SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारस्य विषयाः पृष्ठे श्लोकाः विषयाः पृष्ठे श्लोकाः विषयाः पृष्ठे | श्लोकाः नायकागमने नायिका नायकं प्रति नायिको कन्दुकक्रीडा ...३४६ ३४-४३ प्रति सखीवचनम् ३०४ १-४ ___ क्तयः ...३३० १-८ हेमन्तवायवः ...३४७ ४४-४ नायकातिथ्यवर्णनम् ३०५/ १-४ नायिक प्रति सखी हेमन्तपथिकः ...३४७ ४७-५२ नायकस्य नायिका वाक्यम् ...३३० १-४ शिशिरवर्णनम् ...३४७/ १-२२ प्रति प्रश्नः ...३०५ १-३ सखायं प्रति नाय- ... शिशिरसमयखभाप्रणयकलहे नायिकोक्तिः ...३३० वाख्यानम् ... ३४७ २-१५ कानुनयः ...३०५ १-७० नायिका प्रति सखी दृड्मीलनक्रीडा ... ३४८ १६-६७ सख्यनुनयः १-२३ वाक्यम् ... ३३० १ शिशिरवायवः ... ३४८ १८-१९ कलहान्तरिताप्रला देशान्तरोपगतो नायकः १-३ शिशिरपथिकः ...३४८ २०-२२ पाख्यानम् १-१६ वसन्तवर्णनम् ...३३० १-१४४ स्त्रीखभावनिन्दा ...३४८ १-८३ नायकानुनयः १-४ वसन्तसमयखभा सतीवर्णनम् ...३५० १-४१ नायकयोरुक्तिप्रत्यु वाख्यानम् ...३३१, ४-१०१| असतीचरितम् क्तयः १-१२ मदनपूजा ...३३३ १०२ पान्थसंकेतः ... ३५४ ६७-८८ नायकशिक्षा १-८ कुसुमावचयः ...३३४१०३-११९/ वेश्यागर्हणम् ...३५५/ १-११ नायिकाप्रसादः ...३१० १-५ वसन्तवायवः ...३३४१२०-१३७ अष्टनायिकाः १-१०३ परस्परप्रसादः १-३२ वसन्तपथिकाः ...३३५१३८-१४७ खाधीनपतिका ... ३५५ १-९ प्रियचाटूक्तयः ...३१२ १-७९ | ग्रीष्मववर्णनम् ...३३५/ १-१३० खण्डिता ...३५६ १०-२१ पानगोष्ठीवर्णनम् ...३१४ १-६७ ग्रीष्मसमयखभा अभिसारिका ... २२-४० द्यूतक्रीडावर्णनम् ...३१६ १-६ वाख्यानम् ...३३५, ३-३२ कलहान्तरिता ... | ४१-६८ बाह्यरतक्रीडावर्णनम् ३१६ १-२८ मध्याह्नः ...३३६ ३३-५८ विप्रलब्धा . ... ३५८ ६९-७९ । आलिङ्गनम् १-११ जलकेलिः ...३३७ ५९-११६ प्रोषितभर्तृका ८०-८७ चुम्बनम् १२-१६ प्रपापालिका ... ३३९११७-१२३ वासकसज्जा ८८-९६ विहारः ...३१७ १७-२८ ग्रीष्मवायवः ...३३९१२४-१२६ उत्का ९७-१०३ सुरतप्रशंसा ...३१७ प्रीष्मपथिकाः ...३३९१२७-१३०| वीररसनिर्देशः...३६० १-५१ नववधूसंगमे सखी वषोवणेनम् ...३४० १-१११करुणरसनिदेशः १-४१ वाक्यम् १-४ वर्षासमयस्वभा अद्भुतरस निर्देशः १-२३ नववधूसंगमः १-१९ वाख्यानम् ...३४० ... ५-७२ हास्यरसनिर्देशः ३६३, १-५६ १-५१ सुरतकेलिकथनम् ...३१८ दोलाकेलिः ...३४२ ७३-७७ भयानकरस- ३६३ वर्षावायवः ... ३४२/ ७८-८० विपरीतरतक्रिया ... १-२१ न निर्देशः ... ३६५/ १-१४ वर्षापथिकाः ... ३४२ ८१-९६ बीभत्सरसनिर्देशः ३६६ १-७ सुरतनिवृत्तिः । ... ३२१ १-३४ वर्षापथिककामिनी ३४३ ९७-१०९ रौद्ररसनिर्देशः... ३६६, १-१६ चन्द्रास्तसमयवर्णनम् १-१४ खद्योतः ...३४३/११० शान्तरसनिर्देशः १-२६३ मध्यरात्रक्रीडावर्णनम् १-५ ...३४४१११ वैराग्यम् ...३६७ १-११४ प्रभातवर्णनम् ...३२३ १-६८ शरवणेनम् ...३४४ १-५८ विषयोपहासः ...३७१११५-१३७ प्रभातवायुवर्णनम् ... ३२५ १-४१ शरत्समयस्वभा- | गर्भवासप्रयुक्त सूर्योदयवर्णनम् ...३२७ १-२५ वाख्यानम् ...३४४ ४-४७ दुःखम् ...३७२१३८-१४३ नायिकानिर्गमनम् ... १-६ भ्रमरक्रीडा ...३४५/ ४८-५४ अनित्यतानिरूपसंभोगाविष्करणम् ...३ १-२३ शरद्वायवः ५/ ५५-५६ णम् ...३७२१४४-१८८ प्रियप्रस्थानावस्था शरत्पथिकः ...३४५/ ५७-५८ कालाचरितम् ...३७३/१८९-२०४ कथनम् | हेमन्तवर्णनम् ...३४५/ १-५२ पश्चात्तापः ...३७४२०५-२३० सखी प्रति नायिका हेमन्तसमयखभा विचारः ...३७५२३१-२६३ वाक्यम् ...३३० १-२ । वाख्यानम् ...३४५ ४-३३ हंसः ७. संकीर्णप्रकरणम् संकीर्णश्लोकाः ३७७१-७०६
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy