________________
२०
सुभाषितरत्नभाण्डागारम
[१ प्रकरणम्
रर्चिालाजालावलीढं बत भुवि सकलं व्याकुलं किं न | जोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ ६७ ॥ कस्त्वं ब्रह्मभूयात् । न स्याञ्चेदाशु तस्याधिकविकटसटाकोटिभिः नपूर्वः क च तव वसतिर्याऽखिला ब्रह्मसृष्टिः कस्ते नाथो पाव्यमानादिन्दोरानन्दकन्दात्तदुपरि तुहिनासारसंदोहवृष्टिः ह्यनाथः क्व च तव जनको नैव तातं स्मरामि । किं ते॥५८ ॥ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृता- ऽभीष्टं ददामि त्रिपदपरिमिता भूमिरल्पं किमेतत्रैलोक्यं भावकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति | गर्भ बलिमिदमवदद्वामनो वः स पायात् ॥ ६८ ॥ भीतैः । पायासुर्नारसिंह वपुरमरगणैर्बिभ्रतः शाङ्गपाणेर्दृष्टा
परशुरामः दृप्तासुरोरःस्थलदरणगलद्रक्तरक्ता नखा वः ॥ ५९॥ कुलाचला यस्य महीं द्विजेभ्यः प्रयच्छतः सीमदृषत्त्व. वामनः
मापुः । बभूवुरुत्सर्गजलं समुद्राः स रैणुकेयः श्रियमातअव्याद्वो वामनो यस कौस्तुभप्रतिबिम्बिता । नोतु ॥ ६९ ॥ किं दोा किमु कार्मुकोपनिषदा कौतुकालोकिनी जाता जाठरीव जगत्रयी ॥ ६०॥ भैर्गप्रसादेन किं किं वेदाधिगमेन भास्वति भृगोर्वशे च अनिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे । विधिविष्टेरपद्मस्य | किं जन्मना । किं वानेन ममाद्भुतेन तपसा पीडां कृतानालदण्डो सुदेऽस्तु नः ॥ ६१ ॥ खर्वग्रन्थिविमुक्तसंधि न्तोऽपि चेद्विप्राणां कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु वः विलसद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुमलपुटीगम्भी-|॥ ७० ॥ नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका रसामध्वनि । पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालो- नाभूद्विश्वमकार्मुकं किमिति वः प्रीणातु रामत्रपा । विप्राणां कितं पायाद्वः क्रमवर्धमानमहिमाश्चर्य मुरारेर्वपुः ॥ ६२॥ प्रतिमन्दिरं मणिगणोन्मिश्राणि दण्डाहतेनाब्धीनां स मया हस्ते शस्त्रकिणाङ्कितोऽरुणविभाकिर्मीरितोरःस्थलो नाभि- | यमोऽपि महिषेणाम्भांसि नोद्वाहितः ॥ ७१ ॥ पायाद्वो प्रेडदलिर्विलोचनयुगप्रोद्भुतशीतातपः। बाहूंर्मिश्रितवह्निरेष |
| जमदग्निवंशतिलको वीरव्रतालंकृतो रामो नाम मुनीश्वरो तदिति व्याक्षिप्य वाक्यं कॅवेस्तारैरध्ययनैर्हरन्बलिमनः
नृपवधे भावत्कुठारायुधः । येनाशेषहताहिताङ्गरुधिरैः संतपायाजगद्वामनः ॥ ६३ ॥ स्वस्ति स्वागतमर्थ्यहं वद
र्पिताः पूर्वजा भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीविभो कि दीयतां मेदिनी का मात्रा मम विक्रमत्रयपदं कृता ॥७२॥ द्वारे कल्पतरुं गृहे सुरगवी चिन्तामणीनङदे दत्तं बलं दीयताम् । मा देहीत्युशनाब्रवीद्धरिरयं पात्रं | पीयूषं सरसीषु विप्रवदने विद्याश्चतस्रो दश । एवं कर्तुमयं किमसात्परं चेत्येवं बलिनार्चितो मखमुखे पायात्स दो तपस्यति भृगोवंशावतंसो मुनिः पायाद्वोऽखिलराजकमयबामनः ॥ ६४ ॥ स्वामी सन्भुवनत्रयस्य विकृति नीतोऽसि | करो भूदेवभूषामणिः ॥ ७३ ॥ नो संध्यां समुपासते यदि किं यात्रया यद्वा विश्वसृजा त्वयैव न कृतं तबीयतां ते तदा लोकापवादाद्यं सा चेत्स्वीक्रियते भविष्यति तदा कुतः । दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये | राजन्यबीजे नतिः । इत्थं चिन्तयतश्चिरे भूगुपतेनिःश्वासविज्ञप्तो बलिना निरुत्तरतया हीतो हरिः पातु वः ॥६५॥ कोष्णीकृतो नेत्रान्तःप्रतिबिम्बशोणसलिलः संध्याञ्जलिः ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः क्षोणी- पातु वः ॥ ७४ ॥ नौपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः । ज्योतिश्चक्री
रामचन्द्रः क्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽछिदण्डः श्रेयस्पैविक्रमस्ते ___ वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीवितरतु विबुधद्वेषिणां कालदण्डः ॥ ६६ ॥ यस्मादा- | हृदयानन्दचन्दनं रघुनन्दनम् ॥ ७५ ॥ नमो रामक्रामतो द्यां गैरुंडमणिशिलाकेतुदण्डायमानादौश्योतन्त्या- | पदाम्भोजं रेणवो यत्र संततम् । कुर्वन्ति कुमुदप्रीतिमरण्यबभासे सुरसरिदमला वैजयन्तीव कान्ता । भमिष्टो यस्त- गृहमेधिनः ॥ ७६ ॥ स्वर्णणाजिनशयनो योजितनयनो थान्यो भुवनगृहमहास्तम्भशोभां दधानः पातामेतौ 'पयो- १ यदा ब्राह्मणेभ्यो भूर्दत्ता, तदा तेषां स्वस्वभूमिसीमार्थ कुल
पर्वता एवासन्निति भावः. २ यदा याचकेभ्यो दानं दीयते, तदा १बन्धने. २ आसनम्. ३ ब्रह्मणः सामवेदध्वनिः ४ यतो दानात्माग्दातभिरुत्सर्गजलं दीयते. अतस्तेनेतावदानं दत्तं येन हरेभगवतो हृदये कौस्तुभमणिोहितच्छविरस्ति, अतस्तत्प्रभाभिः | समद्रा उत्सर्गजलतयाभूवन्निति भावः. ३ धनुर्वेदविद्याज्ञानरहस्येन. कर्बुरितत्वं वक्षःस्थलस्यापीति भाव: ५ यतो हरेनाभौ कमलं वर्तते, ४ यतो महतामनुग्रहस्तदा सफलः स्यात्, यद्युपकारः कस्यचित्कत अतस्तत्र तत्सुरभिगन्धलोलुपतया भ्रमरागमनं घटत एवेति भावः | शक्यतः परं मया तत्पीडापि निवारिता न भवति, अतः शंभुप्रसादेन ६ लहरी. ७ शुक्रस्य. ८ ब्रह्मा. ९ गुणवृक्ष. १० नाभिक्षेप्य-| किमित्यर्थः. ५यतस्तपसाऽसाध्यमपि साध्यते परं यदि मया तत्कृत्य दारुदण्ड:- ११ त्रिषु लोकेषु पादन्यासो यस्य तस्य. १२ मरकतम- नासाधि, तदानेन तपसा किमिति भावः. ६ शत्रवः. ७ ब्राह्मणेभ्यो चिनिर्मितध्वजदण्डायमानात्. १३ क्षरन्ती. १४ पातका. १५ आर- देयत्वेन विहितेत्यर्थः 'पासप्रमाणे भिक्षा स्यादग्रं प्रासचतुष्टयम् । कतलाविति भावः.
। अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः॥ इत्युक्तत्वात्. ८ सूर्य.