________________
सामान्यकविप्रशंसा
३३
॥ २२ ॥ अवयः केवलकवयः कीरा स्युः केवलं धीराः। श्चकास्ति कविता सविता द्वितीयः। शंसन्ति यस्य महिमावीराः पण्डितकवयस्तानवमन्ता तु केवलं गवयः ॥ २३॥ तिशयं शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि ॥४०॥ अहमपि परेऽपि कवयस्तथापि परमन्तरं परिज्ञेयम् । ऐक्यं शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मूर्च्छनामिव मृगाः रलयोरपि यदि तत्किं करभायते कलभः ॥ २४ ॥ दिवम- श्रवणैः पिबन्तः । संरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता प्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जग- इव कवीन्द्रगिरं नुमस्ताम् ॥ ४१ ॥ स्फारेण सौरभभरेण न्ति गिरः कथमिव कवयो न ते वन्द्याः ॥ २५ ॥ यास्यति किमेणनाभेस्तद्धानसारमपि सारमसारमेव । स्रक्सौमनस्यपि न सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा । उत्पादितयापि पुष्यति सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ ४२ ॥ कविस्ताम्यति कथया दुहित्रेव ॥ २६ ॥ शीलाविज्जामारुला- अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः परभणितिषु तृप्ति मोरिकाद्याः काव्यं कर्तुं सन्तु विज्ञाः स्त्रियोऽपि । विद्यां वेत्तुं यान्ति सन्तः कियन्तः । निजघनमकरन्दस्यन्दपूर्णालवालः वादिनो निर्विजेतुं दातुं वक्तुं यः प्रवीणः स वन्द्यः ॥२७॥ कलशसलिलमेकं नेहते किं रसालः ॥ ४३॥ पदव्यक्तिव्यक्तीसहृदयाः कविगुम्फनिकासु ये कतिपया त इमे न कृतसहृदयानन्दसरणौ कवीनां काव्ये न स्फुरति बुधमात्रस्य विशृङ्खलाः । रसमयीषु लताविव षट्पदा हृदयसारजषो न धिषणा । नवक्रीडावेशव्यसनपिशुनो यः कुलवधूकटाक्षाणां मुखस्पृशः ॥२८॥ लङ्कापतेः संकुचितं यशो यद्यत्कीर्तिपानं पन्थाः स खलु गणिकानामविषयः ॥४४॥ अयं मे रघुराजपुत्रः । स सर्व एवादिकवेः प्रभावो न कोपनीयाः वार
MA | वाग्गुम्फो विपदपदवेदग्ध्यमधुरः स्फुरद्वन्धो वन्ध्यो जडहदि कवयः क्षितीन्द्रः ॥ २९॥ जयन्ति ते पञ्चमनादमित्र
कृतार्थः कविहृदि । कटाक्षो वामाझ्या दरदलितनेत्रान्तचित्रोक्तिसंदर्भविभूषणेषु । सरस्वती यद्वदनेषु नित्यमाभाति
गलितः किशोरे निःसारः स तु किमपि यूनः स्थगयति ॥४५॥ वीणामिव वादयन्ती ॥३०॥ कुण्ठत्वमायाति गुणः कवीनां
मर्दुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः किमस्या नाम साहित्यविद्याश्रमवर्जितेषु । कुर्यादनार्देषु किमङ्गनानां केशेषु
| स्यादैरसपुरुषानादरभरैः । यथा यूनस्तद्वत्परमरमणीयापि रमणी
कुमाराणामन्तःकरणहरणं नैव कुरुते ॥ ४६ ॥ भुजतरुकृष्णागुरुधूपवासः ॥ ३१ ॥ महीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियन्तो न
वनच्छायां येषां निषेव्य महौजसा जलधिरशना मेदिन्यासीबभूवुरुा नामापि जानाति न कोऽपि तेषाम् ॥ ३२ ॥
| दसावकुतोभया । स्मृतिमपि न ते यान्ति क्ष्मापा विना यद
नुग्रहं प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥ ४७ ॥ किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण ।
यदि प्रभुरुदारधीः सुरसकाव्यकौतूहलस्तथैव च सभासदाः किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम्
| सदसि तद्गुणग्राहिणः । सुवर्णसदलंकृतिर्भवति तत्र नृत्योद्यता ॥३३॥ प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवी
| मदीयासनानटी रसंघटीयमानन्दभूः ॥ ४८ ॥ वदन्तु कतिनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्य मिवाङ्गना
चिद्धठात्खफछठेति वर्णाञ्छठा घटः पट इतीतरे पटु रटन्तु याः ॥ ३४ ॥ कवेरभिप्रायमशब्दगोचरं स्फुरन्तमार्टेषु पदेषु
वाक्पाटवात् । वयं बकुलमञ्जरीगलदमन्दमाध्वीझरीधुरीणकेवलम् । वद्भिरङ्गैः कृतरोमविक्रियैर्जनस्य तूष्णींभवतो
पदरीतिभिर्भणितिभिः प्रमोदामहे ॥४९॥ हे राजानस्त्यजत ऽयमञ्जलिः ॥ ३५ ॥ स्वप्रज्ञया कुश्चिकयेव कंचित्सारस्वतं
सुकविप्रेमबन्धे विरोधं शुद्धा कीर्तिः स्फुरति भवतां नूनमेतवक्रिमभङ्गिभाजम् । कवीश्वरः कोऽपि पदार्थकोशमुद्धाट्य
| त्प्रसादात् । तुष्टैबद्धं तदलघु रघुखामिनः सच्चरित्रं क्रुद्धैर्नीतविश्वाभरणं करोति ॥ ३६॥ तर्केषु कर्कशतराः स्युरथापि
स्त्रिभुवनजयी हास्यमार्ग दशास्सः ॥ ५० ॥ अर्थान्केचिदुपुंसां काले भवन्ति मृदवः कवितासु वाचः । दैत्येन्द्रशैलकु- पासते कृपणवत्केचित्त्वलंकुर्वते वेश्यावत्खलु धातुवा दिन लिशं दयिताकपोले नाथस्य कोमलमुदाहरणं नखं नः ॥३७॥ | इवोद्बध्नन्ति केचिद्रसान् । अर्थालंकृतिससद्रवमुचां वाचां ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः | प्रशस्तिस्पृशां कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह कवयः प्रसिद्धिम् । राज्ञा समोऽस्ति न कवेः परमोपकारी
॥५१॥ मन्दं निक्षिपते पैदानि परितः शब्दं समुद्रीक्षते राज्ञो न चास्ति कविना सदृशः सहायः ॥ ३८ ॥ तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः सांयात्रिका इव महाकवयो जय- |
| १ कविता. २ तोषयति. ३ नीरस. ४ शोभनान्यक्षराणि पक्षे,
हेम. ५ काव्यरस, पक्षे,-उदकम्. ६ वैयाकरणाः. ७ नैयायिकाः न्ति । यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसु वदनान्य- |
८ द्रव्यम् ; पक्षे,-काव्यार्थान्. ९ भूषणानि; पक्षे, काव्यालंकरणानि. धिवासयन्ति ॥
| १० पारद; पक्षे,-काव्यरस.. ११ सुप्तिङन्तादीनि; पक्षे,-पादविक्षेपे
चरणान्. १२ शब्दः शुद्धो वापशब्दो वेति सम्यग्विचारयति; पक्षे,१ वाल्मीके:. २'चावी'इति लोके.
ध्वनिमाकर्णयति. ५ सु. र. भां.