Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 22
________________ श्रीः सुभाषितरत्नभाण्डागारम् प्रथमं मङ्गलाचरणप्रकरणम् परब्रह्म .. अथ स्वस्थाय देवाय नित्याय हैतपाप्मने । त्यक्तमविभागाय चैतन्यज्योतिषे नमः ॥ १ ॥ दिक्कालाद्यैनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमनाय नमः शान्ताय तेजसे ॥ २ ॥ अनन्तनामधेयाय सर्वाकारविधायिने । समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ ३ ॥ कर्णिकादिविव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ४ ॥ नमो वाङ्मनसा तीतमहिने परमेष्ठिने । त्रिगुणाष्टगुणानन्तगुणनिर्गुणमूर्तये ॥ ५ ॥ यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः । योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु मे ॥ ६ ॥ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्व विभूतये । अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ ७ ॥ `चराचरजंगत्स्फारस्फुरत्तामात्रधर्मिणे । दुर्विज्ञेय रहखाय युक्तैरप्यात्मने नमः ॥ ८ ॥ भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ९ ॥ नित्यं निरावृति निजानुभबैकमानमानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालकलनादिसमस्तहस्तमर्दासहं दिशतु शर्म महन्महो वः ॥ १० ॥ लोकत्रयस्थितिलयोदय केलिकारः कार्येण यो हरिहरश्रुहिणत्वमेति । देवः स विश्वजनवाङ्मनसा तिवृत्त - शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ११ ॥ सर्वः किलायमवशः पुरुषाणुकर्म कायादिकारणगणो यदनुप्रहेण । विश्वप्रपञ्श्वरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ १२ ॥ मध्याह्नार्कमैरीचिकाविव पंथःपूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलो १ नाशितकिल्बिषाय २ विधिः ३ अविषयीकृता ४ प्रमा णम्. ५ आकाशे दृश्यमान गलज्जलायमानरश्मिसमूहः, मृग तृष्णेति यावत्. क्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः सैम्भोगिभोगोपमं सान्द्रानन्दमुपास्महे तदमलं स्वात्मावबोधः ॥ १३ ॥ यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः । शान्तं शाश्वतमैक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पुरुषम् ॥ १४ ॥ यः सृष्टिस्थिति संहृतीर्वितनुते ब्रह्मादिमूर्तित्रिकैर्यस्याधीनतया स्थितानि सदसत्कर्माण्यपि प्राणिनाम् । नित्येच्छाकृतिबुद्धिमानथ परो जीवात्परात्मा स्वयं सोऽयं वो विदधातु पूर्णमचिराचेतोगतं यद्भवेत् ॥ १५ ॥ शक्यं यन्न विशेषतो निगदितुं प्रेम्णैव यचिन्तितं मृद्वङ्गीवदनेन्दुमण्डलमिव स्वान्ते विधत्ते मुदम् । यन्मुग्धानयनान्तचेष्टितमिवाध्यक्षेऽपि नो लक्षितं तत्तेजो विनयादमैन्दहृदयानन्दाय वन्दा - महे ॥ १६ ॥ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोऽथवा भानुव शशलक्षणोऽथ भगवान्बुद्धोऽथ सिद्धोऽथवा । रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो यः सर्वैः सह संस्कृतो गुणगणैस्तस्मै नमः सर्वदा ॥ १७ ॥ विश्वशो वः स पायात्रिगुणसचिवतां योऽवलम्ब्यौनुवारं विवेँद्रीचीनसृष्टिस्थितिविलयमजः स्वेच्छया निर्मिमीते । यस्येयैत्तामतीत्य प्रभवति महिमा कोऽपि लोर्केव्यतीतस्त्यक्तो यश्चक्षुराद्यैरपि निपुणतमैवक्षणादिक्रियासु ॥ १८ ॥ श्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः शैला नद्यः १ ब्रह्मभिन्नतया तत्त्वेन भ्रमविषयीभवति. २ खवाय्वादि रूपतद्भिन्नत्वेन भ्रमाविषयीभवति. ३ भ्रमेण गृहीतो मालायां सर्पकाय इव ४ निविडानन्दस्वरूपम् ५ ब्रझात्मकशानस्वरूपम् . ६ तेजः ७ निश्चलम् ८ पुनरुत्पश्यभावाय ९ आ नन्दम् १० समीपस्थेऽपि ११ बहु. १२ सस्वरजस्तमः - सहायताम् १३ वारंवारम्. १४ चराचरनिष्ठम् १५ सीमाम्. । १६ सकललोकातीतः •

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 524