SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ दशावताराः दशास्यदिग्भागे । मुहुरवलोकितचापः कोऽपि दुरापः स नीलिमा शरणम् ॥ ७७ ॥ अधिपञ्चवटी कुटीरवर्तिस्फुटितेन्दीवरसुन्दरोरुमूर्तिः । अपि लक्ष्मणलोचनैकसख्यं भजत ब्रह्म सरोरुहायताक्षम् ॥ ७८ ॥ कनकनिकप्रभासा सीतया लिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः । अभिनव इव विद्युन्मण्डितो मेघखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः ॥ ७९ ॥ परिणयविधौ भक्त्यानङ्गद्विषो धनुरतो जनकसुता दत्तां कण्ठे स्रजं हृदि धारयन् । कुसुमधनुषा पाशेनेव प्रसह्य वशीकृतोऽवनतवदनो रामः पायात्रपाविनयान्वितः ॥ ८० ॥ उत्फुल्लामलको मलोत्पलदलश्यामाय रामामनःकामाय प्रथमाननिर्मलगुणग्रामाय रामात्मने । योगारूढमुनीन्द्रमानससरोहंसाय संसारविध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥ ८१ ॥ यो रामो निजघान वक्षसि रणे तं रावणं सायकैर्हृद्यस्य प्रतिवासरं वसति सौ तस्या ह्ययं राघवः । यस्यास्ते भुवनावली परिवृता द्वींपैः समं सप्तभिः स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापरः ॥८२॥ राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्ण कार्मुकवरं घोरं वनं प्रस्थितः । स्वाधीनः शशिमौलिचापविषये प्राप्तो न वै विक्रियां पायाद्वः स विभीषॆणा - . प्रजनिहा रामाभिधानो हरिः ॥ ८३ ॥ कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शाखण्डल चापमम्बुजभवानीन्द्रादिबर्हीष्टदम् । चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ ८४ ॥ कूर्मो मूलवदालवालवदपांराशिलतावद्दिशो मेघाः पलववत्प्रसूनफलवन्नक्षत्रसूर्येन्दवः । स्वामिन्व्योमतरुः क्रमे मम कियाञ्छ्रुत्वेति गां मारुतेः सीतान्वेषणमादिशन्दिशतु वो रामः सलज्जः श्रियम् ॥ ८५ ॥ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिदौ वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्ररुणाङ्काङ्कितौ। लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः ॥ ८६ ॥ बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रहृता ताते कानन - सेवनावधि कृपा सुग्रीवख्यावधि । आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकचशता जायपेक्षावधि ॥ ८७ ॥ कल्याणानां निधानं कलिमल - मथनं पावनं पावनानां पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थितस्य । विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम १. समूहः २ सीता. ३ बिभीषणस्याग्रजन्मा रावणस्तं हन्तीति सः ४ वाचम्. २१ ॥ ८८ ॥ कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगह नगति क्लान्तिहारिप्रणामा । सौन्दर्यहीणकामा धृतजनकसुतासादरापाङ्गधामा प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥ २९ ॥ योद्धा योद्धावधीत्तान्सपदि पैलभुजः संपैराये पैरा ये येनायेनाश्रितानां स्तुतिरवन मितेशानचापेन चैंपे। लङ्कालंकारहर्ता ककुभि ककुभि यः कान्तया सीतयासीदूंनो íनोऽथ हृष्टः स विभुरवतु वः स्वः सभार्यः सभार्यः ॥ ९० ॥ ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमेतारं स्फारं नेत्रीनलेन प्रसभनियमितोच्चपमीनध्वजेन 1 रोमायत्तं पुरारेः कुमुदशुचि लसैंन्नीलसुग्रीवमङ्गं प्लावङ्गं वापि सैन्यं देशवदनगलितमलभरं मन्यते स्म स्वमेवं नाज्ञासीज्जज्ञिरे यन्मम शिरश्छेदहेतु श्रियेऽस्तु ॥ ९१ ॥ यस्तीर्थानामुपस्त्या चरणरजः पादपूतान्यमूनि । पादस्पर्शेन कुर्वन्झटिति विघटितग्रावभावामहल्यां कौसल्या सूनुरूनं व्यपनयतु स वः श्रेयसा च श्रिया च ॥ ९२ ॥ सीता उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालिङ्गनात्कोपो मास्तु पुनर्लिखाम्यैमुमिति स्मेरे रघूणां वरे । कोपेनारुणितोऽश्रुपात दलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षाङ्कुरः ॥ ९३ ॥ हनूमान् अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता । अनेकदुःखाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्य कर्ता ॥ ९४ ॥ कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा नेवातङ्का लङ्का समजनि वनं वृश्चति सति । सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्याद्वः कपिकुलशिरोमण्डनमणिः ॥ ९५ ॥ रामकृष्णौ त्रातः काकोदरो येन द्रोग्धापि करुणात्मना । तेनामारणख्यातः स मेऽस्तु शरणं प्रभुः ॥ ९६ ॥ १ निश्चितम् २ राक्षसान् ३ युद्धे. ४ शत्रवः ५ भाग्येन. ६ प्राप्ताः ७ विरहितः ८ दुःस्थितमनाः ९ देवसभास्वामी. १० ऋक्षाणां भल्लकानामधिपतिना जाम्बवता; पक्षे, नक्षत्राणामधिपतिना चन्द्रेण. ११ भीमस्तारो वानरविशेषः पक्षे, -भीमा तारा नेत्रकनीनिका १२ नेत्रा नायकेन नलेन नलनाम्ना वानरेण; पक्ष, - नेत्रानलेन तृतीयनेत्राग्निना १३ उच्चा आपो यस्मिन्स उच्चापो मीनध्वजः समुद्रः; पक्षे, उद्गतचापो मीनध्वजः कामः १४ रामायत्तं रामचन्द्राधीनम् ; पक्षे, - रामायाः पार्वत्या अधीनम्. १५ कुमुद• सुग्रीवश्च वानरा; पक्ष, नीला नीलवर्णा शोभना ग्रीवा. १७ दशवनाम्ना वानरेण शुचि, पक्षे, कुमुदपुष्पवच्छुचि शुभ्रम्. १६ नीलः दनशिरश्छेदहेस्विति सैन्यपक्षे स्फुटम् अन्यत्र शिवप्रसादनार्थं रावणेनात्मनः शिरांसि च्छिन्नानीति प्रसिद्धिः १८ सेवनया. १९ पत्र मकरम्. २० नवभया. २१ अदरो भयशून्यः काकः; पक्षे, कालिय सर्पः २२ पूतनामा पवित्रनामा रणे ख्यातश्चः पक्षे, पूतनाया राक्षस्या मारणेन ख्यातः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy