________________
सुभाषितरत्नभाण्डागारम्
[१ प्रकरणम्
तत्र संतन्वते येऽनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम् फणाभृदीशगिरां दुरापा बुधराजगोष्ठी । अबुद्ध चापश्रुतिपद्ध. ॥ ७६ ॥ प्रादुःष्यात्पण्डितानां कविवचसि कथं प्रत्ननूनत्व- तीनां युद्धक्षमेवोद्धृतयोद्धृसार्था ॥ ६॥ नाङ्गीकृतव्याकरचिन्ता विद्येरन्यद्यवद्यान्यभिजहति तथा गृह्णते स्युर्गुणाश्चेत् । णौषधानामपाटवं वाचि सुगाढमास्ते । कस्मिंश्चिदुक्ते तु अन्यस्त्वन्यप्रमाणः परमवतनुते छिद्यते तावता किं नायं पदे कथंचित्स्वैरं वपुः स्विद्यति वेपते च ॥ ७ ॥ शब्दरत्नस्य दोषो दृषदिति यदिदं क्षिप्रमन्धाः क्षिपन्ति ॥ ७७ ॥
शास्त्रमनधीत्य यः पुमान् वक्तुमिच्छति वचः समान्तरे ।
बन्धुमिच्छति वने मदोत्कटं हस्तिनं कमलनालतन्तुना ॥८॥ छान्दसप्रशंसा नाध्यापयिष्यन्निग़माश्रमेणोपाध्यायलोका यदि शिष्य
वैयाकरणनिन्दा वर्गान् । निर्वेदवादं किल निर्वितानमुर्वीतलं हन्त तदाभ- टिट्ठाणद्वयसचुटूङसिङसोस्तिप्तस्झिसिप्थस्थमिब्वस्मस्ता विष्यत् ॥ १॥
हशिचष्टुनाष्टुरतइञ्शश्छोऽव्यचोऽन्त्यादिटि। लोपोव्योर्वलिवृ. द्विरेचियचिभंदाधाध्वदाप्छेचटेरित्यब्दानखिलान्नेयन्ति कति
चिच्छब्दान्पठन्तः कैटून् ॥ १ ॥ सूत्रैः पाणिनिनिर्मितैर्बहुतरैछान्दसनिन्दा
निष्पाद्य शब्दावलिं वैकुण्ठस्तवमक्षमा रचयितुं मिथ्याश्रमाः आः कष्टमप्रहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः । अध्या- शाब्दिकाः। पक्वान्नं विविधं श्रमेण विविधापूपाग्यसूपान्वितं पयन्ति वेदानादाय चिराय मासि मासि भृतिम् ॥ १॥ मन्दामीन रुन्धते मितबलानाघ्रातुमप्यक्षमान् ॥ २ ॥ कु
प्वो क पौ च शेषोध्यसखि ससजुषोरुविरामोऽवसानं शश्लो
ऽटीत्यादिशब्दैः सदसि यदि शंठाः शाब्दिकाः पण्डिताः वैयाकरणप्रशंसा
स्युः । तेषां को वापराधः कथयत सततं ये पठवैयाकरणकिराँतादपशब्दमृगाः क यान्ति संत्रस्ताः । न्तीह थोन्तत्ताथय्याथय्यथय्याधिगधिगधिगधिक्थय्यथव्येति ज्योतिर्नटं विटंगायकमिषंगाननगढराणि यदि न स्युः ॥ १॥ शब्दान् ॥ ३ ॥ यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् । खजनः श्वजनो मा भूत्सकलं शकलं सकृच्छकृत् ॥ २॥ कृतदु
नैयायिकप्रशंसा रितनिराकरणं व्याकरणं चतुरधीरधीयानः । बुधगणगणनावसरे कनिष्ठिकायां परं जयति ॥३॥ 'सूत्रं पाणिनिबद्धं
अद्भुतस्तर्कपाथोधिरगाधो यस्य वर्धकः । अक्षपादोकलयन्पुरुषः समुद्वहति सुदृशम् । वर्णादीनां धर्मान्बुवा
| ऽतमःस्पृष्टस्त्वकलङ्कः कैलानिधिः ॥ १ ॥ अपरीक्षितविधिवत्प्रेयुलेऽसौ ॥ ४॥ पोतं जले विष्णुपदापगाया |
| लक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः । अवशीकृतजैत्रेयुक्ति
| जालैरलमेतैरनधीततर्कविद्यैः ॥ २ ॥ मोहं रुणद्धि विमलीपातञ्जले चापि नयेऽवेगाहम् । आँचक्षते शुद्धिदमी
| कुरुते च बुद्धिं सूते च संस्कृतपदव्यवहारशक्तिम् । शाप्रसूतेरौं च क्षते रागमधोक्षजे च ॥ ५॥ नृणामनभ्यस्त
स्त्रान्तराभ्यसनयोग्यतया युनक्ति तर्कश्रमो न तनुते किमि- १ प्रादुर्भवेत्. २ काव्ये. ३ दोषाः. ४ वेदान्. ५ वेतनम्. होपकारम् ॥ ३ ॥
केणभक्षकश्च श्री६ भिलः. ७ भीताः. ८ गणकाः. ९ नाट्यकाराः. १० जारा: पक्षिलोऽप्युदयनः स च वर्धमानः । गङ्गेश्वरः शशधरो ११ वैद्या. १२ गुहाः. १३ विष्ठा. १४ व्याकरणसूत्रम्, पक्षे,कङ्कणम्. १५ पाणिनिना बद्धं रचितम्. पक्षे,-पाणौ हस्ते निबद्धम्. | १ दुष्प्रापा. २ पण्डितराजसभा. ३ अज्ञातधनुर्वेदमार्गाणाम् विवाहकाले सूत्रनिर्मिते कङ्कणे वधूवरयोहस्तयोर्बघ्नन्तीति प्रसिद्धिः. ४ कम्पते. ५ व्याकरणम्. ६ अध्ययनमकृत्वा. ७ बिसतन्तुना. १६ अर्थज्ञानपूर्वकं विचारयन्; पक्षे,-धारयन्. १७ सम्यग्धारयति ८ वर्षाणि. ९ यापयन्ति. १० कर्णकठोरान्. ११ विष्णुस्तवम्. पक्षे, सम्यगुद्वहति ; पाणिग्रहणपूर्वकं स्वीकरोतीत्यर्थः. १८ शोभना १२ कृत्वेति शेषः. १३ अनुकुर्वन्ति. १४ धूर्ताः. १५ गायकानां
| तालशब्दानुकरणमेतत्. १६ तर्कसमुद्रः १७ गौतमः, पक्ष,एतादृशी स्त्रियम्. १९ अकारप्रभृतिवर्णादीनाम् ; पक्षे, ब्राह्मणवर्णा- क्षपां ददातीति क्षपादः, स न भवतीति तथा विधः; चन्द्र इत्यर्थः. दीनाम्. २०शात्वा. २१ यथाशास्त्रम्. २२ प्रयोगं करोति; पक्षे,-१८ अज्ञानेन; पक्षे, राहुणा. १९ कलानां निधिः; पक्षे,योजयति. २३ पतनम्. २४ गङ्गाया. २५ पतञ्जलिनिर्मिते. | चन्द्रः. २० अशातपदार्थसमूहतत्त्वैः. २१ जययुक्ति. २२ अशानम्। २६ व्याकरणशास्त्रे. २७ मजनम् पक्षे,-अभ्यासम्. २८ वदन्तिः | २३ रोधयति, नाशयतीत्यर्थः. २४ उत्पादयति. २५ योजयति. २९ जननादारभ्य. ३० मरणान्तं च. ३१ अनधीतमहाभाष्याणाम् । २६ गातम:. २७ कणाद:.
पक्षे, सम्यगुद्वहति ; पाणिमित्यापक्षे,-शोभना दृग्यस्या | Meीति क्षपादः, स न भ