SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ दशावताराः २७ किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोधौ निमग्नः स मामि नित्यम् ॥ ८ ॥ सिन्दूरस्पृहया स्पृशन्ति करिणां दिशतु भवतां ज्ञानबोधं बुधोऽयम् ॥ २०७ ॥ कामेना- कुम्भस्थमाधोरणा मिल्ली पल्लवशङ्कया विचिनुते सान्द्रद्रुमां कृष्य चापं हतपटुपटहं वल्गुभिर्मारवीरैभ्रूभङ्गोत्क्षेपजृम्भा - द्रोणिषु । कान्ताः कुङ्कुमशङ्कया करतले मृगन्ति लग्नं च स्मितललितदृशा दिव्यनारीजनेन । सिद्धैः प्रहोत्तमाङ्गैः पुल- यत्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः ॥ ९ ॥ कितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित एकस्मिन्नयने भृशं तपति यः काले स दाहक्रमो येनातइति वः पातु दृष्टो मुनीन्द्रः ॥ २०८ ॥ किं स्याद्भाखान्न न्यत यत्प्रकाशसमयेनैषां पदं दुर्लभम् । सा व्योमावयवस्य भानोरमृतघनरसस्यन्दिनः सन्ति पादाः किं वा राका - | यन्न विदिता लोके गतिः शाश्वती श्रीसूर्यः सुरसेविशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः । साक्षाच्चिन्ता - तोऽपि हि महादेवः स नस्त्रायताम् ॥ १० ॥ मणिः किं विपुलफलमणेः सौकुमार्य कुतस्त्यं संदेहान्मुग्ध- जैम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्तैः घीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः ॥ २०९ ॥ सिक्ता इवौषैरुदयगिरितटीधातुधाराद्रवस्य । आयान्त्या कल्किः तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुउद्यत्करकरवालः शकतिमिरध्वंसने महानिपुणः । कल्कि - र्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ ११ ॥ हरिर्वः पायादपायतः कलिनिशान्तोत्थः ॥ २१० ॥ यवनी- भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरकोडलीनां लक्ष्मीमात्रनयनाम्बुधोरणीभिर्धरिणीनामपनीय तापवह्निम् । सुकृतद्रुम टुकामा इव कमलवनोद्घाटनं कुर्वते ये । कालाकारान्धकारासेकमाचरन्तं धृतकल्कं प्रणमामि निर्विकल्पम् ॥ २१९ ॥ ननपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसप्रेङ्खद्वा जितरंगमुन्मद्गजग्राहप्रगल्भं भटव्यावल्गत्स्फुटपुण्ड - लयरुचयस्ते करा भास्करस्य ॥ १२ ॥ साटोपव्योमहट्टोषितरीकनिलयं डिण्डीरपिण्डावलिम् । म्लेच्छानीकमहार्णवं सुवि- रजनिवणिङ्नायकोन्मुक्ततारा मुक्ताहारापहारात्तरलखग रखपुलं सग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवद्देयतु वः कल्पानि प्रोत्थिता कीर्तिशान्त्यै । कर्षन्नम्भोजकुम्भोदर कुहर बहिर्निःसर - कल्की हरिः ॥ २१२ ॥ षट्पदालीकालव्यालीं करेणाकलयतु दिनकृत्कल्मषोन्मूलनं वः ॥ १३ ॥ चैक्री चक्रारपङ्क्ति हेरिरपि च हँरीन्धूर्जटिर्धूर्ध्वजान्तार्नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूंबराग्रं कुबेरः । रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥ १४ ॥ किं छत्रं किं नु रत्न तिलकमुत तथा कुण्डलं कौस्तुभो वा चक्रं वा वरिजं वेत्यमरर्युर्वैतिभिर्यद्बलिद्वेषिदेहे । ऊर्ध्वं मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजरिपुर्वर्धमानः क्रमेण ॥ १५ ॥ शीर्णप्राणाङ्घ्रिपाणी न्त्रैणिभिरैपघनैर्घर्घराव्यक्तघोषान्दीर्घाघ्रतानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः । धैर्मशोस्तस्य वोशान्तिशीतवीर्यैः । तिमिरहतमयं महोभिरञ्जञ्जयति जग- ऽन्तर्द्धिगुणव॑ने॒घृणानिघ्ननिर्विभ्रवृत्तेर्दत्तार्घाः सिद्धसंघैर्विदधतु न्नयनौघमुष्णभानुः ॥ ५ ॥ यद्विम्बमम्बरमणिर्यदपां प्रसूति- घृणयः शीघ्रमहोविघातम् ॥ १६ ॥ र्नक्तं निषिञ्चति यदग्निशिखासु भासः । ज्योत्स्ना निशासु हिमधाम्नि च यन्मयूखाः पूषा पुराणपुरुषः स नमोऽस्तु तस्मै ॥ ६ ॥ यो रक्ततामतितरामतुलं दधानो दिक्प्रौढदारपरिमोहनवाप्तवासः । योषिद्वयीपतिविडम्बनभृत्स शश्व - त्यायादपायसमुदायहरो रविर्नः ॥ ७ ॥ ब्रह्माण्डसंपुटकले - वरमध्यवर्ति चैतन्यपिण्डमिव मण्डलमस्ति यस्य । आलो - कितोऽपि दुरितानि निहन्ति यस्तं मार्तण्डमादिपुरुषं प्रण- | १० सूर्यः खैण्डितानेत्रकंजालिमञ्जरञ्जनपण्डिताः । मण्डिताखिलदिक्प्रान्ताश्चण्डांशोः पान्तु भानवः ॥ १ ॥ शुकतुण्डच्छवि सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमैं|खण्डलाशायाः ॥ २ ॥ अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासित सौरभकमलाकरह्रासकृद्रविर्जयति ॥ ३॥ प्राचीकुङ्कुमतिलकं पूर्वाचल - रोहणेकमाणिक्यम् । त्रिभुवनगृहैकदीपं वन्दे लोकैकलोचनं देवम् ॥ ४ ॥ कटुभिरपि कठोरचक्रवाकोत्करविरहज्वर किरणाः १ इन्द्रः. २ क्रयविक्रयस्थानम्. ३ विष्णुः ४ कीलकः ५ इन्द्रः. ६ अश्वान् ७ यानमुखम् ८ चक्र. ९ युगंधर १० वेगः११ चूडार लम्. १२ यतो विष्णोर्ना भिदेशे कमलं वर्तते. १३ वामना कृत्या. १४ कुष्ठरोगाविशीर्ण नासिकापादपाणीन्: १५ क्षतविशिष्टैः. १६ शरीरैः- १७ चिरकालं ग्रस्तान्. १८ सूर्यस्य १९ सततकृपा • २० रश्मयः २१ पापनाशम्. १ फेनपिण्डः २ खण्डयतु. ३ पापानि ४ नायिका विशेषा. ५ कमलम्. ६ पूर्वदिशः. करजालमपूर्वचेष्टितं वस्तदद्भीष्टप्रदमस्तु तिग्मभासः । क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ १७ ॥ युष्माकमम्बरमणेः प्रथमे मयूखास्ते मङ्गलं विदधतूदयराग
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy