________________
काव्यप्रशंसा
w
wwwwwwwwwwww
यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् । सुरसार्थमयं लिम्पेजरन्महिषस्य कः॥३५॥ अमृतजलधेः पायं पायं पयांसि काव्यं त्रिविष्टपं वा समं विद्मः ॥ २२ ॥ सत्कविरस नाशूपी- पयोधरः किरति करकास्ताराकारा यदि स्फटिकावनौ । तदिह निस्तुषतरशब्दशालिपाँकेन । तृप्तो दयिताधरमपि नाद्रियते तुलनामानीयन्ते क्षणं कठिनाः पुनः सततममृतस्यन्दोद्वारा का सुधा दासी ॥ २३ ॥ काव्यस्याक्षरमैत्रीभाजो न च गिरः प्रतिभावताम् ॥३६॥ प्रयच्छति चमत्कृतिं विरचनाविधौ कशा न च ग्राम्याः । शब्दा अपि पुरुषा अपि साधव चेतसः सभासु पठितो भवत्यसमसाधुवादाप्तये । प्रथामुपएवार्थबोधाय ॥ २४ ॥ अन्तगूढानथानव्यञ्जयतः प्रेसाद- गतस्तनोत्यतितरामुदारं यशो न पुष्यति मनोरथं कमिष रहितस्य । संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् काव्यचिन्तामणिः ॥ ३७॥ समुल्लासो वाचां सरसमधु॥ २५ ॥ आन्तरमिव बहिरिव हि व्यञ्जयितुं रसमशेषतः निष्यन्दलहरी समुन्मेषद्वेषी सकलरसपोषोपजनकः। न केषासततम् । असती सत्कविसूक्तिः काचघटीति त्रयं वेद माधत्ते मनसि परितोषं नवनवैर्विलासैरुन्मीलद्वि कचितमेधूली॥२६॥ न ब्रह्मविद्या न च राज्यलक्ष्मीस्तथा यथेयं कविता परिमलः ॥ ३८ ॥ यथा यूनस्तद्वत्परमरमणीयापि रमणी कवीनाम् । लोकोत्तरे पुंसि निवेश्यमाना पुत्रीव हर्षे हृदये कुमाराणामन्तःकरणहरणं नैव कुरुते । मदुक्तिश्चेदन्तर्मदकरोति ॥ २७ ॥ अनभ्रवृष्टिः श्रवणामृतस्य सरस्वतीविभ्रम- यति सुधीभूय सुधियां किमस्या नाम स्यादरसपुरुषाजन्मभूमिः । वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रति- नादरभरैः ॥ ३९ ॥ परिच्छिन्नस्वादोऽमृतगुडमधुक्षौद्रपयसां भूः पदानाम् ॥ २८ ॥ सहोदराः कुङ्कमकेसराणां भवन्ति । कदाचिच्चाभ्यासागजति ननु वैरस्यमधिकम् । प्रियाबिम्बौष्ठे नूनं कविताविलासाः । न शारदादेशमपास्य दृष्टस्तेषां यद- वा रुचिरकविवाक्येऽप्यनवधिर्नवानन्दः कोऽपि स्फुरति तु न्यत्र मया प्ररोहः ॥ २९ ॥ नमो नमः काव्यरसाय तस्मै रसोऽसौ निरुपमः ॥ ४० ॥ पँसत्तयः पात्रं तिलकयति यं निषिक्तमन्तः पृषतापि यस्य । सुवर्णतां वक्रमुपैति साघोर्दु- सूक्तिरचना य आद्यः स्वादूनां श्रुतिचुलुकलेखेन मधुना । धर्णतां याति च दुर्जनस्य ॥३०॥अर्थो गिरामपिहितः पिहितश्च | यदात्मानो विद्याः परिणमति यश्चार्थवपुषा स गुम्फो कश्चित्सौभाग्यमेति मरहट्टवधूकुचाभः । नान्ध्रीपयोधर इवा- वाणीनां कविवृषनिषेव्यो विजयते ॥ ४१ ॥ सदा मध्ये तितरां प्रकाशो नो गुर्जरीस्तन इवातितरां निगूढः ॥ ३१॥ यासामियदमृतनिष्यन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गा रेरे खलाः शृणुत मद्वचनं समस्ताः स्वर्गे सुधास्ति सुलभा परिमलम् । प्रसादं ता एता धनपरिचिताः केन महतां न तु सा भवद्भिः । कुर्मस्तदन्न भवतामुपकारकारि काव्या- महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ॥ ४२ ॥ मृतं पिबत तत्परमादरेण ॥ ३२ ॥ वाणी ममैव सरसा नैव व्याकरणज्ञमेति पितरं न भ्रातरं तार्किकं दूरात्संकुचियदि रञ्जयित्री न प्रार्थये रसविदामवधानदानम् । सायंत- | तेव गच्छति पुनश्चाण्डालवच्छान्दसात् । मीमांसानिपुणं नीषु मकरन्दवतीषु भृङ्गाः किं मल्लिकासु परमंत्रणमारभन्ते नपुंसकमिति ज्ञात्वा निरस्तादरा काव्यालंकरणज्ञमेत्य कविता॥ ३३ ॥ आख्यातनामरचनाचतुरस्रसंधिसद्धात्वलंकृतिगुणं कान्ता वृणीते स्वयम् ॥ ४३ ॥ रम्यार्थोक्तितनूज्वला सरसं सुवृत्तम् । आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्य- रसमयप्राणा गुणोल्लासिनी चेतोरञ्जकरीतिवृत्तिकवितापाकं खण्डमिह काव्यमयं शरीरम् ॥ ३४ ॥ सरसपरिषत्कर्णश्राव्यं वयो बिभ्रती । भावालंकरणोचितागमवती सर्वत्र निर्दोषपवित्वरसायनं विरसमनसां नेतुं नेहामहे श्रवणान्तिकम् । ताशय्यामश्चति कामिनीव कविता कस्यापि पुण्यात्मनः सुगमदरसं बिम्बोष्ठीनां कठोरकुचोचितं जघननिकटे क्लिन्ने ॥ ४४ ॥ निदिं क्रकचक्षतैः किरति किं कर्णामृतं वल्लकी १ सहृदयभिन्नानाम् ; पक्षे,-पापवताम्. २ अमृततुल्यम् ; पक्ष,
- किं वा मुञ्चति मालती परिमलं पाषाणनिष्पेषणैः । इत्थं अमृतबहुलम्. ३ शोभनाक्षराणां विन्यासो ग्रथनं यत्र पक्ष- तारसकर्कशां धियमसौ जल्पैर्विकाल्याकुलैराकूटं कमनीयसुवर्णमयम्. ४ शोभनरसार्थप्रचुरम् ; पक्षे,-देवसमूहबहुलम्. कान्तिदमित कार्य कथं स्यन्दते ॥ ४५ ॥ यत्राकृष्टसुवर्ण५ प्रस्फोटनम्. ६ निदोषः. ७ निर्दोषकाव्यास्वादेनेत्यर्थः. ८ एक-ममिव यत्पद्यं सुमेरोस्तटादुन्मीलत्कुरुविन्दकन्दल इव वर्गघटितत्वादिरूपा:. ९ श्रुतिकटकः, पक्ष,-क्रूरमतयः. १० अविदअप्रयुक्ताः; पक्ष, ग्राममात्रवासिनः. ११ व्याकरणसिद्धाः; पक्षे,- स्वच्छः पदार्थस्तु यः । यत्राप्युल्लसदंशुकान्तरलसत्कान्तानिर्मलमतयः. १२ अभ्यन्तरे गूढस्थितान्; पक्षे,-अभ्यन्तरे निली- कुचान्तोपमं व्यङ्ग्यं यत्तदहो कवित्वमपरं वाग्देवतोपप्लवः गन्. १३ प्रतिपाचविषयान् पक्षे,-पदार्थान्. १४ व्यजनाविष- १॥ गम्फः पङ्कजकमलद्यतिरुरस्तत्केसरोल्लासवानापान कुर्वतः; पक्षे,-अप्रकटयतः. १५ प्रसादेन काव्यगुणेन रहितस्याः पक्षे,-निर्मलतया रहितस्य. १६ काव्यस्य. १७ शृङ्गारादिः ऽप्यन्तरसौरभप्रतिनिभं व्यङ्ग्यं चमत्कारि यत् । द्वित्रैर्यद्रसिकैपके-जलम्. १८ काश्मीरदेशम्. १९ अन्येषामभिमतम् । अन्यैः सह विचारविनिमयो वा.
१ विदुषाम्. २ मुरवली. ३ आनन्दस्य. ४ गच्छति.