Book Title: SubhashitSangraha Samucchay
Author(s): Nilanjana Shah
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text ________________
सूक्तसंग्रह
१०3
६९.
७०.
७२.
७३.
७४.
निजगुणगणसौभाग्यं परगुणपरिवर्णनेन कथयन्ति । सन्तो विचित्रचरिता नम्रतया चोन्नति यान्ति ॥६९॥ उप(पा)येऽपि हि नोपकृतं स्वबन्धुवर्गस्य येन पुरुषेण । तस्य कुलजन्म विफलं जलवर्जितमेघरवतुल्यम् ॥७॥ ये शूराः समरे महाकविसभामध्येऽपि ये वाग्मिनो ये मानकधना मनोरमतया ये कामकीर्तिच्छिदः । तेऽप्याज्ञां शिरसा वहन्ति सततं तस्य प्रसन्नानना: यो लक्ष्म्या नवमीलनीरजदृशा विश्रब्धमालोकितः ॥७१॥ तृणवद् गणयति जगदपि नीचो यत्किञ्चिदपि पदं प्राप्य । वृतिमारूढो दिनकरमुत्पश्यो हसति कृकलासः ॥७२॥ पद्मिन्यो राजहंसाश्च जीमूताः सुतपस्विनः । यं देशमधितिष्ठन्ति स देशः श्रियमश्नुते ॥७३॥ उदये कुरुष्व धीधन ! तथोपकारं जनस्य सकलस्य । प्रत्युपकाराय यथा मनोरथा हदि विलीयन्ते ॥७४॥ प्रारभते न हि सुजनस्त्रीवर्गशून्यं प्रयोजनं किमपि । प्रारब्धं तु कथञ्चित् प्राणकोटि ध्रुवं नयति ॥५॥ सर्वेषामेव जन्तूनां वेश्या भवति दुःखिता । अस्तंगते दिवानाथे को मे भर्ता भविष्यति ॥६॥ सर्वनाशे समुत्पन्ने त्वर्द्ध त्यजति पण्डितः । अर्द्धन कुरुते कार्यं सर्वनाशो हि दुस्तरः ॥७७॥ ईप्सितं मनसा सर्वं कस्य सम्पद्यते सुखम् । दैवायत्तं जगत्सर्वं तस्मात्सन्तोषमाश्रयेत् ।।७८॥ सन्तोषस्त्रिषु कर्त्तव्यः स्मरादौ भोजने धने । त्रिषु चैव न कर्त्तव्यः दानाध्ययनकर्मसु ॥७९॥ असन्तुष्टा द्विजा नष्टाः सन्तोषेण तु पार्थिवाः । सलज्जा गणिका नष्टा निर्लज्जाश्च कुलस्त्रियः ॥८॥ आलस्यं नारभेत प्राज्ञोऽकार्यं नैव चिन्तयेत् । अदृष्टं न तु प्रजल्पेदभक्ष्यं नैव भक्षयेत् ॥८१॥
८१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138