SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३४ सुभाषितरत्नभाण्डागारम् नानार्थाहरणं च काङ्क्षति मुदालंकारमाकर्षति । आदत्ते सकलं सुवर्णनिचयं धत्ते रसान्तर्गतं दोषान्वेषणतत्परो विजयते चोरोपमः सत्कविः ॥ ५२ ॥ स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः प्राणानां सततं प्रयाणपटह - श्रद्धा न विश्राम्यति । त्राणं येऽत्र यशोभये वपुषि वः कुर्वन्ति काव्यामृतैस्तानाराध्य गुरून्विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः ॥ ५३ ॥ कल्याणं भगवत्कथाकथनतः काव्यं विधातुः कवेस्तस्यैवाङ्गतया क्वचिद्रचयतः शृङ्गारवीरादिकम् । को दोषो भविता यत्र कविताशीलैः समाश्रीयते पन्था व्यास - वसुंधराश्रुतिभवग्रन्थादिषु प्रेक्षितः ॥ ५४ ॥ ते भूमीपतयो जयन्ति नतयो येषां द्विषभृतां ते वन्द्या यतयो विशन्ति मतयो येषां परे ब्रह्मणि । ते श्लाघ्याः कवयो वयोमदभरव्याजृम्भमाणाङ्गनादृक्पाता इव तोषयन्ति हृदयं येषां गिरां संचयाः ५५ ॥ भूतावेशनिवेशिताशय इव श्लोकं करोत्याशु यः श्लाघन्ते कविरद्भुतोऽयमिति तं मिथ्या जना विस्मिताः । द्वित्राण्येव पुरः पदानि रचयन्पश्चात्समालोचयन्दूरं यः कवितां निनीषति कविः कामीव स स्तूयताम् ॥ ५६ ॥ सत्यं सन्ति गृहे गृहेऽपि कवयो येषां वचश्चातुरी स्वे हर्म्ये कुलकन्यकेव लभते स्वल्यैर्गुणैगौरवम् । दुष्प्रापः स तु कोऽपि कोविदमतिर्यद्वाग्रसग्राहिणां पण्यस्त्रीव कलाकलापकुशला चेतांसि हर्तु क्षमा ॥ ५७ ॥ धन्यास्ते कवयो यदीयरसना - रूक्षाध्वसंचारिणी धावन्तीव सरस्वती द्रुतपदन्यासेन निष्क्रामति । अस्माकं रसपिच्छिले पथि गिरां देवी नवीनोदयत्पी - नोत्तुङ्गपयोधरेव युवतिर्मान्थर्यमालम्बते ॥ ५८ ॥ साहित्ये सुकुमारवस्तुनि दृढन्यासग्रहग्रन्थिले तर्फे वा मयि संविधातरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदपटा दर्भाङ्कुरैरास्तृता भूमिर्वा हृदयंगमो यदि पतिस्तुल्या रतिर्योषिताम् ॥ ५९ ॥ येषां कोमलकाव्यकौशलकलालीलावती भारती तेषां कर्कशतर्कवक्रवचनोद्गारेऽपि किं हीयते । यैः कान्ताकुचमण्डले कररुहाः सानन्दमारोपितास्तैः किं मत्तकरीन्द्रकुम्भशिखरे नारोपणीयाः शराः ॥ ६० ॥ तर्फे कर्कशवक्रवाक्यगहने या निष्ठुरा भारती सा काव्ये मृदुलोक्तिसारसुरभौ स्यादेव मे कोमला । या प्रायः प्रियविप्रयुक्तवनिताहृत्कर्तने कर्तरी प्रेयोलालितयौवंते न मृदुला सा १ श्लेषेण ध्वनिना वानेकार्थानां संपादनम् ; पक्षे, - सुवर्णरूप्यादीनां हरणम्. २ इच्छति. ३ उपमाद्यलंकारम् ; पक्षे, कङ्कणादिभूषणम्. ४ सुरुचिरवर्णानां संचयम्; पक्षे, हेमसंचयम्. ५ शृङ्गारादिरस मिश्रम्; पक्षे, रसा पृथ्वी तदन्तर्गतम्. ६ काव्यदोषाणां गवेषणे तत्परः; पक्षे, - दोषा रात्रिस्तस्यामन्वेषण आसक्तः ७ वसुंधरा पृथ्वी तस्याः श्रुतिर्लक्षणया वल्मीकं तत्र भवो वाल्मीकिः ८ विरहितः ९ युवतिसमूहे. [ २ प्रकरणम् किं प्रसूनावली ॥ ६१ ॥ मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी । कस्तूरीघैनसारसौरभसुहृद्युत्पत्तिमाधुर्ययोर्योगः कर्णरसायनं सुकृतिनः कस्यापि संजायते ॥ ६२ ॥ यत्सारस्खतवैभवं गुरुकृपापीयूषपाकोद्भवं तलभ्यं कविनैव नैव हठतः पाठप्रतिष्ठाजुषाम् । कासारे दिवसं वसन्नपि पयः पूरं परं पङ्किलं कुर्वाणः कमलाकरस्य लभते किं सौरभ सैरिभः ॥ ६३ ॥ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ६४ ॥ वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः । भोजश्चित्तविहृणप्रभृतिभिः कर्णोऽपि विद्यापतेः ख्यातिं यान्ति नरेश्वराः कविवरैः स्फारैर्न भेरीखैः ॥ ६५ ॥ येऽप्यासन्निभकुम्भशायितपदा येऽपि श्रियं लेभिरे येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । तांलोकोऽयमवैति लोकतिलकान्स्वप्नेऽप्यजातानिव भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना ॥ ६६ ॥ मौलौ मन्दारदामभ्रमदलिपटली काकलीं श्रोणिबिम्बे कूजत्का स्वीकलापं चरणकमलयोर्मञ्जु मञ्जीर शिक्षाम् । उत्सङ्गे कीरगीतिं स्तनभुवि मसृणं वल्लकीपश्चमं वा यत्काव्ये दत्तकर्णा शिव शिव मनुते भारतीं भारमेव ॥ ६७ ॥ कस्यचिद्वाचि कैश्चिन्ननु यदि विहितं दूषणं दुर्दुरूढैश्छिन्नं किं नस्तदास्यात्प्रथितगुणवतां काव्यकोटीश्वराणाम् । वाहाश्वेद्गन्धवाहा धिकविहितजवाः पश्चषाश्चान्धखञ्जाः का हानिः शेरशाहक्षितिपकुलमणेरश्वकोटीश्वरस्य ॥ ६८ ॥ विशिष्ट विप्रशंसा अमरसिंहः प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने । अगम्यायामन्यैर्दिशि परिणतावर्थवचसोर्मतं चेदस्माकं कविरमरासंहो विजयते ॥ १ ॥ कालिदासः कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम् ॥ २ ॥ निर्गतामलवाक्यस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसार्द्रासु मञ्जरीष्विव जायते ॥ ३ ॥ कविरमरः कविरचलः कविरभिनन्दश्च कालिदासश्च । अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ४ ॥ वयमपि कवयः कवयः कवयोऽपि च कालि१ कर्पूरः २ महिषः ३ मृते.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy