Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दोधातत्वम्।
तमः। निरोधो हस्तवावोस मसौपत्रविधारणे। मस्यपुराणे। 'शौर्षोपतान् सुसम्पत्रान् सममावांव तान् समान् । अक्षराणि लिखेद यस्तु लेखकः स उदाहतः। वायुना वायुवौजेन । 'यमित्यनेन तं मन्त्री प्रसूनैः करवीरजैः । तमन्वाक्षरसंख्यातैहन्याद यान्तेन बोधनम्'। यान्तेन रमित्यनेन इति । स्वतन्त्रोतविधानेन मन्त्री मन्त्रार्णसंख्यया । अश्वस्थपल्लवैमन्त्रमभिषिञ्चेहिशइये। स्वतन्त्रोक्तविधानेन मूर्डि तोयेन देशिकः। नमोऽन्तं मन्त्रमुच्चार्य तदन्ते देवताभिधाम्। हितौयान्तामहं पश्चादभिषिञ्चाम्यनेन तु। तोयैरञ्जलिवडेश्चाप्यभिषिञ्चेत् स्वमूर्डनि'। स्वतन्त्रोक्त विधानेन पुरव-प्रकरणोताविहिताञ्चलिना इत्यभिहितेन। 'सचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत्। मन्ने मलवयं मन्त्री विमलीकरणन्त्विदम्'। मलवयं मायिकं कार्मिणं मानवरूपम्। 'तारं व्योमाग्निमनुयुग्दण्डी ज्योतिर्मनुमतः'। तारं प्रणव: व्योम हकारः अग्नौरफः मनुरोकारः तयुक्तोऽनुखारः। तेन प्रोम् ह्रौं इति ज्योतिर्मन्त्रः। कुशोदकेन मन्त्रेण प्रत्यर्षे प्रोक्षणं मनीः'। प्रत्यणं प्रत्यक्षरम्। 'तेन मन्त्रेण विधिवदेतदाप्यायं मतम्। मन्त्रेण वारिणा मन्त्रतर्पणं तर्पणं मतम्'। मन्त्रण मूलमन्त्रण। 'मूलमन्त्र समुच्चार्य तदन्ते देवताभिधाम्। द्वितीयान्तामहं पश्चात्तयामि नमोऽन्तकम्। इति पुरश्चर्यो क्रमेण लिखितमन्चाधाररूपयन्चे। 'तारमायारमायोगी मनोर्दीपनमुच्यते। तार ओम् माया हों रमा श्रीम्। 'जप्यमानस्य मन्त्रस्य गोपनन्वप्रकाशनम्। संस्कारा दशसंख्याताः सर्वतन्त्रेषु गोपिताः। यान् कृत्वा सम्प्रदायालं मन्त्री वाछितमते'। शारादायाम्। 'तत्तन्मन्बोदिताव्यासान् कुर्य्याह हे शियो.
For Private and Personal Use Only

Page Navigation
1 ... 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694