरिरस्तु नः वस्तये ॥ ४९॥ चश्चभूयादेष सतां हिताय भगवान्कोलावतारो हरिः सिन्धोः चण्डनखाग्रभेदविगलदैत्येन्द्रवक्षःक्षरद्रक्ताभ्यक्तसुपाटलोद्भटक्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुवः । तारा हारति | सटासंभ्रान्तभीमाननः । तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गवारिदस्तिलकति स्वर्वाहिनी माल्यति क्रीडादर्पणति क्षपा- | खर्वीभवद्दिमातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरवः पतिरहदेवश्च ताटङ्कति ॥ ३७॥ लीने श्रोत्रैकदेशे नभसि | ॥५०॥ दंष्ट्रासंकटवक्रकन्दरललजिह्वस हव्याशनज्वालानयनयोस्तेजसि क्वापि नष्टे श्वासपासोपभुक्ते मरुति जल- भासुरभूरिकेसरसटाभारस्य दैत्यद्रुहः । व्यावल्गबलवद्धिरण्यनिधौ पादरन्ध्रार्धपीते । पोत्रमान्तैकरोमान्तरविवरगतां कशिपुकोड स्थलास्फालनस्फारप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः मार्गतश्चक्रपाणेः क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं वः | पान्तु वः ॥५१॥ सोमार्धायितनिष्पिधानदशनः संध्यापुनातु ॥ ३८ ॥ सिन्धुष्वङ्गावगाहः खुरविवरविशत्तुच्छ- यितान्तर्मुखो बालार्कायितलोचनः सुरधनुर्लेखायितभ्रूलतः । तोयेषु नाप्तः प्राप्ताः पातालपङ्के न लुठितरुचयः पोत्रमात्रोप- | अन्तर्नाद निरोधपीवरगलरवक्कूपनिर्यत्तडित्तारस्फारसटावरुद्ध, योगात् । दंष्ट्राविष्टेषु नाप्तः शिखरिषु च पुनः स्कन्धकण्डू- गगनः पायान्नृसिंहः स वः ॥ ५२ ॥ विद्युचक्र करालकेसरविनोदो येनोद्धारे धरित्र्याः स जयति विभुताविनितेच्छो | सटाभारस्य दैत्यद्रुहः शोणन्नेत्रहुताशडम्बरभृतः सिंहाकृतेः वराहः ॥ ३९ ॥ केदानीं दर्पितास्ते धनमदमदिरामोदिनो शाङ्गिणः । विस्फूर्जद्गलगर्जितर्जितककुम्मातङ्गदोदयाः दिग्द्विपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे. साधु वः । संरम्भाः सुखयन्तु वः खरनखक्षुण्णद्विषद्वक्षसः ॥ ५३ ॥ माधरत्वम् । शेष श्लाघ्योऽसि दीर्धेः पृथुभुवनभरोच्चण्ड- | दैत्यानामधिपे नखाङ्करकुटीकोणप्रविष्टात्मनि स्फारीभूतशौण्डैः शिरोभिः शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु करालकेसरसटासंघातघोराकृतेः । सक्रोधं च सवियुष्मान्वराहः ॥ ४० ॥ | स्मयं च सगुरुव्रीडं च सान्तःमित क्रीडाकेसरिणो नृसिंहः हरेविजयते तत्कालमालोकितम् ॥ ५४॥ किं किं सिंह . सुरासुरशिरोरत्नकान्तिविच्छुरिताञ्जये । नमस्त्रिभुवने स्ततः किं नरसदृशवपुर्देव चित्रं . गृहीतो नैतादृक्वापि शाय हरये सिंहरूपिणे ॥ ४१ ॥ शत्रोः प्राणानिलाः जीवोऽद्धतमुपनय मे देव संप्राप्त एषः । चापं चापं न पश्च. वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः | चापित्यहहहहहहा कर्कशत्वं नखानामित्थं दैत्येन्द्रवक्षःपान्तु वो नृहरेनखाः ॥ ४२ ॥ प्रोज्वलज्ज्वलनज्वालाविक खरनखमुखरैर्जनिवान्यः स वोऽव्यात् ॥५५ ।। भूयः कण्ठान टोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी | Vवधूतिव्यतिकरतरलोत्तंसनक्षत्रमालाबालेन्दुक्षुद्रघण्टारणित॥ ४३ ॥ व्याधूतकेसरसटाविकरालवक्रं हस्ताग्रविस्फुरितश | दशदिशादन्तिचीत्कारकारी । अव्याद्वो दैत्यराजप्रथमयमयुगवासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ ४४ ॥ दैत्यास्थिपञ्जरवि- 3 | पुरीयानघण्टानिनादो नादो दिग्भित्तिभेदप्रसरसरभसः कूटदारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्धनजातपङ्काः । बालेन्दु- कण्ठीरवस्य ॥५६॥ अन्तःक्रोधोजिहानज्वलनभवशिखाकारकोटिकुटिलाः शुकचञ्चुभासा रक्षन्तु सिंहवपुषो नखरा जिह्वावलीढप्रौढब्रह्माण्डमाण्डः पृथुभुवनगुहागर्भगम्भीरहरेवः ॥ ४५ ॥ दिश्यात्सुखं नरहरिर्भुवनैकवीरो यस्याहवे | नादः । दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः दितिसुतोदलनोद्यतस्य । क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं कुर्वन्निधूंमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् जानेऽभवन्निजनखेष्वपि यन्नतास्ते ॥ ४६ ॥ वपुर्दलेनसंभ्र- ॥ ५७ ॥ पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चिमात्स्वनखरं प्रविष्टे रिपौ व यात इति विस्मयात्प्रहित- | १ नखाः. २ करपत्रकम्. ३ विस्तीणी. ४ व्याकुलौ. ५ रुधिरम्. लोचनः सर्वतः । वृथेति करताडनान्निपतितं पुरो दानवं ६ आच्छादिता. ७ सूर्यः. ८ वेदः. ९ विदारणम्. १० सिक्का निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरिः ॥४७॥ ११ संकीर्णः. १२ उत्सङ्गस्थलम्. १३ रोमकूपाः. १४ रक्तीभवन चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगिति १५ हिरण्यकशिपोस्तदनुचरस्य चोक्तिप्रत्युक्तयः- १६ किं भयमि त्यर्थः. १७ उच्चैःस्थायिनी. १८ उत्पद्यमान. १९ सिंहः. २० अग्नि १ वराहमुखाग्रे. २ विदारणमू. ३ भयात्. । २१ व्याप्तम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy