________________
विशिष्टकविप्रशंसा-कुकविनिन्दा
व्यासः
हृदयवसतिः पञ्चबाणस्तु बाणः केषां नैषा कथय कवितानमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं | कामिनी कौतुकाय ॥ ६८ ॥ भासो रामिलसोमिलो सरस्वत्या यो वर्षमिव भारतम् ॥ ५५ ॥ अचतुर्वदनो वररुचिः श्रीसाहसाङ्कः कविर्मेण्ठो भारविकालिदासतरलाः ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बाद- | स्कन्दः सुबन्धुश्च यः । दण्डी बाणदिवाकरौ गणपतिः रायणः ॥ ५६ ॥ श्रवणाञ्जलिपुटपेयं विरचितवान् भारता- | कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के कस्य ख्यममृतं यः । तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे सर्वेऽपि ते ॥ ६९॥ वाचः पल्लवयत्युमापतिधरः संदर्भ॥ ५७ ॥ व्यासगिरां नियोसं सारं विश्वस्य भारतं वन्दे । शुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहभूषणतयैव संज्ञां येदङ्कितां भारती वहति ॥ ५८॥
द्रुतेः । शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि शाकल्लमल्लः
न विश्रुतः श्रुतिधरो धोयीकविक्ष्मापतिः ॥ ७० ॥ माघश्वोरो एकोऽभूत्पुलिनात्ततस्तु नलिनाच्चान्योऽपि नाकोर- | मयूरो मुररिपुरपरो भारविः सारविद्यः श्रीहर्षः कालिदासः भूत्याच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा । कविरथ भवभूत्याहृयो भोजराजः । श्रीदण्डी डिण्डिमाख्यः अर्वाचो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास्तान्सर्वानतिशय्य श्रुतिमुकुटगुरुभल्टो भट्टबाणः ख्याताश्चान्ये सुबन्ध्वादय इह खेलतितरां शाकल्लमल्लः कविः ॥ ५९॥
कृतिभिर्विश्वमाह्लादयन्ति ॥ ७१ ॥ सातवाहनः अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः
कुकविनिन्दा कोशे रत्नैरिव सुभाषितैः ॥ ६० ॥
अप्रगल्भाः पदन्यासे जननीरागहेतवः । सन्त्येके सुदर्शनः न मुग्धदयिताधरे न विषभाजि रत्नाकरे न राहुमुख
| बहुलालापाः कवयो बालका इव ॥ १॥ कविभिपसेवासु
वित्तालंकारकारिणी । वाणी वेश्येव लोभेन परोपकरणीकृता कोटरे न किल तायपक्षान्तरे । सुदर्शनकवीश्वरे रसिकचक्र
| ॥ २॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिहनैः । अनाचूडामणौ गुणौकसि सुधां बुधास्त्यजत सान्द्र- ख्यातः सतां मध्ये कविश्चौरो विभाव्यते ॥ ३ ॥ प्रायः चन्द्रप्रभम् ॥ ६१॥
कुकवयो लोके राँगाधिष्ठितदृष्टयः । कोकिला इव जायन्ते सुबन्धुः
वाचालाः कामकारिणः ॥ ४ ॥ किं कवेस्तस्य काव्येन कवीनामगलद्दो नूनं वासवदत्तया । शक्त्येव पाण्डु
| सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न प्रामोति पुत्राणां गतया कर्णगोचरम् ॥ ६२ ॥
दिगन्तरम् ॥ ५ ॥ किं कवेस्तस्य काव्येन किं काण्डेन कविवृन्दम्
धनुष्मतः । परस्य हृदये लग्नं न पूंर्णयति यच्छिरः ॥ ६ ॥ उपमा कालिदासस्य भारवेरर्थगौरवम् । दण्डिनः | मुखमात्रेण काव्यस्य करोत्यहृदयो जनः । छायामच्छामपि पदलालित्यं माघे सन्ति त्रयो गुणाः ॥ ६३ ॥ माघेन | श्यामां राहुस्तारापतेरिव ॥७॥ श्लोकार्थवादकाले तु विनितोत्साहा नोत्सहन्ते पदक्रमे । स्मरन्तो भारवेरेव
| शब्दोत्पत्तिविचिन्तकाः । नीवीविमोक्षवेलायां वस्त्रमौल्यविकवयः कपयो यथा ॥ ६४ ॥ श्रीरामायणभारतबृहत्कथानां
चिन्तकाः ॥८॥ अधिभिल्लपल्लिगलं स्याद्बल्लवपल्लवोऽपि वाकवीन्नमस्कुर्मः । त्रिस्रोता इव सरसा सरस्वती स्फुरति
चालः । नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ॥ ९॥ यैर्भिन्ना ॥ ६५ ॥ प्राचेतसव्यासपराशराद्याः प्राश्चः ।
| गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चीर्थस्य । रसिककवीन्द्रा जगदञ्चितास्ते । गोष्ठी नवीनापि महाकवीनां | त्वेनाकलिता वेश्योपतयः कुकवयश्च ॥ १० ॥ दर्जनहताशपूज्या गुणझुंभुवनोपकर्ती ॥ ६६ ॥ धन्वन्तरिक्षपणकामर- | तप्तं काव्यसुवर्ण विशुद्धिमायाति । दर्शयितव्यं तस्मान्मत्सरिसिंहशङ्कुवेतालभट्टघटखर्परकालिदासाः । ख्यातो वराहमि
| मनसः प्रयत्नेन ॥ ११ ॥ कविरनुहरति च्छायां पदमेकं हिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य पादमेकमध वा। सकलप्रबन्धहर्ने साहसकर्त्रे नमस्तस्मै ॥ ६७ ॥ यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो भासो ॥ १२ ॥ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न हासः कविकुलगुरुः कालिदासो विलासः । हर्षों हर्षों
१ कविविशेषः. २ सुप्तिङन्तादि पक्षे,-अभिः. ३ जनानां नीरागो १ व्यास'. २ भारतचिह्निताम्. ३ व्यासः. ४ ब्रह्मदेवः |
| विरसता तस्य हेतवः; पक्षे,-जनन्या मातू रागहेतवः प्रीतिहेतुभूता:५ वाल्मीकिः. ६ चिरस्थायिनम् पक्षे,-नाशं न गच्छन्तम्. ७ मात्रा- | ४ बहुला आलापा येषाम्; पक्ष,-बही या लाला तां पिबन्ति ते. छन्दादि; पक्षे,-मूल्यवन्तम्. ८ ग्रन्थविशेषः; पक्षे,-भाण्डागारम्. | ५ वर्णान्तरपरिवर्तनेन. ६ गोपनैः. ७ रक्ततया; पक्षे, कोपेन. ९ एतन्नाम्ना प्रबन्धेन पक्षे-इंद्रदत्तया. १० इन्द्रियविशेषम् : पक्षे | ८ चालयति. ९ दुःशब्दम्. १० इन्द्रवज्रादि; पक्षे,-शीलम्. कुरुसेनानायक:
११ वाच्यस्य; पक्षे,-द्रव्यस्य. १२ जारा:.