Book Title: Subhashit Ratna Bhandagaram
Author(s): Narayanram Acharya
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 24
________________ गणेशः, सरस्वती, शियः क्वापि शैलाः क्वचन मणिगणाः क्वापि नक्रादिसत्त्वाः ॥२९॥ करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः । विघ्नेशःस र्वविघ्नान्परिहरतु स यत्कर्णतालादुदश्चद्वायुव्याधूत- पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥ ६॥ कण्ठस्थलयुगलगलद्भरिसिन्दूरपूरैः । आरुण्याद्वैतभावं शरणं करवाणि शर्मदं ते चरणं वाणि चराचरोपजीव्यम् । गतवति जगति कापि नो भाति, भानु वासौ शीतभानुः करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् क्वचिदपि नितरां भासते वा कृशानुः ॥ ३०॥ क्रोडं ता- ॥ ७ ॥ आशासु राशीभवदङ्गवल्लीभासैव दासीकृतदुग्धतस्य गच्छन्विशदबिसधिया शावकं शीतभानोराकर्षन्भाल- सिन्धुम् । मन्दस्मितैर्निन्दितशारदेन्दं वन्देऽरविन्दासनवैश्वानरनिशितशिखारोचिषा तप्यमानः । गङ्गाम्भः पातु- मुन्दरि त्वाम् ॥ ८ ॥ वचांसि वाचस्पतिमत्सरेण सागणि मिच्छुर्भुजगपतिफणात्कृतैर्दयमानो मात्रा संबोध्य नीतो लब्धं ग्रहमण्डलीव । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा दुरितमपनयेद्बालवेषो गणेशः ॥ ३१ ॥ उच्चैरुत्तालगण्ड- सप्रसादास्तु सरस्वती वः ॥ ९॥ ज्योतिस्तमोहरमलोचस्थलबहुलगलद्दानपानप्रमत्तस्फीतालिबातगीतिश्रतिविधृतिक- नगोचरं तजिहादुरासदरसं मधुनः प्रवाहम् । दूरे त्वचः लोन्मीलितार्धाक्षिपक्ष्मा । भक्तप्रत्यूहपृथ्वीरुह निवहसमु- पुलकबन्धि परं प्रपद्ये सारस्वतं किमपि कामदुघं रहस्यम् न्मूलनोचैरुदश्चच्छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स ॥ १० ॥ तव करकमलस्थां स्फाटिकीमक्षमालां नखकिरणपायादपायात् ॥ ३२ ॥ कल्याणं वो विधत्तां करटमेदधुनी- विभिन्नां दाडिमीबीजबुद्ध्या । प्रतिकलमनुकर्षन् येन कीरो लोलकल्लोलमालाखेलद्रोलम्बकोलाहलमुखरित दिक्चक्रवाला- निषिद्धः स भवतु मम भूत्यै वाणि ते मन्दहासः ॥ ११ ॥ न्तरालम् । प्रनं वेतण्डरनं सततपरिचलकर्णतालप्ररोह- तमोगणविनाशिनी सकलकालमुद्दयोतिनी धरातलविहारिणी द्वाताङ्करा जिहीर्षादरविवृतफणाङ्गभूषाभुजंगम् ॥ ३३ ॥ जैडसमाजविद्वेषिणी । कैलानिधिसहायिनी लसदलोलयः सिन्धौ फेनराशिभुवि कुमुदवनं व्योम्नि नक्षत्रलक्ष्मीरब्धौ सौदामिनी मदन्तरवलम्बिनी भवतु कापि कोदम्बिनी मुक्तासमूहस्तरुषु सुमनसो मानसे हंससंघः । श्रीकण्ठे ॥ १२ ॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता भूतिलेशः शिखरिषु मणयो दिक्षु नीहारपातः पाण्डुः शु- या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माण्डाग्रजन्मा जयति गणपतेः शीकराणां विलासः ॥ ३४ ॥ च्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सर• सानन्दं नन्दिहस्ताहतमुरेजरवाहूतकौमारेबेहित्रासन्निासा- खती भगवती निःशेषजाड्यापहा ॥ १३ ॥ अरन्धं विशति फणिपतौ भोगसँकोचभाजि । गण्डोड्डीनालिमालामुखरितककुमस्ताण्डवे शूलपाणेवैनायक्यश्चिरं वो वदनविधुर्तयः पान्तु चीत्कारवत्यः ॥ ३५ ॥ शिवः नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारसरस्वती म्भमूलस्तम्भाय शंभवे ॥ १ ॥ वामाङ्गीकृतवामाङ्गि कुण्डलीकृतकुण्डलि । आविरस्तु पुरो वस्तु भूतिभूत्यम्बधातुश्चतुर्मुखीकण्ठराङ्गाटकविहारिणीम् । नित्यं प्रगल्भ-राम्बरम् ॥ २ ॥ निरुपादानसंभोरमभित्तावेव तन्वते । बाचालामुपतिष्ठे सरस्वतीम् ॥ १ ॥ सूक्ष्माय शुचये तस्म जगचित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने ॥ ३॥ चन्द्रानमो वाक्तत्त्वतन्तवे । विचित्रो यस्य विन्यासो विदधाति | | ननार्धदेहाय चन्द्रांशुसितमूर्तये । चन्द्रार्कानलनेत्राय चजगत्पटम् ॥ २ ॥ तद्दिव्यमव्ययं धाम सारखतमुपास्महे ।। न्द्रार्धशिरसे नमः ॥ ४ ॥ भुजङ्गकुण्डली व्यक्तशशिशुभ्रांशुयत्प्रसादात्प्रलीयन्ते मोहान्धतमसच्छटाः ॥ ३॥ पातु वो | शीतगुः । जगन्त्यपि सदाऽपायादव्याच्चतोहरः शिवः ॥५॥ निकषग्रावा मतिहेनः सरस्वती । प्रॉज्ञेतरपरिच्छेदं वचसैव | पिनाकफणिबालेन्दुभसमन्दाकिनीयुता । पवर्गरचिता करोति या ॥ ४ ॥ शारदा शारदाम्भोजवदना वदनाम्बुजे । मूर्तिरेपवर्गप्रदास्तु वः ॥६॥ दिगम्बरनितम्बिन्याः किमसर्वदा सर्वदास्माकं संनिधिं सन्निधिं क्रियात् ॥ ५ ॥ १ कुशाग्रबुद्धयः. २ स्निग्धैः. ३ स्फटिकमयीम्. ४ जपमालाम्. १ बहु. २ भ्रमरसमुदायः. ३ वृक्षः. ४ गण्डस्थलम्. ५ मदो-५ मिश्राम्. ६ प्रतिक्षणम्. ७ शुक: ८ समृ. ९ अज्ञानम् ; पक्षे, दकसरित. ६ पुरातनम्. ७ गजश्रेष्ठः. ८ ईषत्. ९ अग्रभागः | अन्धकार. १० मन्दबुद्धि पक्षे,-डलयोः सावयात् जलम्. १० हिमपातम्. ११ मृदङ्गः. १२ मयूरः. १३ भयात्. १४ फणा-११ विद्वज्जनः; पक्षे,-चन्द्र. १२ सरस्वती; पक्षे,-मेघमाला. १५ नृत्ये. १६ चालनम्. १७ चतुष्पथम्. १८ समूहाः. १९ स्वर्णा- | १३ स्त्री. १४ सर्पः. १५ दिगम्बरम्. १६ उपकरणम् ; पक्षे,दिपरीक्षणशिला. २० पण्डितमूर्खयोमेंदम्. २१ सर्वदात्री. तूलिकादिकम्. १७ संपत्तिः, पक्षे,-समूहः-१८ नानाकारम् ; पक्षे, २२ उत्तमनिधिम्. | आलेख्यम्. १९ चन्द्रकला पक्षे,-आलेख्यक्रियाकौशलम्. २० मोक्ष:

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 524