SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २४ सुभाषितरत्नभाण्डागारम् [१ प्रकरणम् तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः ॥ १५१॥ प्रथमं विना व सहजो वर्णो मणेस्तादृशः । स्त्रीरूपं कथमस्य मातः किं यदुनाथ देहि चषकं किं तेन पातुं पयस्तन्नास्त्यद्य लिङ्गनियमात्पृच्छामि बध्वाकृतिं मुग्धे त्वत्प्रतिबिम्बमित्यपलकदास्ति तनिशि निशा का वान्धकारोदये । आमील्याक्षि- | पन्राधां हरिः पातु वः ॥१६०॥ यां दृष्ट्वा यमुनां पिपासुयुगं निशाप्युपगता देहीति मातुः पुनर्वक्षोजाम्बरकर्षणोद्यत- | रनिशं व्यूहो गवां गाहते विद्युत्त्वानिति नीलकण्ठनिवहो यां करः कृष्णः स पुष्णातु नः ॥ १५२ ॥ अर्धोन्मीलितलोच- द्रष्टुमुत्कण्ठते । उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां नस्य पिबतः पर्याप्तमेकं स्तनं सद्यःप्रस्तुतदुग्धदिग्धमपरं हस्तेन | गोपिकाः कान्तिः कालियशासनस्य वपुषः सा पावनी पातु संमार्जतः। मात्रा चामुलिलालितस्य चिबुके सेरायमाणे मुखे | | वः ॥ १६१॥ श्रीमद्गोपवधूस्वयंग्रहपरिष्वङ्गेषु तुङ्गस्तनविष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥१५३॥ व्यामर्दानगलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम् । कश्चिज्जागच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं स्वेवं गरजातरागनयनद्वन्द्वः प्रभाते श्रियं बिभ्रत्कामपि वेणुनादविजेनस्थयोहतजनः संभावयत्यन्यथा । इत्यामन्त्रणभैङ्गि- | रसिको जाराग्रणीः पातु वः ॥ १६२ ॥ कण्ठालिङ्गनमङ्गलं सूचितवृथाप्रस्थानखेदालसामाश्लिष्यन्पुलकाङ्कुराश्चितवपुर्गोपी घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं हरिः पातु वः ॥ १५४॥ रामो नाम बभूव हुं तदबला सीतेति मत्प्रेयसीनां पुरः। प्राप्तुं कोऽयमितीर्ण्ययेव यमुनाकूले बलाद्यः हूं तो पितुर्वाचा पञ्चवटीवने निवसतस्तामाहरद्रावणः । स्वयं गोपीनामहरढुकूलनिचयं कृष्णः स पुष्णातु नः ॥१६३॥ कृष्णेनेति पुरातनी निजकथामाकर्ण्य मात्रेरितां सौमित्रे क कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता खेच्छया सत्यं कृष्ण धनुर्धनुर्धनुरिति प्रोक्ता गिरः पान्तु वः ॥ १५५ ॥ कोऽयं क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति द्वारि हरिः प्रयायुपवनं शाखामृगस्थात्र किं कृष्णोऽहं दयिते | विकासिते च वदने दृष्ट्वा समस्तं जगन्माता यस्य जगाम बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रज | विस्मयपदं पायात्स वः श्रीपतिः ॥ १६४ ॥ अम्ब श्राम्यसि लतां तामेव पुष्पान्वितामित्थं निर्वचनीकृतो दयितया हीणो | तिष्ठ गोरसमहं मनामि मन्थानकं पालम्ब्य स्थितमीश्वरं हरिः पातु वः ॥१५६ ॥ पीठे पीठनिषण्णबालकगले | सरमसं दीनाननो वासुकिः । सासूयं कमलालया सुरतिष्ठन्सगोपालको यत्रान्तःस्थितदुग्धभाण्डमवभिद्याच्छाद्य | गणः सानन्दमुद्यद्वयं राहुः प्रेक्षत यं स वोऽस्तु शिवदो घण्टारवम् । वक्रोपान्तकृताञ्जलिः कृतशिरःकम्पं पिबन्यः पयः गोपालबालो हरिः ॥ १६५॥ कालिन्द्याः पुलिनेषु केलिपायादागतगोपिकानयनयोगण्डूषफूत्कारकृत् ॥ १५७ ॥ | कुपितामुत्सृज्य ससे रैसं गच्छन्तीमनुगच्छतोऽश्रृंकलुषां कंसपद्मे त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति द्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेकिं करोमि 'महितैः क्रीतोऽस्मि ते विभ्रमैः । इत्युत्स्वमवचो | रक्षुण्णोऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ १६६ ॥ निशम्य सरुषा निर्भसितो राधया कृष्णस्तत्परमेव तद्व्यपदि- | कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते शन्क्रीडाविटः पातु वः ॥ १५८ ॥ दृष्टया केशव गोपरांग- बकं लघयते पौण्डु तथा लुम्पते । भौमं क्षामयते बलाद्बलहतया किंचिन्न दृष्टं मया तेनात्र स्खलितास्मि नाथ पतितां | भिदो दर्प पराकुर्वत क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां तुभ्यं नमः ॥ १६७ ॥ रासोल्लासभरेण विभ्रमभृतामाभीरगतिगाप्येवं गदितः 'सलेशमवंतागोष्ठे हरिर्वश्चिरम ॥१५९॥ वामभ्रुवामभ्यर्णे परिरभ्य निर्भरमुरः प्रेमान्धया राधया । केयं भाग्यवती तवोरसि मणी ब्रूषेऽवर्ण विना कृत्वास्याः | साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुतिव्याजाट चुम्बितः स्मितमनोहारी हरिः पातु वः ॥ १६८ ॥ साकूत.१ पानपात्रम्. २ एकान्तगतयोः. ३ रचना. ४ यथा माता मितमाकुलाकुलगलद्धम्मिल्लमुल्लासितभ्रूवल्लीकमलीकैदर्शितखपुत्रप्रस्वापनाय पुरातनाः कथाः कथयति, तथा यशोदापि राम इति कश्चिद्राजासीदिति वदति स्म. तच्छुत्वा कृष्णोऽपि हुंकारं भुजामूलाधदृष्टस्तनम् । गोपीनां निभृतं निरीक्ष्य दत्तवान्. ५ वानर पक्षे, कृष्ण. ६कृष्णवर्णः; पक्षे, कृष्णनामा पक्ष कृष्ण कृष्णवर्ण, पक्ष, कृष्णनामा | ललितं कांचिच्चिरं चिन्तयन्नन्त । हरतु वः ७ अमरः; पक्षे, मधुसूदननामा. ८ आलम्बमानो रज्जुपजर., शिक्य इति प्रसिद्धः. ९ हे रमे; पक्ष, पद्मरूपे. १० पूज्यैः. ११ गोपे १ बलभद्रः. २ विकासय. ३ समुद्रमथने रज्जूकृतस्य मम एवामि यो राग आसत्तिस्ततयापहृतया; पक्षे,-गवा परागैधूलि- | पुनरपि स एव भयंकर प्रसङ्ग आगत इति त्रासेन शेषः. ४ मम सपली भिप्तिया. १२ युक्तायुक्तम् । पक्ष, समविषमम्. १३ पतित्वम् | काचिदद्भविष्यतीत्यसूयया. ५ अमृतप्राप्तिर्भविष्यतीति घिया. पक्ष,-पतनं प्राप्ताम्. १४ विषमेषुः पञ्चशरस्तेन खिन्नमनसाम्, पक्षे,- ६ शिरच्छेदो भविष्यतीति बुध्द्या. ७रागम्. ८ सफला. ९ गापित विषमेषु संकटेषु खिन्नमनसम्. १५ स्त्रीणाम् ; पक्षे, बलरहितानाम् | कानाम्. १० समीपम्. ११ प्रकटम्. १२ उच्चैःकृता. १३ जृम्भ१६ ससूचनम्. १७ गोस्थानम्. १८ अग्रवर्णो र इति, रमणीत्यर्थः । णादिच्छलेनेत्यर्थः. १४ गोप्यभावम् .
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy