SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयं सामान्यप्रकरणम् सुभाषितप्रशंसा संपद्यते खादु ॥ १५ ॥ यस्य वक्रकुहरे सुभाषितं नास्ति भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती । तस्माद्धि नाप्यवसरे प्रजल्पति । आगतः सदसि धीमतामसौ लेप्येकाव्यं मधुरं तस्मादपि सुभाषितम् ॥ १॥ सुभाषितेन निर्मित इवावभासते ॥ १६ ॥ सुभाषितं हारि विशत्यधो गीतेन युवतीनां च लीलया । मनो न भिद्यते यस्य स गलान्न दुर्जनस्याकरिपोरिवामृतम् । तदेव धत्ते हृदयेन योगी ह्यथवा पशुः ॥२॥ सुभाषितमयैव्यैः संग्रहं न सजनो हरिर्महारत्नमिवातिनिर्मलम् ॥ १७ ॥ नायं प्रयाति | विकृति विरसो न यः स्यान्न क्षीयते बहुजनैर्नितरां करोति यः। सोऽपि प्रेस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥ ३ ॥ संसारकटुवृक्षस्य द्वे फले ह्यमृतोपमे । सुभा निपीतः । जाड्यं निहन्ति रुचिमेति करोति तृप्ति नूनं षितरसास्वादः संगतिः सुजने जने ॥ ४ सुभाषितरसा | सुभाषितरसोऽन्यरसातिशायी ॥ १८ ॥ धन्याः शुचीनि खादबद्धरोमाञ्चकञ्चकाः । विनापि कामिनीसङ्गं कवयः सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः । सुखमासते ॥ ५ ॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं उच्चित्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्व वतंसयन्ति ॥ १९ ॥ किं हारैः किमु कङ्कणैः किमसमैः कर्णासुभाषितम् । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥ ६॥ धर्मो यशो नयो दाक्ष्यं मनोहारि सुभाषितम् । इत्यादि वतंसैरलं केयूरैर्मणिकुण्डलैरलमलं साडम्बरैरम्बेरैः । पुंसामे कमखण्डितं पुनरिदं मन्यामहे मण्डनं यन्निष्पीडितपार्वणागुणरत्नानां संग्रही नावसीदति ॥ ७ ॥ संगीतमपि साहित्यं मृतकरस्यन्दोपमाः सूक्तयः ॥ २०॥ खिन्नं चापि सुभासरस्वत्याः स्तनद्वयम् । एकमापातमधुरमन्यदालोचना पितेन रमते स्वीयं मनः सर्वदा श्रत्वान्यस्य सभाषितं खल मृतम् ॥ ८ ॥ शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी। मनः श्रोतुं पुनर्वाञ्छति । अज्ञाज्ञानवतोऽप्यनेन हि वशीसाहित्यरसमाधुर्य शंकरो वेत्ति वा न वा ॥ ९॥ द्राक्षा- | कर्तुं समर्थो भवेत्कर्तव्यो हि सुभाषितस्य मनुजैरावश्यकः म्लानमुखी जाता शर्करा चाश्मतां गता । सुभाषितरसस्याग्रे | संग्रहः ॥ २१॥ सुव्याहृतानि धीराणां फलतः परिचिन्त्य सुधा भीता दिवं गता ॥ १०॥ संसदि तदेव भूषण यः । अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ २२ ॥ मुपकारकमवसरे धनं मुख्यम् । सूक्तं दधति सुवर्ण सुव्याहृतानि सूक्तानि सुकृतानि ततस्ततः । संचिन्वन् धीर कल्याणमनर्घमिह धन्याः ॥ ११॥ कथमिह मनुष्यजन्मा आसीत शिलाहारी शिलं यथा ॥ २३ ॥ संप्रविशति सदसि विबुधगमितायाम् । येन न सुभाषितामृतमालादि निपीतमातृप्तेः ॥ १२ ॥ अंकलितशब्दालंकृतिरनुंकूला स्खलितपदनिवेशापि । अभिसारिकेव रमयति विद्याप्रशंसा सूक्तिः सोत्कर्षशृङ्गारा ॥ १३ ॥ आखादितदयिताधर- अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति । व्ययतो सुधारसस्येव सूक्तयो मधुराः । अकलितरसालमुकुलो न वृद्धिमायाति क्षयमायाति संचयात् ॥ १॥ अनेकसंशयोकोकिलः कैलमुर्दश्चयति ॥ १४ ॥ अवसरपठितं सर्व सुभा- | च्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य षितत्वं प्रयात्यसूक्तमपि । क्षुधि कदशनमपि नितरां भोक्तुः | नास्त्यन्ध एव सः ॥२॥ सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनु | त्तमम् । अहार्यत्वादनय॑त्वादक्षयत्वाच सर्वदा ॥ ३ ॥ १ प्रसङ्गः. २ न नश्यति. ३ पाषाणताम्. ४ काननम्; पक्षे, | हतुन गोचरं याति दत्ता भवति विस्तृता । कल्पान्तेऽपि सुष्टुपदैर्युक्तम्. ५ पण्डितपूर्णायां देवयुक्तायां च. ६ न कलिता शब्दस्यालंकृतियया. अनुप्रासादिशब्दालंकृतिशून्येत्यर्थः; पक्षे,-अक-न या नश्यत्किमन्यद्विद्यया समम् ॥ ४॥ ज्ञातिभिर्वण्ट्यते लितः शब्दो ययैतादृश्यलंकृतिभूषण यस्या.. सशब्दभूषणव- | नैव चोरेणापि न जीयते । दाने नैव क्षयं याति विद्यारत्नं स्वेऽन्यस्य शानं भविष्यतीति धियेति भावः. ७ द्रुतं रसप्रत्यायिका पक्षे,-नायकचित्तानुकूल्यवती. ८ कूटपदानां ग्रथनं यत्र; १ बिले. २ पङ्करचित. ३ राहो.. ४ कौस्तुभमणिः. ५ विकारम् . पक्षे,-स्थानादन्यत्र पतनं यथा स्यात्तथा चरणविन्यासो यस्याः. ९ सुभाषितम्, पक्ष,-शोभनोक्तिमती. १० उत्कृष्टशालिशृङ्गार ६ मान्द्यम्. ७ अन्यरसानतिक्रम्य वर्तत इत्यर्थः. ८ कर्णभूषणैः. रसवती; पक्षे,-अहमस्यायं ममेति रतिपरिपोषवती. ११ मधुरम् | ९ वस्त्रादिभिः २० पूर्णः. ११ | ९ वस्त्रादिभिः. १० पूर्णः. ११ किरणाः. १२ नास्त्युत्तमं यस्मात्. १२ वदति. । १३ विभज्यते.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy