________________
कुपण्डितनिन्दा
-
मणिमुद्धरेन्मकरवक्त्रदंष्ट्राङ्कुरात्समुद्रमपि संतरेत्प्रचलदुर्मि- सुलभं भजस्व कुमते मूर्खस्य चाष्टौ गुणा निश्चिन्तो बहुमालाकुलम् । भुजंगमपि कोपितं शिरसि पुष्पवद्धारयेन्न तु भोजनोऽतिमुखरो रात्रिंदिवं स्वामभाक । कार्याकार्यविचारणाप्रतिनिविष्टमर्खजनचित्तमाराधयेत ॥ ५६ ॥ लभेत सिके- धबधिरो मानापमाने समः प्रायेणामयवर्जितो दृढवपर्मर्खः तासु तैलमपि यत्नतः पीडयन्पिबेच्च मृगतृष्णिकासु सलिलं सुखं जीवति ॥ ६६ ॥ व्यालं बालमृणालतन्तुभिरसौ रोड़े पिपासार्दितः । कदाचिदपि पर्यटञ्छशविषाणमासादयेन्न तु समुज्जृम्भते छेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनह्यते । प्रतिनिविष्टमूखजनचित्तमाराधयेत् ॥ ५७ ॥ यदा किंचि- माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति ज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभ- यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६७ ॥ शक्यो वर्दवलिप्तं मम मनः । यदा किंचित्किंचिदुधजनसकाशाद- वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो नागेन्द्रो निशितावगतं तदा मूर्योऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ५८॥ कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भषजसंग्रहैश्च शिरः शा स्वर्गात्पशुपतिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गाद- विविधैर्मत्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य वनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता नास्त्यौषधम् ॥ ६८ ॥ तोयं निर्मथितं घृताय मधुने निस्तोकमधुना विवेकभ्रष्टानां भवति विनिपातः शतमुखः॥५९॥ ष्पीडितः प्रस्तरः पानार्थ मृगतृष्णिकोर्मितरला भूमिः समापरश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये चतुष्पादी कुर्यु- |
लोकिता । दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी बेहव इह ते सन्ति कवयः । अविच्छिन्नोद्गच्छज्जलधिलहरी- कष्ट यत्खलु दीघया धनतृषा नीचो जनः सेवितः ॥ ६९ ॥ रीतिसुहृदः सुहृद्या वैशा द्धति किल केषांचन गिरः ॥६॥
| काव्ये भव्यतमेऽपि विज्ञनिवहैरावाद्यमाने मुहुर्दोषान्वेषणवितरति गुरुः प्राज्ञे विद्यां यथैव तथा जैडे न तु खलु |
" मेव मत्सरजुषां नैसर्गिको दुर्ग्रहः । कासारेऽपि विकासितयोहीने शक्तिं करोत्यै पहन्ति वा । भवति च पुन योन्भेदः पङ्कजचये खेलन्मराले पुनः क्रोश्चश्चञ्चुपुटेन कुञ्चितवपुः फलं प्रति तद्यथा प्रभवति शुचिबिम्बैग्राहे मणिन मैदां शम्बूकमन्वेषते ॥ ७० ॥ विद्ये हृद्यतरासि किं नु कृपणाचयः ॥ ६१ ॥ अविनयभुवामज्ञानानां शमाय भवन्नपि |
| संभावनैर्लज्जसे सन्त्यन्ये तव तोषणाहितधियो धन्या वदाप्रकृतिकुटिलाद्विद्याभ्यासः खलत्व विवृद्धये । फणिभयभृता
वटामिता न्या भुवि । कान्तानां कुचकुम्भकौशलरुचां नो हानिरेतामस्तूच्छेदक्षमस्तमसामसौ विषधरफणारत्नालोको भयं तु |
| वता षण्ढानां हृदयेऽपि यत्प्रणयते नानङ्गरागोदयः ॥ ७१ ॥ भृशायते॥६२॥ व्यासादीन्कविपुंगवान चितैर्वाक्यैः सलीलं मीमांसा पठिता न येरुपनिषन्नैव श्रुता तत्त्वतः श्रीमच्छङ्करसहन्नुच्चैल्प निमील्य लोचनयुगं श्लोकान्सगर्व पठ ।
भाष्यतो भगवती गीताप्यधीता न यैः । सिद्धान्तापगतं काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धस्व सार्धं बुधैर्यद्यभ्यर्थयसे
शिरोमणिमतं ज्ञात्वाऽपि किंचित्ततो भट्टाचार्यपदं गताः कश्रुतेन रहितः पाण्डित्यमाप्तुं बलात् ॥ ६३ ॥ ये संसत्सु
थमहो लज्जां लभन्ते न ते ॥ ७२ ॥ पेटीचीवरपट्टवस्त्रविवादिनः परयशःशूलेन शल्याकुलाः कुर्वन्ति स्वगुणस्त
| पटलश्वेतातपत्रच्छटाशाटीहारकघोटकस्फुटघटाटोपाय तुभ्यं वेन गुणिनां यत्नाद्गुणाच्छादनम् । तेषां रोषकषायितोदरदृ
नमः । येनानक्षरकुक्षयोऽपि जगतः कुर्वन्ति सर्वज्ञताभ्रान्ति शां कोपोष्णनिःश्वासिनां दीप्ता रत्नशिखेव कृष्णफणिनां
येन विना तु हास्यपदवीं सन्तोऽपि कष्टं गताः ॥ ७३ ॥ विद्या जनोद्वेजिनी ॥ ६४ ॥ ग्रीवस्तिम्भभृतः परोन्नति-:
| साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्नग्रे नूनमबोध
मोहितधियां हास्यत्वमायासति । तद्युक्तं विदुषो जनस्य कथामात्रे शिरःशूलिनः सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूत
| जडवजोषं तु नामासितुं जात्यन्धं प्रतिरूपवर्णनविधौ कोऽयं स्थितेः । अन्तर्द्वषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः कष्टा
वृथैवोद्यमः ॥ ७४ ॥ ये तावत्स्वगुणोपबंहितधियस्तेषामरण्य नूनमैपेण्डितस्य विकृति मज्वरारम्भभूः ॥ ६५ ॥ मूर्खत्वं
जगद्येऽप्येते कृतमत्सराः परगुणं स्वप्मेऽपि नेच्छन्ति ये । १ शानलेशशून्यत्वेन विपरीतार्थग्राही. २ वालुकासु. ३ मरी- अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वतावित्थं यान्त चिकासु. ४ शृङ्गम्. ५ गजः. ६ सगर्वम्. ७ शर्वसंबन्धिः | तपोवनानि महतां सूक्तानि मन्येऽधुना॥ ७५॥ यातास्ते रस८ मस्तकात्. ९ ददाति. १० मूर्खे. ११ नाशयति. १२ महान्. सारसंग्रहविधि निष्पीड्य निष्पीड्य ये वाक्तत्त्वेक्षलतां पुरा १३ विम्बग्रहणे. १४ मृत्पिण्डः. १५ कविश्रेष्ठान्. १६ अयोग्यैः | कतिपये तत्त्वस्पृशश्चक्रिरे । जायन्तेऽद्य यथायथं तु कवयस्ते १७ रोषेण कपायित ताम्रमुदरं गर्भो यस्या एवंविधा दृग्येषाम्. १८ कृष्णसर्पाणाम्. १९ त्रासदात्री. २० ग्रीवास्तम्भं धारयतः १ रोगवर्जितः. २ सर्पम्. ३ बिसम्. ४ हीरकादीन् . ५ संनद्धो .२१ परोत्कर्षः. २२ मूर्खस्य. २३ विकार:. २४ दारुणज्वरारम्भकहेतुः | भवति. ६ इच्छति. ७ अमृतस्राविभिः. ८ तीक्ष्ण.
६ सु.र. भा.