________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
मौर्ये स्वे । निन्दति कञ्चुकमेव प्रायः शुष्कस्तनी नारी नियामकः परिषदः शान्ताः स्वतन्त्रं जगत् । तद्ययं कवयो
पण्डितप्रशंसा
१३ 11 अतिरमणीये काव्ये पिशुनोऽन्वेषयति वयं वयमिति प्रस्तावनाहुंकृतिस्वच्छन्दं प्रतिसद्म गर्जत वयं दूषणान्येव । अतिरमणीये वपुषि व्रणमेव हि मक्षिका - मौनव्रतालम्बिनः ॥ २८ ॥ स्वर्गानर्गलनिर्गलत्सुरसरित्पाथःनिकरः ॥ १४ ॥ बाला कटाक्षसूत्रितमसतीनेत्र त्रिभागकृत - प्रपातप्रथाप्रत्याख्यानपटीयसापि वचसा जिह्रेति जिहेह भाष्यम् । कविमाणवका दूतीव्याख्यातमधीयते भावम् नः । एकद्व्यक्षरकट पिष्टरचनादुवीरगर्वग्रहाः कन्थामात्र कुवि - ॥ १५ ॥ द्राघीयसा' धाष्टर्यगुणेन युक्ताः कैः कैरपूर्वैः न्दकाः कवयितुं सज्जन्ति लज्जामुचः ॥ २९ ॥ यः स्यापरकाव्यखण्डैः । ओडम्बरं ये वचसां वहन्ति ते केऽपि त्केवललक्ष्यलक्षणरतो नो तर्कसंपर्क भृन्नालंकारविचारचारुकन्थाकवयो जयन्ति ॥ १६ ॥ कर्णामृतं सूक्तिरसं विमुच्य धिषणः काव्यज्ञशिक्षोज्झितः । तस्माच्चेद्रसशालि काव्यदोषेषु यत्नः सुमहान्खलस्य । अवेक्षते केलिवनं प्रविष्टः मुदयेदेकान्ततः सुन्दरं प्रासादो धवलस्तदा क्षितिपते *मेलकः कण्टकजालमेव ॥ १७ ॥ साहित्यपाथोनिधि - काकस्य कार्ण्याद्भवेत् ॥ ३० ॥ मन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या | इत्र लुण्ठनाय काव्यार्थ चोराः प्रगुणीभवन्ति ॥ १८ ॥ गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः क्वापि कवीपण्डिते हि गुणाः सर्वे मूर्खे दोषाश्व केवलाः । तस्माश्वराणाम् । रत्नेषु लुप्तेषु बहुध्वमर्त्यैरद्यापि रत्नाकर एव न्मूर्खसहस्रेभ्यः प्राज्ञ एको विशिष्यते ॥ १ ॥ यत्र विद्वसिन्धुः ॥ १९ ॥ दैवीर्गिरः केऽपि कृतार्थयन्ति ताः कुण्ठ- ज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि । निरस्तपादपे देशे यन्त्येव पुनर्विमूढाः । या विप्रुषः शुक्तिमुखेषु दैव्यस्ता एव एरण्डोऽपि द्रुमायते ॥ २ ॥ किं कुलेन विशालेन विद्यामुक्ता न तु चातकेषु ॥ २० ॥ परिश्रमज्ञं जनमन्तरेण हीनस्य देहिनः । अकुलीनोऽपि विद्यावान्देवैरपि स पूँज्यते मौनिव्रतं बिभ्रति वाग्मिनोऽपि । वाचंयमाः सन्ति विना ॥ ३ ॥ रोहणं सूक्तिरत्नानां वन्दे वृन्दं विपश्चिताम् । वसन्तं पुंस्कोकिलाः पश्ञ्चमश्वोऽपि ॥ २१ ॥ काव्यं यन्मध्यपतितो नीचः काचोऽप्युच्चैर्महीयते ॥ ४ ॥ विद्वाकिरोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं न नेव विजानाति विद्वज्जनपरिश्रमम् । नहि वन्ध्या विजानाति निवारयन्ति । गव्यं घृतं पिब निवातगृहं प्रविश्य वाता - गुर्वी प्रेसववेदनाम् ॥ ५ ॥ प्राज्ञो हि जल्पतां पुंसां श्रुत्वा धिका हि पुरुषाः कवयो भवन्ति ॥ २२ ॥ यः सत्पदस्थ - वाचः शुभाशुभाः । गुणवद्वाक्यमादत्ते हंसः क्षीरमिवामिह काव्यमधु प्रसन्नं मुष्णन्परस्य तनुते निजपद्यमध्ये । म्भसः ॥ ६ ॥ विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । अस्थानदोषजनितेव पिपीलिकाली काली विभाति लिखिता - स्वदेशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥ ७ ॥ अलंक्षरपङ्क्तिरस्य ॥ २३ ॥ हठादाकृष्टानां कतिपयपदानां करोति यः श्लोकं शुक एव न मध्यमः । अलं करोति यः रचयिता जनः स्पर्धालुश्चेदहह कविना वश्यवचसा । श्लोकं शुक एव नमध्यमः ॥ ८ ॥ सदोषमपि निर्दोषं भवेदुद्य ं श्वो वा किमिह बहुना पापिनि कलौ घटानां भवत्य विपश्चितः । रामस्येवैर्जुनवपुः कवेश्च सरसं वचः निर्मातुस्त्रिभुवनविधातुश्च कलहः ॥ २४ ॥ स्तुवद्भवनि ॥ ९ ॥ गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडोविवेश्वरः । शिरसः वर्तके सति ह्ररौ कविः सूक्तिभिः करोति वरवर्णिनीचरित- लाँघते पूर्व परं कण्ठे नियैच्छति ॥ १० ॥ स्थिरा शैली वर्णनं गर्हितम् । अनीतिरवनीपतिर्बत शुनीतनुं मौक्तिकै- गुणवतां खलबुद्धया न बाध्यते । रत्नदीपस्य हि शिखा र्विभूषयति देवतामुकुटभागयोग्यैर्यथा ॥ २५ ॥ श्रीनाथ - वात्ययापि न नाश्यते ॥ ११ ॥ वेश्यानामित्र विद्यानां स्तवनानुरूपकवनां वाणीं मनोहारिणीं कष्टं हा कवयः | मुखं कैः कैर्न चुम्बितम् । हृदयग्राहिणस्तासां द्वित्राः सन्ति कदर्यकुटिलक्ष्मौपालसात्कुर्वते । दूरोपाहृतसौरसैन्धवपयो न सन्ति वा ॥ १२ ॥ विदुषां वदनाद्वाचः सहसा यान्ति देवाभिषेकोचितं संसेके विनियुञ्जते सुमतयः शाखालवा - नो बहिः । याताश्चेन्न पराश्चन्ति द्विरदानां रदा इव लस्य किम् ॥ २६ ॥ लीलालुण्ठितशारदापुरम हा संपद्भराणां ॥ १३ ॥ अर्थाहरणकौशल्यं किं स्तुमः शास्त्रवादिनाम् । पुरो विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत्पामराः । अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां वृकाः सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति सालावृकाः ॥ २७ ॥ स्वाधीनो रसनाश्ञ्चलः परिचिताः शब्दाः कियन्तः क्वचित्क्षोणीन्द्रो न
१५
||
३८
१ अतिदीर्घेण. २ प्रागल्भ्यम्. ३ उष्ट्रः ४ अलंकारादिप्रपा दकशात्रसागरमन्थनोद्भवम् ५ राजवर्णनपराम् ६ गङ्गाजलम्
१ वृक्षवदाचरति. २ विस्तीर्णेन. ३ पूज्यते ४ महतीम्. ५ प्रसवकाले या वेदना ताम् ६ निषेधति तिरस्करोतीत्यर्थः. ७ नमध्यमः शुको नकारो मध्ये यस्यैवंविधः शुनकः श्वा इति भावः ८ दोषसहितम; पक्षे, - दोषो हस्तस्तत्सहितम् ९ परशुरामस्य. १० सहस्रार्जुनशरीरम्. ११ जानन्; पक्ष - उपाददानः १२ गरलम्. १३ अभिनन्दयतिः पक्षे, धारयति. १४ निरुणद्धि वाचा कण्ठाद्वहिनोद्घाटयतीत्यर्थः ; पक्षे, स्थापयति. १५ रीतिः