________________
विशिष्ट विप्रशंसा
दासाद्याः । दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः 11 ॥ साकूतमधुरकोमैलविलासिनीकण्ठकूजितप्राये । शिक्षासमयेऽपि मुदे रतलीलाकालिदासोती ॥ ६ ॥ पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासाः । अद्यापि तत्तल्यकवेरभावादनामिका सार्थवती बभूव ॥ ७ ॥ गणेश्वरः
गणेश्वरकवेर्वचोविरचनैकवाचस्पतेः प्रसन्नगिरिनन्दिनीचरणपल्लवं ध्यायतः । तथा जयति भारती भगवती यथा सा सुधा मुधीभवति सुभ्रुवामधरमाधुरी म्लायति ॥८॥
गुणाढ्यः
शश्वद्वाणद्वितीयेन नमदाकारधारिणा । धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥ ९ ॥ सैमुद्दीपित कंदर्पा कृतगौरीप्रसाधना । हरलीलेव लोकस्य विस्मयाय बृहत्कथा ॥ १० ॥ अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त । कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ११ ॥ गोविन्दराजः
इन्दुप्रभारसविदं विहगं बिहाय कीरानने स्फुरसि भारति का रतिस्ते । आद्यं यदि श्रयसि जल्पतु कौमुदीनां गोविन्दराजवचसां च विशेषमेषः ॥ १२ ॥ जगन्नाथपण्डितः
।
कवयति पण्डितराजे कवयन्त्यन्येऽपि विद्वांसः । नृत्यति पिनाकपाणौ नृत्यन्त्यन्येऽपि भूतवेतालाः ॥ १३ ॥ माधुर्यैरपि धुर्यैद्रक्षाक्षीरेक्षुमाक्षिकादीनाम् । वन्ध्यैव माधुरीयं पण्डितराजस्य कवितायाः ॥ १४ ॥ गिरां देवी वीणागुणरणनहीनादरकरा यदीयानां वाचाममृतमयमाचामति रसम् वचस्तस्याकर्ण्य श्रवणसुभगं पण्डितपतेरधुन्वन्मूर्धानं नृपशुरथवायं पशुपतिः ॥ १५ ॥ मधु द्राक्षा साक्षादमृतमथ वामाधरसुधा कदाचित्केषांचित्खलु हि विदधीरन्नपि मुदम् ध्रुबं ते जीवन्तोऽप्यहह मृतका मन्दमतयो न येषामानन्दं जनयति जगन्नाथभणितिः ॥ १६ ॥
।
जयदेवः
साध्वी माध्वीक चिन्ता न भवति भवतः शर्करे कर्क - शासि द्राक्षे द्रक्ष्यन्ति के त्वाममृत मृतमसि क्षीर नीरं रसस्ते । माकन्द कैन्द कान्ताधर धरणितलं गच्छ यच्छन्ति भावं यावच्छृङ्गारसारखतमिह जयदेवस्य विष्वैग्वचांसि ॥ १७ ॥
१ साभिप्रायम्. २ रसोत्कर्षाधायकरसनिष्ठगुणवत्. ३ शब्दगुशालि. ४ अन्वर्था. ५ कामोद्दीपिका; पक्षे, भस्मीकृतमदना ६ वर्णित गौरीमाहात्म्या; पक्षे, अलंकृता पार्वती यया ७ गुणायकृतो ग्रन्थः ८ जीवित्वम् ९ शवाः १० हे मधो ११ आक्रोशं • कुरु. १२ सर्वतः
३५
ज्योतिरीशः
यश्चत्वारि शतानि बन्घघटनालंकारभाञ्जि द्रुतं श्लोकानां विदधाति कौतुकवशादेकाहमात्रे कविः । ख्यातः क्ष्मातलमण्डलेष्वपि चतुःषष्टेः कलानां निधिः संगीतागमनागरो विजयते श्रीज्योतिरीशः कृती ॥ १८ ॥
दण्डी
जाते जगति वाल्मीकौ कविरित्यभिधाभवत् । कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥ १९ ॥ त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ २०॥
द्रोणः
सरस्वतीपवित्राणां जातिस्तत्र न देहिनाम् । व्यासस्पर्धी कुलालोऽभूद्यद्द्द्द्रोणो भारते कविः ॥ २१ ॥
धनदः
यथेयं वाग्देवी सुकविमुखवास व्यसनिनी कुहूकण्ठीकण्ठे विलसति तथा चेदनवधिः । तदा भूमीभागे निरुपम तमः किंचिदिव वा समाधत्ते साम्यं धनदभणितीनां मधुरिमा ॥ २२ ॥
नरहरिः
यशोधननिधेर्यदा नरहरेर्वचो वर्ण्यते तदा गतमदा मदालसमरालबालारवाः । न विभ्रमचरीकरीभवति चाधरी माधुरी सुधाकरसुधाझरीमधुकथा वृथा जायते ॥ २३ ॥ प्रवरसेनः
कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्वला । सागरस्य परं पारं कपिसेनेव सेर्तुना ॥ २४ ॥
बाणः
हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः । भवेत्कविकुरङ्गाणां चापलं तत्र कारणम् ॥ २५ ॥ शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरुच्यते । शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ २६ ॥ जाता शिखिण्डनी प्राग्यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यमधिकमातुं वाणी बाणो बभूवेति ॥ २७ ॥ श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरेऽलंकारे कतिचित्सदर्थविषये चान्ये कथावर्णके । आः सर्वत्र गभीरधीरकविताविन्ध्याटवीचातुरीसंचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पब्चाननः ॥ २८ ॥
1
बिह्नणः बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं कर्मेति
१ कुमुदव च्छुभ्रा पक्षे, कुमुदो नाम कपिः शोभते यत्र. २ दिगन्तरे पक्षे - समुद्रमुल्लङ्घय लङ्कादेशे, ३ काव्यविशेषः ; पक्षे,सेतुबन्धः ४ द्रुपदपुत्री ५ यथा 'रावणः सीतां जहार' इति वाक्ये 'रावणः' इति पदं बिन्दुद्वन्द्व (विसर्ग) युक्तं कर्तृ, 'सीता' इति शिरोबिन्दु (अनुस्वार) युक्तं कर्म एवमेव कर्तृकर्मपदे सर्वत्र भगवत इति निश्चयवन्तो जनाः.