________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
wwwwwww
wwww
प्रतिबोधितान्वयविदो ये येऽपि तेभ्यो नमः । ये तु ग्रन्थ- | रत्नखेटदीक्षिते । बृहस्पतिः क जल्पति प्रसर्पति व सर्पसहस्रशाणकषणत्रुट्यत्कलङ्कगिरामुल्लेखैः कवयन्ति बिहूण- | राडसंमुखस्तु षण्मुखः सुदुर्मुखश्चतुर्मुखः ॥ ४१ ॥ कविस्तेष्वेव संनयति ॥ २९ ॥
राजशेखरः भट्टारहरिचन्द्रः
___ बभूव वल्मीकभवः कविः पुरा ततः प्रपेदे भुवि भर्तृपैदबन्धोज्वलो होरी कृतवर्णक्रमस्थितिः । भट्टारहरि- | मेण्ठताम् । स्थितः पुनर्यो भवभूतिरेखया स वर्तते संप्रति चन्द्रस्य गद्यबन्धो नृपायते ॥ ३० ॥
| राजशेखरः ॥ ४२ ॥ पातुं श्रोत्ररसायनं रचयितुं वाचः
सतां संमता व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः । भवभूतिः सुकविद्वितयं मन्ये निखिलेऽपि महीतले । भवभूतिः ।
| भोक्तुं स्वादु फलं च जीविततरोयद्यस्ति ते कौतुकं तद्रातः
| शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ॥ ४३ ॥ शुकश्चायं वाल्मीकिस्तु तृतीयकः ॥ ३१ ॥ भवभूतेः संब
वाल्मीकिः न्धा धरभूरेव भारती भाति । एतत्कृतकारुण्ये किमन्यथा
___ कवीन्दं नौमि वाल्मीकिं यस्य रामायणी कथाम् । चन्द्रिरोदिति पावा ॥ ३२ ॥ रत्नावलीपूर्वकमन्यदास्तामसीम
| कामिव चिन्वन्ति चकोरा इव साधवः ॥ ४४ ॥ सदूषणापि भोगस्य वचोमयस्य । पयोधरस्येव हिमाद्रिजायाः परं विभूषा
| निर्दोषा सखैरापि सुकोमला । नमस्तस्मै कृता येन रम्या भवभूतिरेव ॥ ३३ ॥
| रामायणी कथा ॥ ४५ ॥ योगीन्द्रश्छन्दसां स्रष्टा रामायण भासः
महाकविः । वल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः सूत्रधारकृतारम्भैर्नाटकैबहुभूमिकैः । सर्पताकैयशो लेभे ॥ ४६ ॥ लौकिकानां हि साधूनामर्थ वागनुवर्तते । ऋषीणां भासो देवकुलैरिव ॥ ३४ ॥
पुनराद्यानां वाचमर्थोऽनुधावति ॥ ४७ ॥ आदिकवी चतुमयूरः
रास्यौ कमलजवल्मीकजौ वन्दे । लोकश्लोकविधात्रोर्ययोर्मिदा तावत्कविविहंगानां ध्वनिलॊकेषु शस्यते । यावन्नो विशति लेशमात्रेण ॥ ४८ ॥ तमृषि मनुष्यलोकप्रवेशविश्रामशाखिनं श्रोत्रे मयूरमधुरध्वनिः ॥ ३५ ॥ दर्प कविभुजंगानां गता |
वाचाम् । सुरलोकादवतारप्रान्तरखेदच्छिदं वन्दे ॥ ४९ ॥ श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वाङ्गिकृन्तति ॥३६॥ विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् । शकामातङ्गदिवाकरः
युधमिव वैकं वल्मीकभुवं मुनि नौमि ॥ ५० ॥ सति अहो प्रभावो वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्या
काकुत्स्थकुलोन्नतिकारिणि रामायणेऽपि किं . काव्यम् । भवत्सभ्यः समो बाणमयूरयोः ॥ ३७॥
रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥५१॥ भावमुरारिः
द्वंशवतंसकीर्तिरमणीरङ्गप्रसङ्गस्वनद्वादित्रप्रथमध्वनिर्विजयते भवभूतिमनादृत्य निर्वाणमतिना मया । मुरारिपद- वल्मीकजन्मा मुनिः । पीत्वा यद्वदनेन्दुमण्डलगलत्काव्याचिन्तायामिदमाघीयते मनः ॥ ३८॥ मुरारिपदभक्तिश्चत्तदा मृताब्धेः किमप्याकल्पं कविनूतनाम्बुदमयी कादम्बिनी माँधे रतिं कुरु । मुरारिपदभक्तिश्चेत्तदा मांऽधे रतिं कुरु वर्षति ॥ ५२ ॥ ॥ ३९ ॥ देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं
विजया जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धि- ___ सरस्वतीव कााटी विजयाङ्का जयत्यसौ । या वैदर्भलेखित एव वानरभटैः किं त्वस्य गम्भीरतामापातालनिमग्न- | गिरां वासः कालिदासादनन्तरम् ॥ ५३॥ पीवरतनुर्जानाति मन्थाचलः ॥ ४०॥
विजका . रत्नखेटदीक्षितः
नीलोत्पलदलश्यामां विज्जकां मामजानता । वृथैव विपश्चितापश्चिमे विवादकेलिनिश्चले सपत्नजित्ययत्नतस्तु | दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ५४ ॥
१ सुप्तिङन्ताद्यक्षरसमूहः; पक्षे,-चरणः. २ मनोहर पक्षे,- १ वासुकिः २ दूषणो राक्षसविशेषः, पक्षे,-काव्यदोषाः. ३ खरो मुक्ताहारैर्युक्तः.३ अक्षराणि पक्षे,-ब्राह्मणक्षत्रियादिः. ४ शिवैश्वर्यस्य. | राक्षस विशेषः; पक्ष, कर्कशत्वम्. ४ वाल्मीक्यादीनाम्. ५ ले लकारे ५ नगेन्द्रकन्या. ६ सरस्वती. ७ भवभूतिकृते करुणारसप्रधाने नाटके | शकारमात्रयोगेण लोकश्लोकयोर्भेदः; पक्षे,-किंचिन्मात्रम्. ६ विहिता उत्तररामचरित इत्यर्थः ८ अपि ग्रावा रोदित्यपि दलति वज्रस्य हृद
धना बहवोऽलंकारा उपमादयो येन तम् ; पक्षे,-विहितं धनानां मेघानायम्' इति पद्ये ९ नाटकाचार्यः; पक्षे,-वास्तुविद्याशाता. १० प्रस्ता- मलंकरणं येन तम्. ७ विचित्रा वर्णानामक्षराणां यावली पतिस्तत्प्रचुरं वना; पक्षे,-अट्टालादिगृहावयवविशेषः. ११ नाटकावयवविशेषः | स्फुरणं स्फूर्तिर्यस्य तम् पक्ष,-वर्णा नीलपी तादयस्तत्पक्तिविकार:स्फुरपक्षे,-ध्वजः. १२ शिवैश्वर्यम् ; पक्षे,-एतन्नामानं कविम्. १३ विष्णुः णमुत्पत्तिर्यस्य तम्. ८ वक्रोक्तिकुशलम् पक्षे, यथाश्रुतम्.९ वाल्मीकिम् ; पक्षे, कविविशेषः. १४ माघकाव्ये. १५ अघे पातके मा प्रीति | पक्षे,-वल्मीकाज्जातम्. इन्द्रधनुषोऽपि तत एवोत्पत्तिरिति लौकिकम्. कुवित्यर्थः. १६ मन्दरादि.१७ पूर्व इत्यर्थः.
'वल्मीकानात्प्रभवति धनुःखण्डमाखण्डलस्य' इति कालिदासः.