________________
सुभाषितरत्नभाण्डागारम्
२६
शार्ङ्गिणः ॥ १८९ ॥ अस्मिन्कुजे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् । तस्मिन्राधासखो वः सुखयतु विलसल्लीलया कैटभारिर्व्यातन्वानो मृगारि प्रबलघुरघुरारावरौद्रान्निनादान् ॥ १९० ॥ अङ्गुल्या कः केपाटं प्रहरति कुटिले माधवः किं वसन्तो नो चैकी किं कुलालो नहि धैरणिधरः किं द्विजिह्नः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपतिनो हरिः किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः ॥ १९९ ॥ वृन्दारण्ये चरन्ती विभुरपि
नन्दकः
सान्द्रां मुदं यच्छतु नन्दको वः सोल्लासलक्ष्मीप्रतिबिम्बसततं भूर्भुवः स्वः सृजन्ती नन्दोद्भूताप्यनादिः शिशुरपि गर्भः । कुर्वन्नजस्रं यमुनाप्रवाहसलीलराधास्मरणं मुरारेः निगमैर्लक्षिता वीक्षितापि । विद्युल्लेखावनद्धोन्नमदमलमहा- | ॥ २०१ ॥ म्भोदसच्छायकाया माया पायादपायादविहितमहिमा कापि पताम्बरी वः ॥ ९९२ ॥ नामोदस्ताखिलामो दमनियमयुजां बः प्रकामोदवाहश्यामो दर्पाढ्यधामोदयमिलितयशोधारया मोदते यः । वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो
वेणुः
क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां खो शङ्कारो रतिमञ्जरीमधुलिहां लीलाच कोरीध्वनिः 1 तन्व्याः यः सामोदः श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो कबुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वाणः प्रेम तनोतु बो वः ॥ १९३ ॥ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापो - नववयोलास्याय वेणुखनः ॥ २०२ ॥
ऽङ्गनाभिर्गोपैस्तु प्राकृतात्मा दित्रिं कुलिशभृता विश्वकायोऽप्रमेयः । क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्थ्येयमूर्तिर्दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ १९४ ॥ बलभद्रः
निष्पात्याशु हिमांशुमण्डलमधः पीत्वा तदन्तःसुधां कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात् । भो देव द्विजराजि मादृशि सुरास्पर्शोऽपि न श्रेयसे मां मुश्चेति तदर्थितो हलधरः पायादपायाज्जगत् ॥ १९५ ॥ प्रेमोन्नामितरेवतीमुखगतामास्वाद्य कादम्बरीमुन्मत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचि - त्प्रस्खलत् । रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं क्लेशं नः कवलीकरोतु सकलं पाकाभिरामं महः ॥ १९६ ॥ उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु चुम्बद सकृल्लज्जालु जायामुखम् । नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ॥ १९७ ॥ रुक्मिणी
श्लाघ्याशेषतनुं सुदर्शनकरः सर्वाङ्गलीलाजितत्रैलोक्यां श्वरणारविन्दललितेनाक्रान्तलोको हरिः । बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दधत्स्थाने यां स्वतनोरपश्यदधिकां सा रुक्मिजी वोsवतात् ॥ १९८ ॥
[ १ प्रकरणम्
१ द्वारम् २ लक्ष्मीपतिः; पक्षे, - वसन्तः ३ चक्रधारी पक्षे,कुलाल: ४ विष्णुः ; पक्षे, शेषः ५ कृष्णपक्षे, अहि: कालिय: ; गरुडपक्षे, अहिः सर्पः ६ गरुडः. ७ विष्णुः; पक्षे, -वानरः ८ सुरापानपात्रम्. ९ चन्द्रेण प्रार्थित
राधा
राधा पुनातु जगदच्युतदत्तचित्ता मन्थानमाकलयती दधिरिक्तपात्रे । यस्याः स्तनस्तबकचूचुकलोल दृष्टिर्देवोऽपि दोहनधिया वृषभं दुदोह ॥ १९९ ॥ सुधाधाम्नः कान्तिस्तव वदनपङ्केरुहगुणैर्जितेव म्लानत्वं व्रजति सहसा प्राणदयिते । वदत्येवं कान्ते दिवसविरहातङ्कचकिता तदङ्गे संलग्ना तव दिशतु राधा प्रियशतम् ॥ २०० ॥
बुद्धः
बेट्चक्रे *भावनापैरिगतं हृत्पद्ममध्यस्थितं संपश्यच्छिवरूपिणं लयवशादात्मानमैध्याश्रितः । युष्माकं मधुसूदनो बुधवपुर्धारी स भूयान्मुदे यस्तिष्ठेत्कमलासने कृंतरुचिर्बुद्धैकलिङ्गेकृतिः ॥ २०३ ॥ रेतोरक्तमयान्यमूनि भविनां विण्मूत्रपूर्णोदराण्यालोक्यैव कलेवराणि विगलसोयार्द्ररन्ध्राणि यः । मायाजालैनियन्त्रितानि घृणया नोन्मीलयत्यक्षिणी निर्व्याजप्रैणिधाननिश्चलमतिर्बुद्ध्यै स बुद्धोऽस्तु वः ॥ २०४ ॥ ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्याकारुणिकोऽसि निर्घृणतरस्त्वत्तः कुतोऽन्यः पुमाञ्छश्वन्मारवधूभिरित्यभिहितो बुद्धो जिनः पातु वः ॥ २०५ ॥ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोsव्याज्जिनः ॥ २०६ ॥ बद्धा पद्मासनं यो नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा 'मूर्ती च शान्तौ समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तर्विशुद्धं
१ शब्दः २ मूलाधार - स्वाधिष्ठान मणिपूर - अनाहत - विशुद्धि आ शाख्यानि षट् चक्राणि ३ परिपाटी ४ वासना. ५ व्याप्तम्. ६ चित्तैकाग्र्यवशाद. ७ स्थितः ८ 'जङ्घाया मध्यभागे तु संश्लेषो यत्र जगया | पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥ ९शानी. १० ज्ञानम्. ११ संसारिणाम् १२ बद्धानि १३ चेतः समाधिना. १४ शरीरे.