Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिवषोत्सर्गतत्त्वम्।
मात्रखाताग्रः। आज्यं गव्यं चर्व) बौहितण्डुलाः षट्पञ्चाशदुत्तरमुष्टिशतप्रघातातपतण्डुलाः बहुभोक्तुस्तृप्तिक्षमतण्डुला वा पूर्णपात्र दक्षिणार्थ यथाशक्ति हिरण्यञ्चेति पवित्र कत्वा विभि: कुश: प्रादेशमाने पवित्रे छित्वा प्रोक्षणों संस्कृत्य प्रोक्षणीपात्र प्रणीतासन्निधौ निधाय तत्र पात्रान्तरेण हस्तेन वा प्रणीतोदकेनासिच्य पवित्राभ्यामुत्पूय पवित्रे प्रोक्षिण्यां निधाय दक्षिणहस्त न प्रोक्षणीपात्रमुत्थाप्य सव्ये क्वत्वा तदुदकं दक्षिणहस्त नाच्छाद्य अर्थवत् प्रोक्ष्य अर्थवन्ति प्रयोजनवन्ति। प्राज्यस्थाल्यादौनि प्रक्षाल्याद्भिरासादनक्रमेण एकैकश: प्रोक्षणीरूपाज्यम् प्रासादितमाज्यमौपयिकम् प्राज्यस्थाल्यां पश्चादग्नेर्निहितायां प्रक्षिप्य चरुपक्षे तु यवादिग्रहणासादनप्रोक्षणानि मन्त्रदेवताभ्य इति सांख्यायनसूत्रात् न तु तण्डलस्यासादनं मिश्रोक्तं युक्तं ब्रीहीन यवान् वा हवींषि इति परिभाषासिदत्वात्। वृषोत्सर्गे ब्रोहिणामेव ग्रहणादिति छन्दोगपरिशिष्टे सत्कृत्य ब्रीहितण्डलानि इत्यु पदेशात् तदभावे शालौनामपि ततः प्रस्फोटनम् प्रशती तण्डल स्यामादनं ततस्त्रिः प्रक्षाल्य चरुस्थाल्यां प्रोक्षणीत उदकमासियामादिततण्डुलांस्तत्र प्रक्षिप्य अधिथित्याग्नेरुत्तरतो दर्भान् विस्तीर्य तदुपरि ाज्यस्थाली निधाय तथाच आपस्तम्ब: 'आज्यस्थाल्यामाज्यं निरूप्य उदीचाङ्गारे तन्निरूप्याधिश्रित्येति' स्थालीपाकेषु ग्रहणासादनप्रोक्षणादिमन्त्रदेवतामुद्दिश्य कुर्यात् चरधिश्रयणञ्च मध्येऽग्नौ पाकयोग्यत्वात् पय॑ग्निं कुर्यात् ज्वलटुल्मकं प्रदक्षिणमाज्यचो: समन्ततो भ्रमयेत् , अप्रतप्य दक्षिणहस्तन स्रुवमादाय प्राञ्चमधोमुखमग्नौ ५ प्रतम्य दर्भे: संमृज्य सव्ये पाणी कत्वा दक्षिणहस्तन सर्जनकुशैमू लादग्रपर्यन्तं संशोध्या
For Private and Personal Use Only

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694