________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
॥ २१ ॥ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् । कस्या- नाम न स्यात् ॥ ४० ॥ विना न साहित्यविदापरत्र गुणः प्या हृदयाद्वक्रे वल्गु वल्गन्ति सूक्तयः ॥ २२ ॥ बहूनि कथंचित्प्रथते कवीनाम् । आलम्बते तत्क्षणमम्भसीव विस्तानरशीर्षाणि लोमशानि बृहन्ति च । ग्रीवासु प्रतिबद्धानि किं रमन्यत्र न तैलबिन्दुः ॥ ४१ ॥ अत्यर्थवक्रत्वमनर्थकं या चित्तेषु सकर्णकम् ॥ २३ ॥ कवीनां महतां सूक्तैगूढार्थान्तर- शून्या तु सर्वान्यगुणैर्व्यनक्ति । अस्पृश्यतादूषितया तया किं सूचिभिः । विध्यमानश्रुतेर्मा भूदुर्जनस्य कथं व्यथा ॥ २४॥ तुच्छश्वपुच्छच्छटयेव वाचा ॥ ४२ ॥ नीचस्तनोत्वश्रु निताअज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलव- न्तकायॆ पुष्णातु साधर्म्यभृदञ्जनेन । विना तु जायेत दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ २५ ॥ गुणिगणगण- कथं तदीयक्षोदेन सारस्वतदृक्प्रसादः ॥ ४३ ॥ विविनक्ति नारम्भे न पतति केठिनी सुसंभ्रमाद्यस्य ॥ तेनाम्बा यदि न दिदार्विधः स्वयमेव स्वहितं पेथग्जनः । यददीरितमसैंतिनी वद वन्ध्या कीदृशी भवति ॥ २६ ॥ निर्गुण इति प्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ४४ ॥ विदुरेमृत इति च द्वावेकार्थाभिधायिनौ विद्धि । पश्य धनुर्गुण- | व्यदपायमात्मना परतः श्रद्दधतेऽथ वा बुधाः । न परोशून्यं निर्जीवं यदिह शंसन्ति ॥ २७ ॥ अन्तर्भूतो निवसति | पहितं न च स्वतः प्रैमिमीतेऽनुभवादृतेऽल्पधीः ।। ४५॥ जेडे जडः शिशिरमहसि हरिण इव । अजडे शशीव तपने अथ वाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् । स तु प्रविष्टोऽपि निःसरति ॥ २८ ॥ जीवित इव कण्ठगते रविरागिषु शीर्तरोचिषः करजालं कमलाकरेष्विव ॥ ४६ ॥ सूक्ते दुःखासिका कवेस्तावत् । नयनविकासविधायी सचेत- इतरकर्मफलानि यदृच्छया विलिख तानि सहे चतरानन । नाभ्यागमो यावत् ॥ २९ ॥ साहित्यसंगीतकलाविहीनः
| अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमान
| लिख ॥४७॥ कतिचिदुद्धतनिर्भरमत्सराः। कतिचिदात्मवचःस्तनागधेयं परमं पशूनाम् ॥ ३० ॥ जडेषु जातप्रतिभाभि- | मानाः खलाः कवीन्द्रोक्तिषु के वराकाः । प्राप्ताग्निनिर्वापण- .
स्तुतिशालिनः । अहह केऽपि निरक्षरकुक्षयस्तदिह संप्रति गर्वमम्बु रत्नाकुरज्योतिषि किं करोति ॥ ३१ ॥ येषां न |
| कं प्रति मे श्रमः ॥४८॥ ये के विचित्ररसशालिषु सत्कवीनां विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः।। पकणपत्र
हान न शीलं न गुणो न धर्मः। सूक्तषु कर्णपथगामिषु नाद्रियन्ते । ते मालती ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति | कन्दलत्सु नासापुटं करतलेन पिदध्युरेव ॥४९॥ मद्वाणि मा ॥ ३२ ॥ मुक्ताफलैः किं मृगपक्षिणां च मृष्टान्नपानं किमु कुरु विषादमनादरेण मात्सर्यमग्नमनसां सहसा खलानाम् । गर्दभानाम् । अन्धस्य दीपो बधिरस्य गीतं मूर्खस्य किं काव्यारविन्दमकरन्दमधुव्रतानामास्येषु धास्यसितमां कियतो धर्मकथाप्रसङ्गः ॥ ३३ ॥ अज्ञातपाण्डित्यरहस्यमुद्रा ये विलासान् ॥ ५० ॥ चेतःप्रसादजननं विबुधोत्तमानामाकाव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मन्त्रा- | नन्दि सर्वरसयुक्तमतिप्रसन्नम् । काव्यं खलस्य न करोति हृदि न्हालाहलावादनमारभन्ते ॥ ३४ ॥ अवद्यजेम्बालगवेष- | प्रतिष्ठां पीयूषदानमिव वक्रविवर्ति राहोः ॥ ५१ ॥ बवा णाय कृतोद्यमानां खलसैरिभाणाम् । कवीन्द्रवाजिरनिझ- | यदर्पणरसेन विमर्दपूर्वमर्थान्कथं झटिति तान्प्रकृतान्न दधुः । रिण्यां संजायते व्यर्थमनोरथत्वम् ॥ ३५ ॥ वरं दरिद्रः | चौरा इवातिमृदवो महतां कवीनामर्थान्तराण्यपि हठाद्विश्रुतिशास्त्रपारगो न चापि मूर्को बहुरत्नसंयुतः । सुलोचना तरन्ति शब्दाः ॥ ५२ ॥ अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति जीर्णपटापि शोभते न नेत्रहीना कनकैरलंकृता ॥ ३६ ॥ सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या । साप्यस्ति व्यालाश्च राहुश्च सुधाप्रसादाज्जिहाशिरोनिग्रहमुग्रमापुः । चेन्न नववक्रगतिस्तदेतद्व्यर्थ विना रसमहो गहनं कवित्वम् इतीव भीताः पिशुना भवन्ति पराङ्मुखाः काव्यरसामृतेषु ॥ ५३ ॥ श्लाध्यैव वक्रिमगविर्घनदायबन्धोस्तस्याः कवि॥ ३७ ॥ सरस्वतीमातुरभूचिरं न यः कवित्वपाण्डित्यघन- प्रवरसुक्तिधनुलतायाः । कर्णान्तिकप्रणयभाजि गुणे यदीये स्तनंधयः । कथं स सर्वाङ्गमनाप्तसौष्ठवो दिनाद्दिनं प्रौढि- चेतांसि मत्सरवतां झटिति त्रुटन्ति ॥ ५४ ॥ अरण्यविशेषमश्नुते ॥ ३८ ॥ वितीर्णशिक्षा इव हृत्पदस्थसरस्वती- | रुदितं कृतं शवशरीरमुर्तितं स्थलेऽब्जमवरोपितं सुचिरवाहनराजहंसैः ये क्षीरनीरप्रविभागदक्षा विवेकिनस्ते कव- | मषरे वर्षितम् । श्वपुच्छमेवनामितं बधिरकर्णजापः कृतो यो जयन्ति ॥ ३९॥ काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन्नो | धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः ॥ ५५ ॥ प्रसह्य सुमनोजनस्य । सच्चक्रमव्याजविराजमानतैक्ष्ण्यप्रकर्ष यदि |
। १ बुद्धिशून्यः २ पामरजनः. ३ आगामिनम्. ४ जानाति. १ विकृतिभावं गतम्, २ रजयितुमसमर्थो भवति. ३ खटिका | ५ दराग्रहग्रस्तचित्तेषु ६ शीतभानो.. ७ स्वेच्छया. ८ प्रेतश'खडू' इति लोके, न पतति सद्यो यस्य नाम न लिखति. ४ पुत्रिणी. | रीरम् ९ उर्तनं यवगोधूमादिचूर्णन मलापकर्षण तेन सुगन्धि. ५ मूर्ख पक्षे,-जलरूपत्वात्. ६ मूर्ख; पक्षे,-पशुत्वात्. ७ शृङ्गम् तम्. १० निर्जलप्रदेशे ११ क्षारमृद्भूमौ. १२ ऋजुतासंपादनाय. ८ दैवम्- ९ कर्दमः
नम्रीकृतम्. १३ कर्णमत्र. १४ बलात्कारं कृत्वा.