SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् नाम विविधकाव्यालङ्कार-नाटक- कथा - पुराण- स्मृत्यादिसुभाषितग्रन्थेभ्यः समुद्धृतः स्थाननिर्देशसमेतः सहृदयहृदयाह्लादकः सूक्तिसमुच्चयः “तं सज्जनाः सुकविशाखिकवित्वपुष्पाण्यादाय गुम्फितवतः सुगुणैर्ममैतत् । संधारयन्तु कुसुमोज्वलहाररूपं कण्ठे सुभाषितमपास्तसमस्तदोषम् ॥” श्रीमदिन्दिराकान्ततीर्थचरणान्तेवासिभिः नारायण राम आचार्य " काव्यतीर्थ " इत्येतैः स्थाननिर्देशादिभिरलङ्कृत्य संशोधितम् परिवर्धितमष्टमं संस्करणम्ः १९५२ निर्णयसागर प्रेस, मुंबई २ - शार्ङ्गधरः
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy