________________
सुभाषितरत्नभाण्डागारम्
[१ प्रकरणम्
सर्दितरावणकंसौ सरयूयमुनाविहारिणौ देवौ । अर्पितविप्र- | ङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं कुमारौ हरिपंतिहरिकेतनप्रिया वन्दे ॥ ९७ ॥ यः पूतना- | मुकुन्दम् ॥ ११६ ॥ भुजप्रभादण्ड इवोर्ध्वगामी स पातु मारणलब्धकीर्तिः काकोदरो येन विनीतदर्पः । यशोदया- | वः कंसरिपोः कृपाणः । यः पाञ्चजन्यप्रतिबिम्बभझ्या धारालंकृतमूर्तिरन्यात्पतिर्यदूनामथवा रघूणाम् ॥९८ ॥ म्भसः फेनमिव व्यनक्ति ॥ ११७ ॥ विहाय पीयूषरसं - कृष्णः
मुनीश्वरा ममानिराजीवरसं पिबन्ति किम् । इति खपादा- इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् । वन्दारुजन- | म्बुजपानकौतुकी स गोपबालः श्रियमातनोतु वः ॥ ११८॥ मन्दारं वन्देऽहं यदुनन्दनम् ॥ ९९ ॥ देवः पायादपायान्नः विलिख्य सत्याकुचकुम्भसीम्नि पत्रावलिन्यासमिषेण राधाम् । मरेन्दीवरलोचमः । संसारध्वान्तविध्वंसहसकंसनिषूदनः | लीलारविन्देन तया सरोषं पायद्विटः कोऽप्यभिहन्यमानः ॥१०० ॥ पान्तु वो जलदश्यामाः शार्ङ्गज्याघातकर्कशाः । ॥ ११९ ॥ स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनत्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिबाहवः ॥ १०१॥ दर्पणा- | रञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः खकान्तार्पितमालोक्य मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो वः नयनोत्पलेषु ॥ १२० ॥ कुञ्चिताधरपुटेन पूरयन्वंशिका शिवं दिशतु केशवः ॥ १०२ ॥ हृदयं कौस्तुभोद्भासि प्रचलदङ्गलिक्रमः मोहयन्निखिलवामलोचनाः पातु कोऽपि हरेः पुष्णातु वः श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव नवनीरदच्छविः ॥ १२१ ॥ अतसीकुसुमोपमेयकान्तिर्यमुनाश्रिया ॥ १०३ ॥ देहि मत्कन्दुकं राधे परिधाननिगृहितम् । तीरकदम्बमध्यवर्ती । नवगोपवधूविनोदशाली वनमाली इति विर्सेसयन्नीवीं तस्याः कृष्णो मुदेऽस्तु नः ॥ १०४॥ वितनोतु मङ्गलं वः ॥ १२२ ॥ गायन्तीनां गोपसीमन्तिचण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । अव्याद्वो बाल- नीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाश्चल्यामात्मवेषस्य विष्णोर्गोपतनोर्वपुः ॥ १०५ ॥ मीमांसार्णवसोमं वक्रारविन्दे कुर्वन्नव्याद्देवकीनन्दनो वः ॥ १२३ ॥ पुञ्जीलसदकै तर्कपद्मस्य । वेदान्तविपिनसिंहं वन्दे गोविन्द- | भूतं प्रेम गोपाङ्गनानां मूर्तीभूतं भागधेयं यदूनाम् । साभिधं ब्रह्म ॥ १०६॥ अवलोकितमनुमोदितमालिङ्गित- | एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे संनिधमङ्गनाभिरनुरागैः । अधिवृन्दावनकुञ्ज मरकतपुझं नमस्यामः
त्ताम् ॥ १२४ ॥ आनन्दमादधतमायतलोचनानामानील॥ १०७ ॥ मकरीविरचनभङ्ग्या. राधाकुचकलशपीडनव्य
मावलितकंधरमात्तवंशम् । आपादमामुकुटमाकलितामृतौघसनी । ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ १०८॥
माकारमाकलयतामुपमान्तरं नः ॥ १२५ ॥ त्वां पातु कठिनतरदामवेष्टनलेखासंदेहदायिनो यस्य । राजन्ति वलि
नीलनलिनीदलदामकान्तेः कृष्णस्य पाणिसरसीरुहकोशविभङ्गाः स पातु दामोदरो भवतः ॥ १०९॥ खिन्नोऽसि |
बन्धः । राधाकपोलमकरीलिखनेषु योऽयं कर्णावतंसकमलं मुश्च शैलं बिभृमो वयमिति वदत्सु शिथिलभुजः । भरभुन- विपुलीचकार ॥ १२६ ॥ उत्फुल्लमानसरसीरुहचारुमध्यविनतबाहुषु गोपेषु हसन्हरिजयति ॥ ११० ॥ नीतं नवनीतं निर्यन्मधुव्रतभरद्यतिहारिणीभिः । राधाविलोचनकटाक्षपरकियदिति पृष्टो यशोदया कृष्णः । इयदिति गुरुजनसंसदि म्पराभिदृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ १२७ ॥ करधृतराधापयोधरः पातु ॥ १११ ॥ राधामधुसूदनयोरनु- गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य । दिनमुपचीयमानस्य । प्रणयतरोरिव कुसुमं मिथोऽवलोक
स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं स्मितं पायात् ॥ ११२ ॥ श्रुतिमपरे स्मृतिमपरे भारतमपरे | टा भजन्तु भवभीताः । अहमिह नन्दं वन्दे यस्यालिन्दे परं वः ॥ १२८॥ अभिनवनवनीतप्रीतमाताम्रनेत्रं विकचनलिनब्रह्म ॥ ११३ ॥ तप्तं कैर्न तपोभिः फलितं तद्गोपबाला-लमा
लक्ष्मीस्पर्धि सानन्दवक्रम् । हृदयभवनमध्ये योगिभिर्ध्याननाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥११४॥
| गम्यं नवगगनतमालश्यामलं कंचिदीडे ॥ १२९ ॥ अभिमदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । मम | नव
| नवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं रतिममरतिरस्कृतिशमनपरः स क्रियात्कृष्णः ॥ ११५॥ मुरारः । दिशतु भु
| मुरारेः । दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छच्छवि स्तनंधयन्तं जननीमुखाब्जं विलोक्य मन्दस्मितमुज्ज्वला- | नवशिखि पिच्छालाञ्छितं वाञ्छितं वः ॥१३०॥ कनककल
| शस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रति१ अर्जुनः, २ पूतनाया मारणेन लब्धा कीर्तिर्येन; पक्षे,- बिम्बिताम् । असितसिचयपान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति वित्रनामा, रणे लब्धा कीर्तिश्च येन. ३ कालियः सर्पः, पक्ष,-जनितव्रीडाहासप्रियाहसितो हरिः ॥१३१॥ धृष्टः काकः..४ यशोदया मात्रालंकृतो देहो यस्य पक्षे,-यशसा दयया चालंकृतो देहो यस्य. ५. धारयामः.......... , १ दुकूलम्.