________________
सुभाषितरत्नभाण्डागारम्
नाम
विविधकाव्यालङ्कार-नाटक- कथा - पुराण- स्मृत्यादिसुभाषितग्रन्थेभ्यः समुद्धृतः
स्थाननिर्देशसमेतः
सहृदयहृदयाह्लादकः सूक्तिसमुच्चयः
“तं सज्जनाः सुकविशाखिकवित्वपुष्पाण्यादाय गुम्फितवतः सुगुणैर्ममैतत् । संधारयन्तु कुसुमोज्वलहाररूपं कण्ठे सुभाषितमपास्तसमस्तदोषम् ॥”
श्रीमदिन्दिराकान्ततीर्थचरणान्तेवासिभिः
नारायण राम आचार्य " काव्यतीर्थ "
इत्येतैः स्थाननिर्देशादिभिरलङ्कृत्य संशोधितम्
परिवर्धितमष्टमं संस्करणम्ः १९५२
निर्णयसागर प्रेस, मुंबई २
- शार्ङ्गधरः