________________
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
यः पठत्यविशङ्कितः । स कविस्तानि काव्यानि काव्ये तस्य परिश्रमः ॥ २ ॥ सुकवेः शब्दसौभाग्यं सुकविर्वेत्ति नापरः । कैलादवन्न जानाति परः कङ्कणचित्रताम् ॥ ३ ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ ४ ॥ कवयः परितुष्यन्ति नेतरे कविसूक्तिभिः । न ह्येकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः ॥ ५ ॥ कवीनां मानसं नौमि तरन्ति प्रतिभाम्भसि । यत्र हंसवयां - सीव भुवनानि चतुर्दश ॥ ६ ॥ अपूर्वो भाति भारत्याः काव्यामृतफले रसः । चर्वणे सर्वसामान्ये स्वादुवित्केवलं कविः ॥ ७ ॥ उत्फुल्लगलैरालापाः क्रियन्ते दुर्मुखैः सुखम् । जानाति हि पुनः सम्यक्कविरेव कवेः श्रमम् ॥ ८ ॥ धन्यास्ते महात्मानस्तेषां लोके स्थितं यशः । यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ९ ॥ अमृतोत्प्रेक्षणे रागं कुर्वन्त्युरगवज्जनाः । कविर्गरुडवन्मान्यमिन्द्रवज्रादिवृत्तकृत प्रत्यङ्कमङ्कुरितसर्वरसावतारनव्योल्लसत्कुसुमराजिविराजि - ॥ १० ॥ काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि । बन्धम् । धर्मेतरांशुरिव वक्रतयातिरम्यं नाट्यप्रबन्धमति - तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ ११ ॥ अनन्तमञ्जुलसंविधानम् ॥ १॥ देवानामिदमामनन्ति मुनयः कान्तं पदविन्यासरचना सैरसा कैवैः । बुधो यदि समीपस्थो न ऋतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा कुँजन्मा पुरो यदि ॥ १२ ॥ कविः करोति पद्यानि लालयत्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाव्यं भिन्न- त्युत्तमो जनः । तरुः प्रसूते पुष्पाणि मरुद्वहति सौरभम् रुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ २ ॥ ॥ १३ ॥ कविः करोति काव्यानि स्वादं जानन्ति पण्डिताः । सुन्दर्या अपि लावण्यं पतिर्जानाति नो पिता ॥ १४ ॥ कविः पिता पोषयति पालको रसिकः पतिः । कवितायुवतेर्नूनं सोदरास्तु विवेकिनः ॥ १५ ॥ तत्त्वं किमपि काव्यानां जानाति विरलो भुवि । मार्मिकः को मरन्दानामन्तरेण मधुव्रतम् ॥ १६ ॥ साध्वीव भारती भाति सुक्तिसद्व्रतचारिणी । ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः ॥ १७ ॥ कतिपय
नाट्य प्रशंसा
।
कुकाव्यनिन्दा
किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । उदधे - रिव नायान्ति रसामृतपरम्पराः ॥ १ ॥ किं तेन काव्यमधुना - प्लाविता रसनिर्झरैः। जडात्मानोऽपि नो यस्य भवन्त्यङ्कुरितान्तराः ॥ २ ॥ यदा प्रकृत्यैव जनस्य रागिणो भृशं प्रदीप्तो
हृदि मन्मथानलः । तदात्र भूयः किमनर्थपण्डितैः कुकाव्य- निमेषवर्तिनि जन्मजरामरणविह्वले जगति । कल्पान्तकोटिहव्याहुतयो निवेशिताः ॥ ३ ॥ तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं मात्सर्यावृतचेतसां रसवशादप्युद्वैतिं लोमसु । कम्पं मूकपोलयुग्ममरुणं बाष्पाविले लोचने अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ ४ ॥ या साधूनिव साधुवाद मुखरान्मात्सर्यमूकानपि प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी । या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरा स्तिर्यञ्चोऽपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥ ५॥
बन्धुः स्फुरति कवीनां येशःप्रसरः ॥ १८ ॥ कविवाक्यामृततीर्थस्नानैः पूता भृशं यशोदेहाः । येषां भू जीवन्ति मृता वृथैवान्ये ॥ १९ ॥ काव्यप्रपञ्चचुश्च रचयति काव्यं न सारविद्भवति । तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥ २० ॥ विगुणोऽपि काव्यबन्धः साधूनामाननं गतः स्वदते । फूत्कारोऽपि 'सुवंशैरनूद्यमानः श्रुतिं हरति ॥ २१ ॥ विद्वत्कवयः कवयः केवलकवयस्तु केवलं कपयः । कुलजा या सा जाया केवलजाया तु केवलं माया
३२
श्चिरं सहृदयैर्भृङ्गैरिवास्वाद्यते तत्काव्यं न पुनः प्रमतकुकवेयत्किचिदुज्जल्पितम् ॥ ४७ ॥ निन्द्यन्ते यदि नाम मन्दमतिभिर्वक्राः कवीनां गिरः स्तूयन्ते न च नीरसैर्मृगदृशां वत्राः कटाक्षच्छटाः । तद्वैदग्ध्यविदां सतामपि मनः किं नेह वक्रतां धत्ते किं न हरः किरीटशिखरे वां कलामैन्दवीम् ॥ ४८ ॥ सानन्दप्रमदाकटाक्षविशिखैर्येषां न भिन्नं मनो यैः संसारसमुद्रपातविधुरेष्वन्येषु पोतायितम् । यैर्दुर्वारसरस्वतीविलसितं द्वित्रैः पदैर्गुम्फितं तेषामप्युपरि स्फुरन्ति मतयः कस्यापि पुण्यात्मनः ॥ ४९ ॥ वाणि त्वत्पदपद्मरेणुकणिका या स्वान्तभूमिं सतां संप्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते । स्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरःकम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥ ५० ॥
सामान्यकविप्रशंसा
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां येशःकायै जरामरणजं भयम् ॥ १ ॥ प्रस्तावे हेतुयुक्तानि
१ लोम संहर्षम् २ कीर्तिशरीरे.
१ स्वर्णकारः २ समुद्रः ३ अनेकपदानि पक्षे, विष्णुपदम् . आकाशमित्यर्थः ४ शृङ्गारादिरससहिता; पक्षे - वृष्टिप्रदा. ५ कव पक्ष, कुः पृथ्वी तस्या जन्म यस्य मङ्गल इत्यर्थः सौगन्ध्यम्. यितुः; पक्षे, - शुक्रस्य. ६ पण्डितः; पक्षे बुधग्रहः. ७ नीचः;
९ कीर्तिप्रकाशः १० वित्तः; निपुणः ११ सुवेणुभिः