________________
दशावताराः
२५.
१५
क्लेशं नैवः केशवः ॥ १६९ ॥ तिर्यक्कण्ठविलोलमौलि- विस्रंसनः स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्रः कुरङ्गीदृशाम् । तरलोत्तंसस्य वंशोच्चरद्गीतस्थानकृतावधानललनालक्षैर्न दृप्यद्दानवदूयमानदिविषदुर्वारदुःखापदां भ्रंशः कंसरिपोर्व्यपोसंलक्षिताः । संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दो हयतु वोऽश्रेयांसि वंशीवः ॥ १७९ ॥ मौलौ केकि शिखण्डिनी मूँदुस्पन्दं पल्लविताश्चिरं ददतु वः क्षेमं कटाक्षोर्मयः मधुरिमाधाराधरे वंशिनी पीनांसे वनमालिनी हृदि लसत्का॥ १७० ॥ वृष्टिव्याकुलगोकुलावैनरसादुद्धृत्य गोवर्धनं रुण्यकल्लोलिनी । श्रोण्यां पीतदुकूलिनी चरणयोर्व्यत्यस्तविबिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चुम्बितः । कंदर्पण न्यासिनी लीला काचन मोहिनी विजयते वृन्दावनावासिनी तदर्पिताधरतटीसिन्दूरमुद्राङ्कितो बाहुर्गोपतनोस्तनोतु भवतां ॥ १८० ॥ मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेश्रेयांसि कंसद्विषः ॥ १७१ ॥ राधामुग्धमुखारविन्दमधुपस्त्रै- यागुरुसक्त चित्रतिलकां शश्वन्मनोहारिणीम् । लीलावेणुरवालोक्यमैालिस्थलीनेपँथ्योचितनीलरत्नमवनीभारावतारक्षमः । मृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं स्वच्छन्दत्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं कंसध्वंसनधूमकेतु- वन्दे परां देवताम् ॥ १८९ ॥ अंसालम्बितवामकुण्डलरचतु त्वां देवकीनन्दनः ॥ १७२ ॥ किं विभ्राम्यसि कृष्ण धरं मन्दोन्नतभ्रूलतं किंचित्कुञ्चितकोमलाधरपुटं साचिप्रभोगिर्भवने भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमितः सारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्नन्दान्तिके मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम् ॥ १८२ ॥ गोपतो गोविन्दस्य जयन्ति सायमतिथिप्राशस्त्यगर्भा कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे गिरः ॥ १७३ ॥ सान्द्रानन्दपुरंदरादिदिविषद्वृन्दैरमन्दादरा- नवमौक्तिकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे दानम्रैर्मुकुटेन्द्रनीलमणिभिः संदर्शितेन्दीवरम् । स्वच्छन्दं हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं बिभ्र मकरन्दसुन्दरगलन्मन्दाकिनी मेदुरं श्रीगोविन्दपदारविन्दत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १८३ ॥ कालिमशुभस्कैन्दाय वन्दामहे ॥ १७४ ॥ प्रातनील निचोल- न्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं तावकैर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा । इत्थं बालतया प्रतारणपराः मच्युतमुरः संवीत पीतांशुकं राधायाश्चकितं विलोक्य हसति श्रुत्वा यशोदा गिरः पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेस्वैरं सखीमण्डले । व्रीडाचश्ञ्चलमचलं नयनयोराधाय राधा - ऽर्धपीते हरिः ॥ १८४ ॥ आनन्देन यशोदया समद्नं नने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धैः ॥ १७५ ॥ प्रीतिं वस्तनुतां हरिः कुवलयापीडेन सार्धं रणे पृथिव्याकुलम् । से गोपकुमारकैः सकरुणं पौरैः सुरैः राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान् । " पत्रे बिभ्यति सस्मितं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः मीलति क्षणमपि क्षिप्रं तदालोकनायामोहेन जितं जितं ॥ १८५ ॥ राधामोहनमन्दिरं जिगमिषोश्चन्द्रावलीमन्दिजितमभूद्योलोलकोलाहलः ॥ १७६ ॥ त्वामप्राप्य मयि स्वयं- राद्राधे क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली । क्षेमं वरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया राधा ति मृडानीपतिः । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोश्चलं तयोः प्रसन्नमनसोर्हासोद्गमः पातु वः ॥ १८६ ॥ दृष्टः क्वापि राधायाः स्तनकोरकोपरिलसन्नेत्रो हरिः पातु वः ॥ ९७७ ॥ स केशवो व्रजवधूमादाय कांचिद्गतः सर्वा एव हि वञ्चिताः वामांसस्थलचुम्बिकुण्डलरुचा जातोत्तरीयच्छविं वंशीगीति - खलु वयं सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्य भवत्रिभङ्गवपुषं भ्रूलास्य लीलापरम् । किंचित्स्रस्तशिखण्ड- सहसा राधां गृहीत्वा करे गोपीवेषधरो निकुञ्जभवनं शेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमहं वन्दे प्राप्तो हरिः पातु वः ॥ १८७ ॥ किं युक्तं बत मामनन्यमकिशोराकृतिम् ॥ १७८ ॥ अन्तर्मोहन मौलि घूर्णनेवलन्मन्दार- नसं वक्षःस्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तास - हस्रं तव । इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ १८८ ॥ स्वमासादितदर्शनामनुनयन्प्राणेश्वरीमादरा दंसेऽस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभिः । प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्ययः पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं
१७
१८
१ अनिच्छोरित्यर्थः २ गौरीतीर्थ, धचूरजलं वा•
१ तरुणः. २ अव्यक्तम्. ३ किंचिश्चलनं यथा स्यात्तथा ४ रक्षणम्. ५ अनुरागः ६ नीलत्वादधरपानकर्तृत्वाच्च ७ अलंकार:: ८ रात्रिमुखे हि नार्थस्तुष्यन्तीति भावः ९ भोगी सर्पः तस्य भवने; पक्षे,-भोगिनः शृङ्गारिणो विलासगृहे. १० भाण्डीरनाम्नि वटवृक्षे. ११ संगोपनं कुर्वतः १२ संदर्शित इन्दीवरस्य नीलोत्पलस्य भ्रमो वत्र. १३ नाशाय. १४ वस्त्रम्- १५ परिधानीकृतम्. १६ कटाक्षः १७ वाहने. १८ मृते सति. १९ चञ्चलः २० साधु साध्विति शिरः कम्पनम् २१ गुम्फितम्.
४ सु. र. भा.