SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [ २ प्रकरणम् महाधनम् ॥ ५ ॥ संयोजयति विद्यैव नीचगापि नरं ग्रथनकौशलात् ॥ ६ ॥ सरसापि कवेर्वाणी हरिनामाङ्किता यदि । सादरं गृह्यते तज्ज्ञैः शुक्तिर्मुक्तान्विता यथा ॥ ७ ॥ काव्यस्याम्रफलस्यापि कोमलस्येतरस्य च । बन्धच्छाया विशेषेण रसोऽप्यन्यादृशो भवेत् ॥ ८ ॥ शब्दशक्त्यैव कुर्वाणा सर्वदानवनिर्वृतिम् । काव्यविद्या श्रुतिगता स्यान्मृतस्यापि जीवनी ॥ ९ ॥ श्लिष्टा सैभङ्गा सद्वर्ण्य निर्दोषा सद्गुणा मृदुः । नानाभङ्गीविलासा चेत्कृति विकृतिरन्यथा ॥ १० ॥ धमार्थकाममोक्षेषु वैचक्षण्यं कलासु च । करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम् ॥ ११ ॥ उमामिमां समुद्वीक्ष्य शीतदीधितिशेखर । एषापि भारती भानुयुतं सीत्कृत्य नर्तति ॥ १२ ॥ अध्वनि पैदग्रहपरं मदयति हृदयं न वा न वा श्रयणम् । काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥ १३ ॥ सरित् । समुद्रमिव दुर्धर्षे नृपं भाग्यमतः परम् ॥ ६ ॥ विद्या शस्त्रं च शास्त्रं च द्वे विधे प्रेतिपत्तये । आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा ॥ ७ ॥ शुनः पुच्छमिव व्यर्थ जीवितं विद्यया विना । न गुगोपने शक्तं न च दंशेनिवारणे ॥ ८ ॥ सद्विद्या यदि का चिन्ता वैराकोदर - पूरणे । शुकोऽप्यशनमामोति राम रामेति च ब्रुवन् ॥ ९ ॥ अनपेक्षितगुरुवचना सर्वान्प्रन्थीन्विभेदयति सम्यक् । प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥१०॥ वसुमतीपतिना नु सरस्वती बलत्रता रिपुणापि न नीयते । समविभागहरैर्न विभज्यते विबुधबोधबुधैरपि सेव्यते ॥ ११ ॥ श्रियः प्रदुग्धे विपदो रुणद्धि यशांसि सूते मलिनं प्रमार्ष्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ॥ १२ ॥ न चोरहार्यं न च राजहार्ये न भ्रातृभाज्यं न च भारकारि । व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधा _नम् ॥ १३ ॥ मातेत्र रक्षति पितेव हिते निर्युङ्क्ते कान्तेव चाभिरमयत्यपनीय खेदम् । लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतेव विद्या ॥ १४ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १५ ॥ विद्या नाम नरस्य कीर्तिर - तुला भाग्यक्षये चाश्रयो धेनुः कामदुधा रतिश्च विरहे नेत्रं तृतीयं च सा । सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूघणं तस्मादन्यमुपेक्ष्य सर्वविषयं विद्याधिकारं कुरु ॥ १६ ॥ ३० काव्यप्रशंसा कान्पृच्छामः सुराः खर्गे निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ १ ॥ निर्खधान पद्यानि धनाढ्यस्य का क्षतिः । भिक्षुकक्षाविनिक्षिप्तः किमिक्षुरसो भवेत् ॥ २ ॥ याता यान्ति च यातारो लोकाः शोकाधिका भुवि । काव्यसंबन्धिनी कीर्तिः स्थायिनी निरपायिनी ॥ ३ ॥ नवोक्तिर्जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः। विकटाक्षरसंबन्धः कृत्स्नमेकत्र दुष्करम् ॥ ४ ॥ सद्भिर्भाव्ये हिते काव्ये वृथा दुर्जनगर्जनम् । चण्डीशाङ्गी - कृते चन्द्रेऽरुंतुदः किं विधुंतुदः ॥ ५ ॥ त एव पदविन्यासास्ता एवार्थविभूतयः । तथापि नव्यं भवति काव्यं १ ज्ञानाय २ मक्षिका ३ क्षुलकम् ४ नियोजयति. ५ अन्तहिंतम्. ६ उत्कृष्टानि ७ मर्मस्पृक्. १० १५ अविदितगुणापि सुकवेर्भणितिः कर्णेषु वैमेति मधुधाराम् । ह्यनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १४ ॥ ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् । पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ १५ ॥ कृतमन्दपदन्यासा विकेचश्रीर्श्वोरुशब्दभङ्गवती । कस्य न कम्पयते कं जरेव जीर्णस्य सत्कवेर्वाणी ॥ १६ ॥ सरसा सालंकारा सुपदन्यासा सुवर्णमयमूर्तिः । आर्या तथैव भार्या न लभ्यते पुण्यहीनेन ॥ १७ ॥ सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि । कविहृदयं विटहृदयं सरलं तरलं च सत्वरं भवति ॥ १८ ॥ रहिता सा कचवस्त्रीणां कुचवच सेरसहिता । लेर्सदक्षरपीयूषाधरवत्कविता महात्मनां जीयात् ॥ १९ ॥ सत्पात्रोपर्नयोचितर्सेत्प्रतिनिम्बाभिनववस्तु । कस्य न जनयति हर्षे सत्काव्यं मधुरवचनं च ॥ २० ॥ सत्सूत्रसंविधानं सदलंकारं सुवृत्तमच्छिंद्रम् । को धारयति न कण्ठे सत्काव्यं माल्यमर्घ्य च ॥ २१ ॥ १ कठिनस्येत्यर्थः . २ सर्वकालं नबसौख्यम्; पक्षे, सर्वेषां रक्षसामानन्दम् ३ कविता; पक्षे, काव्यस्य शुक्रस्य विद्या. संजीविनीत्यर्थः ४ नानार्थशब्दयुक्ता ५ पदच्छेदवैचित्र्यादनेकार्थं पदबती- ६ कविता. ७ रोगः- दुःखदत्वात्. ८ व्यङ्ग्यार्थंशून्यम्. यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थः ; पक्षे, -शिञ्जितशून्यम्. ९ अनुप्रासमात्रार्थं पदग्रहः परमुत्कृष्टो यत्र पक्षे, अत्यन्त चरणसंलग्नम्. १० उक्तिः. ११ वर्षति. १२ सुप्तिङन्तादि पक्षे, - चरण:१४ चारवो ये शब्दभङ्गा रचनाविशेषास्तद्वती; पक्षे, स्खलित१३ प्रफुल्लशोभा; पक्षे, विगता कचश्रीः केशशोभा यस्याः शब्दवती. १५ शिरः १६ भ्रमरेभ्यो भृङ्गेभ्यो हिता; पक्षे, भ्रमेण भ्रान्त्या रहिता १७ सरैमालाभिः सहिता; पक्षे, सरसेभ्यो हिता. १८ लसच्छोभायमानमक्षरमविनाशि पीयूषं तद्वन्माधुर्ये यस्मिन्; पक्षे, लसन्त्यक्षराणि वर्णा एव पीयूषं वस्याम्. १९ स्थापनम्. २० सम्यग्बोधः २१ दोषरहितम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy