SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दशावताराः ललितगमना नोर्यो रौजन्मनोजनितान्तभाः सुरतिसदृशस्ताः । प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः सन्मुख्यो भवानपि तवे । वनभुवमितो गेहादेको न | ॥ १४१ ॥ कौन्तेयेस्स सहायता करुणया गत्वा विनीतागच्छतु मां विनेत्यसकृदुदितः पुत्रः पित्रा जयत्यनघो हरिः त्मनो येनोल्लचितसत्पथः कुरुपतिश्चक्रे कृतान्ताँतिथिः । ॥ १३२ ॥ देवः पायात्पयसि विमले यामुने मॅज्जतीनां याच- त्रैलोक्यस्थितिसूत्रधारतिलको देवः सदा संपदे साधूनामसुन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि । लज्जालोलैरलसवलितै- | राधिनाथमथनः स्ताद्देवकीनन्दनः ॥१४२॥ आताप्रे नयने रुन्मिपत्पश्चबाणैर्गोपस्त्रीणां नयनकुसुमैरश्चितः केशवो नः | स्फुरन्कुचभरः श्वासो न विश्राम्यति खेदाम्भःकणदन्तुरं ॥१३३॥ वृन्दारण्ये तपनतनयातीरवानीरकुले गुञ्जन्मञ्जभ्रमर- तव मुखं हेतुस्तु नो लक्ष्यते । धिक्को वेद मनः स्त्रिया पटलीकाकलीकेलिभाजि । आभीराणां मधुरमुरलीनादसं- इति गिरा रुष्टां प्रियां भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो मोहितानां मध्ये क्रीडन्नवतु नियतं नन्दगोपालबालः ॥१३४॥ हरिः पातु वः ॥ १४३ ॥ संसक्तानिव पातुमौपनिषदव्याशिरश्छायां कृष्णः क्षणमकृत राधाचरणयोर्भुजावल्लिच्छाया- | हारमाध्वीरसामुन्माष्टुं व्रजसुन्दरीकुचतटीपाटीररेणूनिव । मियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयो- | उन्मीलन्मुरलीनिनादबहुलामोदोपसीदद्गवीजिह्वालीढमलीकरप्यनुनयप्रसादौ जीयास्तामपि गुरुसमक्षं स्थितवतोः॥१३५॥ | बल्लवशिशोः पादाम्बुजं पातु वः ॥ १४४ ॥ कृष्णो गोरसअवेमव्यापाराकलन तुरीस्पर्शमचिरादनुन्मीलत्तन्तुप्रकरघट- | चौर्यमम्ब कुरुते किं कृष्ण मातः सुरापानं न प्रकरोमि राम नायासमसकृत् । विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः पटानां | किमिदं नाहं परस्त्रीरतः । किं गोविन्द वदत्यसौ हलधरो निर्माण पतंगपतिकेतोरवत नः ॥१३॥ कपोले पत्राली पल- मिथ्येति तां व्याहरन्गोपीगोपकदम्बकं विहसयन्मुग्धो मुकु किनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिम- | न्दोऽवतु ॥ १४५ ॥ मातस्तर्णकरक्षणाय यमुनाकच्छं धुरिपुः । अभूद्ववेन्दौ यन्निहितनयनः कम्पितभजस्तदेतत्सा- | न गच्छाम्यहं कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन मर्थ्य तदभिनवरूपस्य जयति ॥१३७॥ जयश्रीविन्यस्तैर्महित | गोपीजनः । भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोइव मन्दारकुसुमैः स्वयं सिन्दूरेण द्विपरणमुदा 'मुंद्रित इव । दाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपतिः पातु वः भुजापीडक्रीडाहतकुवलयापीडकरिणः प्रकीर्णासग्बिन्दर्जयति ॥ १४६ ॥ कासि त्वं वद चौर्यकारिणि कुतः कस्त्वं | पुरो यामिकः किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस केन भुजदण्डो मुरजितः ॥ १३८ ॥ सुपर्णः स्वर्णाद्री रचितम | त्वया । कुत्र स्तः प्रकटौ तवाञ्चलतटे कुत्रेति तत्पश्यताणिशृङ्गे जलधिजामुखाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुकः । मित्युक्ते धृतबल्लवीकुचयुगस्त्वां पातु पीताम्बरः ॥ १४७ ॥ त्रिलोकीकस्तूरीतिलककमनीयो व्रजवधूविहारी श्रीकृष्णो कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते तत्त्वं दिशतु भवतां शर्म सततम् ॥ १३९ ॥ क्व यासि खलु कस्य विभोः स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि भक्तिरथो विरक्तिरनया किं मुक्तिरेवास्तु ते दध्यादीनि कन्दु कञ्चके । त्यजेति नवगोपिकाकुचयुगं प्रमश्नन्बलाल्ल भजामि मातुरुदितं वाक्यं हरेः पातु वः ॥ १४८ ॥ कृष्ण सत्पलकपञ्जरो जयति गोकुले केशवः ॥ १४० ॥ मेघम-त्वं नवयौवनोऽसि चपलाः प्रायेण गोपाङ्गनाः कंसो भूपतिदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैनक्तं भीरुरयं त्वमेव | रन्जनालमृदुलग्रीवा वयं गोदुहः । तद्याचेऽञ्जलिना भवन्ततदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयोः | मधुना वृन्दावनं मद्विना मा यासीरिति नन्दगोपवचसा १ गोपीपक्षे,-ललित गमनं यासां ताः कृष्णपक्षे ललिते गाने नम्री हरिः पातु वः॥ १४९॥ कस्त्वं कृष्णमवेहि मां मनो यस्य सः. २ स्त्रियः; पक्षे, नास्त्यार्यः श्रेष्ठो यस्मात्सः | किमिह ते मन्मन्दिराशङ्कया युक्तं तन्नवनीतभाजनपुटे ३ राजता मनोजेन मदनेन नितान्तात्यन्ता भाः कान्तिासां ताः | न्यस्तः किमर्थ करः। कर्तुं तत्र पिपीलिकापनयनं सुप्ताः पक्षे,-राजन्मनोजनिः शोभमानमदनस्तान्तो म्लानो यस्यास्तादृशी भी यस्य सः. ४ शोभायमानया रत्या कामपल्या सदृशः; पक्षे,- | किमुद्बोधिता बाला वत्सगति विवेक्तुमिति संजल्पन्हरिःपातु नुष्ठ रतौ रमणे योग्यः. ५ सन्ति शोभनानि मुखान्याननानि | वः ॥ १५० ॥ स्वामी मुग्धतरो वनं घनमिदं बालाहमेकावासा ताः; पक्षे-सत्सु प्रशस्तेषु केलिचतुरेषु मुख्यः. ६ स्वच्छे. | किनी क्षोणीमावणुते तमालमलिनच्छाया तमःसंहतिः । ७ स्नानं कुर्वतीनाम्. ८ वेमा वस्त्रव्यूतिदण्डस्तद्यापाररहितम् | ९ तुरी तन्तुबायानां यत्रविशेषः, तत्स्पर्श विना. १० पतगाः तन्मे सुन्दर कृष्ण मुश्च सहसा वत्मेति गोप्या गिरः श्रुत्वा पक्षिणस्तेषां पतिर्गरुडः स केतुर्यस्य तस्य. कृष्णस्येत्यर्थः. ११ विक्षिप्तैः. १२ पूजितः. १३ चित्रितः. १४ रक्तबिन्दुः. १५ व्याप्तमित्यर्थः. १ एकान्तक्रीडा. २ युधिष्ठिरस्य. ३ मारित:- ४ वृषबाल.. १६ रात्रौ. ५ नगररक्षक
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy