________________
पण्डितप्रशंसा-कुपण्डितनिन्दा
अव्ययेभ्योऽपि ये चार्थन्निष्कर्षन्ति सहस्रशः ॥ १४॥ प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान्प्रति मानमुझत स एव रसिको लोके श्रुत्वा काव्यं परैः कृतम् । उत्पद्यते | नृपाः कस्तैः सह स्पर्धते ॥ २८ ॥ च युगपद्वदनेऽक्ष्णोश्च यस्य वाः ॥ १५ ॥ श्रुते महाकवेः काव्ये नयने वदने च वाः । युगपद्यस्य नोदेति स वृषो
कुपण्डितनिन्दा महिषोऽथवा ॥१६॥ विद्या विनयोपेता हरति न चेतांसि
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोकस्य मनुजस्य । काञ्चनमणिसंयोगो नो जनयति कस्य | चनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ १॥ मखचिलोचनानन्दम् ॥ १७ ॥ व्याख्यातुमेव केचित्कुशलाः | हानि षडिति गर्यो दर्वचनं मुखे । विरोधी विषवादी च शास्त्रं प्रयोक्तुमलमन्ये । उपनामयति करोऽन्नं रसांस्तु जिह्वव जानाति ॥ १८ ॥ सत्यं तपो ज्ञानमहिंसता च
कृत्याकृत्यं न मन्यते ॥ २ ॥ मूल् हि जल्पतां पुंसां श्रुत्वा
वाचः शुभाशुभाः । अशुभं वाक्यमादत्ते पुरीषमिव शूकरः विद्वत्प्रणामं च सुशीलता च । एतानि यो धारयते स विद्वान्न केवलं यः पठते स विद्वान् ॥ १९ ॥ कवीश्वराणां
॥ ३ ॥ उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं वचसां विनोदैनन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला
भुजंगानां केवलं विषवर्धनम् ॥ ४ ॥ वरं पर्वतदुर्गेषु भ्रान्तं एव करैर्हिमांशोमध्ये शिलानां सरसा भवन्ति ॥ २० ॥
| वनचरैः सह । न मूर्खजनपसंकः सुरेन्द्रभवनेष्वपि ॥ ५ ॥ शास्त्राण्यधीत्यापि भवन्ति मूर्खा यस्तु क्रियावान्पुरुषः स
व दृष्ट्वा च चन्दनादपि शीतलः । यदि पश्यति विद्वान् । सचिन्तितं चौषधमातराणां न नाममात्रेण करो- विद्वांस मन्यते पितृघातकम् ॥ ६॥ अन्तःसारविहीनस्य त्यरोगम् ॥ २१ ॥ न पण्डिताः साहसिका भवन्ति श्रत्वापि सहायः किं करिष्यति । मलयेऽपि स्थितो वेणुर्वेणुरेव न ते संतलयन्ति तत्वम त समादाय समाचावा चन्दनः ॥ ७॥ यस्य नास्ति विवेकस्तु केवलं यो बहुप्रकुर्वन्ति परस्य चार्थम् ॥ २२॥ इह तुरगशतैः प्रयान्तु | श्रतः । न स जानाति शास्त्रार्थान्दर्वी पाकरसानिव ॥८॥ मूढा धनरहितास्तु बुधाः प्रयान्तु पद्भ्याम् । गिरिशिखर- रूपयौवनसंपन्ना विशालकुलसंभवाः। विद्याहीना न शोभन्ते गतापि काकपतिः पुंलिनगतैन समत्वमेति हंसैः ॥ २३ ॥
निर्गन्धाः किंशुका इव ॥९॥ विद्याविधिविहीनेन किं कुलीसन्तश्चेदिह गुणबिन्दवो बुधस्तान्संतुष्टः कवलयति स्फुटेऽपि नेन देहिनाम् । अकुलीनोऽपि यो विद्वान्दैवतैरपि पूज्यते दोषे । संयुक्तानपि पयसः कणान्विचिन्वन्नम्भस्तो असति ॥ १० ॥ मदोपशमनं शास्त्रं खलानां कुरुते मदम् । चक्षुःहि मस मल्लिकाक्षः ॥ २४ ॥ अन्या जगद्धितमयी मनसः । प्रकाशकं तेज उलूकानामिवान्धताम् ॥ ११ ॥ ज्ञानविद्याप्रवृत्तिरन्यैव कापि रचना वचनावलीनाम् । लोकोत्तरा च विहीनस्य विद्याजालं निरर्थकम् । कण्ठसूत्रं विना नारी कृतिराकृतिरङ्गहृद्या विद्यावतां सकलमेव गिरां दैवीयः ह्यनेकाभरणैर्युता ॥ १२ ॥ मूर्खः स्वल्पव्ययत्रासात्सर्वनाशं ॥ २५ ॥ अधिगतपरमार्थान्पण्डितान्माऽवमंस्थास्तृणमिव | करोति हि । कः सुधीः संत्यजेद्भाण्डं शुल्कस्यैवातिसाध्वसात् लघु लक्ष्मी व तान्संरुणद्धि । मदमिलितमिलिन्दश्यामगण्ड- ॥ १३ ॥ माता शत्रुः पिता वैरी येन बालो न पाठितः । स्थलानां न भवति बिसतन्तर्वारण धीरणानाम ॥ २६॥ न शोभते सभामध्ये हंसमध्ये बको यथा ॥ १४ ॥ पुस्तशास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः | केषु च नाधीतं नाधीतं गुरुसंनिधौ । न शोभते सभामध्ये कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तजोड्यं हंसमध्ये बको यथा ॥ १५ ॥ विद्यया शस्यते लोके पूज्यते वसुधाधिपस्य कवयो ह्यथै विनापीश्वराः कुत्स्याः स्युः कुप- | चोत्तमैः सदा । विद्याहीनो नरः प्राज्ञः सभायां नैव शोभते रीक्षका न मणयो यैरर्घतः पातिताः ॥ २७ ॥ हर्तर्याति न । ॥ १६ ॥ शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे गोचरं किमपि शं पुष्णाति सर्वात्मना ह्यर्थिभ्यः प्रति
तमसां दीपः शोभते नार्कतेजसाम् ॥ १७ ॥ बोद्धारो पाद्यमानमनिशं प्राप्नोति वृद्धि पराम् । कल्पान्तेष्वपि न
| मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताश्चान्ये जीर्ण
मङ्गे सुभाषितम् ॥ १८ ॥ पदद्वयस्य संधानं कर्तुमप्रतिभाः १ अव्ययेभ्यः. अव्ययानामनेकार्थत्वात; पक्षे,-व्ययरहितेभ्यः खलाः । तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः॥ १९ ॥ कृपणेभ्य इति यावत्. २ उदकम् ; पक्षे,-'वाः वाः' इति लौकिकशब्दः. ३ नयने वाः सलिलम्. आनन्दाश्रुजलमित्यर्थः. वदने च वाः 'वाहवा'
क्क दोषोऽत्र मया लभ्य इति संचिन्त्य चेतसा । खलः काइति प्रशंसाबोधको देशी शब्द:..४ सैकतगतैः. ५ राजहंसः. ६ लोक- व्येषु साधूनां श्रवणाय प्रवर्तते ॥ २०॥ उपपत्तिभिरम्लाना हितप्रचुरा. ७ अतिदूरम्. ८ अवमानं मा कुरु. ९रोधं न कुरुते.
दर्थिताः । स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः १० गजानाम् . ११ शास्त्रसंस्कारेण शुद्धा ये शब्दास्तैः सुन्दरा गिरो येषां ते. १२ पण्डिता. १३ देशे. १४ मौखर्यम्. १५ मूल्यतः १ त्यजत. २ स्पर्धा करोति. ३ विष्ठा. ४ सुरेन्द्राणां भवनेषु, स्वर्गा- १६ अचिन्त्यम्. १७ सुखम्. १८ दीयमानम्. १९ निरन्तरम्. दिलोकेष्वपीति भावः. ५ नेतव्यानेतव्यवस्तुसंबन्धी राजग्राह्यो भागः.