SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २८ सुभाषितरत्नभाण्डागारम् [१ प्रकरणम् भाजः । कुर्वन्ति ये दिवसजन्ममहोत्सवेषु सिन्दूरपाटल- रविमावसते सतां क्रियायै सुधया तर्पयते सुरान्पितॄश्च । तमसां मुखीरिव दिक्पुरंध्रीः ॥ १८ ॥ सिन्दूराणीब सीदत्कृपण- | निशि मूर्च्छतां विहन्त्रे हरचूडानि हितात्मने नमस्ते ॥२॥ कुलवधूमूर्ध्नि ये संचरन्तः प्रेक्ष्यन्ते दिक्षु शैलाः शिखरभुवि स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयत्रोद्भवश्वभ्रालीप॑तयालुदीधिलसत्पद्मरागाङ्करा यैः । धुन्वन्ते ध्वान्तधाराः सह दुरित- तिसधासारस्तुषारद्युतिः। पुष्पेष्वासनतत्प्रियापरिणयानन्दाचयैर्दूरदृश्याः सुदृश्याः पान्तु त्वां पद्मबन्धोरकरणकिरणाः भिषेकोत्सवे देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये ॥३॥ पूरणाः पद्मबन्धोः ॥ १९॥ तुरगाः अवतु नः सवितुस्तुरगावली समतिलचिततुङ्गपयोधरा ।। स्फुरितमध्यगतारुणनायका मैरकतैकलतेव नभश्रियः ॥२०॥ पृथिवी खर्गोकोभिरदोनिवासिपुरुषारब्धातिशुद्धाध्वरस्वाहाकारचन्द्रः वल्कियोत्थममृतं खादीय आदीयते । आम्नायप्रवणैरलंकृतिलालयन्तमरविन्दवनानि क्षालयन्तमभितो भुवनानि । जुषेऽमुष्यै मनुष्यैः शुभैदिव्यक्षेत्रसरित्पवित्रवपुषे देव्यै . पालयन्तमथ कोककुलानि ज्योतिषां पतिमहं महयामि ॥१॥ | पृथिव्यै नमः ॥ १॥ १ मेघाः, पक्षे,-स्तनौ. २ अरुणरूपो नायकः सारथिर्यस्याः; पक्ष, अरुण आरक्तो नायको हारमध्यमणि:- ३ सूर्यतुरंगमाणां १ गिलनम्. २ छिद्रकरणसाधनम्.३ दन्तदशनकृतविवरपरम्परा. हरितवर्णत्वादित्यर्थः | ४ पतनशीला. ५ मदनः. ६ विवाहः. ७ देवैः. . इति श्रीसुभाषितरत्नभाण्डागारे प्रथम मङ्गलाचरणप्रकरणं समासम् ARTHA
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy