Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 26
________________ शिवः षडास्यो हन्तैकस्तनय इतरो वारणमुखः । सदा भैक्ष्यं शश्वत्प्रभवतु कथं वर्तनमिति श्वसन्त्यां पार्वत्यामथ जयति शंभुः स्मितमुखः ॥ ५१ ॥ मौनादस्तमितैव चाटुभणितिः स्रस्तैकहस्ताद्गतं दूरेऽप्यञ्जलिबन्धनं प्रणमनं स्तब्धार्धमूर्ध्नः कुतः । इत्थं संघटितैकविग्रहतया व्यंग्रो गिरिग्रामणीजीयां जातरुषं जयत्यनु नयन्देवस्त्रिलोकीगुरुः ॥ ५२ ॥ यस्मिन्बुद्बुदसंकरा इव बहुब्रह्माण्डखण्डाः कचिद्भान्ति क्वापि च सीकरा इव विरिश्वाद्याः स्फुरन्ति भ्रमात् । चिद्रूपा लहरीव विश्वजननी शक्तिः क्वचिद्दयोतते खानन्दामृत निर्भरं शिवमहापाथोनिधिं तं नुमः ॥ ५३ ॥ कल्पान्ते शमितत्रिविक्रम महार्केङ्कालबद्धस्फुरच्छेषस्यूतनृसिंहपाणिनखरप्रोतादिकोलामिषः । विश्वैकार्णवताविशेषमुदितौ तौ मत्स्य कूर्मावुभौ कर्षन्धीवरतां गतः स्यतु सैंतां मोहं महाभैरवः ॥ ५४ ॥ भीतिर्नास्ति भुजंगपुंगवविषात्प्रीतिर्न चन्द्रामृतान्नाशौचं हि कपालदामलुलनाच्छौचं न गङ्गाजलात् । नोद्वेगश्चितिभस्मना न च सुखं गौरीस्तनालिङ्गनादात्मारामतया हिताहितसमः स्वस्थो हरः पातु वः ॥ ५५ ॥ वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ ५६ ॥ आनन्द लथिताः समाधिषु मुखे गौर्या विलासोल्लसाः संभ्रान्ताः क्षणमुद्गताः क्षणमथ स्मेरा निजे वैकृते । क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्तत्कान्तारुदितेऽश्रुपूरतरलाः शंभोईशः पान्तु वः ॥ ५७ ॥ र्स्वर्भानुः सुरवर्त्मनानुसरति ग्रासाभिलाषादसाविन्दोरिन्दुमुखि सेत किमुत भ्रान्त्या भवत्या मुखम् । इत्थं नाथगिरा नभोर्पितदृशो वक्त्रे भवान्या भृशं मानिन्याः कृतचुम्बनस्त्रिनयनस्तादिष्टसिद्ध्यै सताम् ॥ ५८ ॥ विष्णोरागमनं निशम्य सहसा कृत्वा फणीन्द्रं 'गुणं कौपीनं परिधाय चर्म करिणः शंभौ पुरो धावति । दृष्ट्वा विष्णुरेथं सकम्पहृदयः सर्पोऽपतद्भूतले 'कृत्तिर्वि स्खलिता हियानतमुखो नग्नो हरः पातु वः ॥ ५९ ॥ भस्मान्धोरग फूत्कृति स्फुट भवद्भालस्थवैश्वानर १ त्रिशूली ; पक्षे,—शूलरोगवान्- २ वैद्यम्. ३ शिवः पक्षे ज्वालाखिन्नसुधांशुमण्डलगलत्पीयूषधारारसैः । संजीवमयूरः ४ मयूरवाणी. ५ शृ. ६ शिवः; पक्षे, छिन्नवृक्ष प्रकाण्डम्. ७ पार्वत्याः; पक्षे क्रोष्ट्याः ८ त्रिपुरसंहारे शरीकृतस्य द्विपचर्मगर्जितभयभ्राम्यद्वृषाकर्षणव्यासक्तः सहसाद्विजोपहविष्णोर्विश्रान्तिस्थानत्वात् ९ व्यासप्रमुखाः १० वाहनानाम्, सितो ननो हरः पातु वः ॥ ६० ।। एकोऽन्ते द्विसमस्त्रि - वेदानामित्यर्थः अधिवाहा वाहनाधिकृताः ११ सर्पभूषणत्वादित्यर्थः १२ पातालम्. १३ आकाशम् १४ पुष्पस्थानीयचन्द्रोद्वमाधारत्वात्. १५ दिगम्बरत्वेन दिशामेव शाटीरूपत्वात्. १६ इन्द्रादयो दिक्पाला इत्यर्थः. १७ चन्दनस्थानीय भस्म संबन्धित्वात् मदनभस्मना शिवास्याङ्गानामनुलेपनस्य प्रसिद्धेः १८ ओघः. | कुसुमशरविलासे भङ्गुरस्याद्रिपुत्रीकरतलवलयस्य क्ष्माग - तस्यार्धमेकम् । निजमिव शशिखण्डं याचमानस्य शंभोर्भवतु सह विवादः कान्तया कौतुकाय ॥ ४१ ॥ कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्री वृद्धकापालिकाय । इति वदति पुरंध्रीमण्डले सिद्धिलेशव्ययकृतवरवेषः पातु वः श्रीमहेशः ॥ ४२ ॥ अरुणनयनं सभ्रभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननम् । कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धतामिति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः ॥ ४३ ॥ प्रणयकुपितां दृष्ट्ा देवीं ससंभ्रमविस्मि तस्त्रिभुवनगुरुर्भीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतख्यक्षस्यैतद्विलक्षमवस्थितम् ॥ ४४ ॥ कस्त्वं शूली मृगय भिषजं नीलेकण्ठः प्रियेऽहं केकामेकां कुरु पशुपतिर्नैव दृश्ये विषाणे स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवाया गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ४५ ॥ वन्दे देवं जलधिशरधिं देवतासार्वभौमं व्यासप्रष्ठा भुवनविदिता यस्य वाह वाहाः । भूपापेटी भुवनमेधरं पुष्करं पुष्पवाटी शोटीपालाः शैतैमखमुखाश्चन्दनदुर्मनोः ॥ ४६ ॥ दीव्य - न्मौलित्रिदशपरिषज्जीवनीयेन धाम्ना पश्यद्भालं वलभितकरं प्राणता कङ्कणेन । वामाङ्गेन स्फुटमभिदधन्मान्मथीं ब्रह्मविद्यां जीयादोज स्त्रिपुर युवतीपत्रवलीलवित्रम् ॥ ४७ ॥ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशन किरणापूरिततनुः ॥ ४८ ॥ नमस्तुभ्यं देवासुरमुकुटमाणिक्य किरणप्रणालीसंभेदस्नपितचरणाय स्मरजिते । महाकल्पस्वाहाकृत भुवनचक्रेऽपि नयने निरोद्धुं भूयस्तत्प्रसरमिव कामं हुतवते ॥ ४९ ॥ असोढा तत्कालोल्लसद सहभावस्य तपसः कथानां विश्रम्भेष्वपि च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुबेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥ ५० ॥ सहस्रास्यो नागः प्रभुरपि मतः पश्ववदनः ५ १ शरीरम्. २ आकुलः. ३ वामनः ४ अस्थिपंजरः ५ वराहः • ६ सतां मोहं स्यतु खण्डयतुः ७ द्यावापृथिव्यौ . ८ विकारे. ९ दयासंकुचिताः १० राहुः ११ सूत्रम् १२ गरुडम्. १३ गजचर्म.

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 ... 524