Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीदुर्गाचन पद्धतिः। इत्यादिना वा श्रीदुर्गाप्रौतिकामो वा मार्कण्डेय पुराणीयों सावर्णिः सूर्य्यतनय इत्यादि सावर्णिभविता मनुरित्यन्त देवीमाहात्मामहं पठिष्यामि श्रवणपक्षे श्रोष्यामि । प्रत्यहं संकल्पपो प्रारभ्येत्यादि न वक्तव्यम्। अन्यहारा पाठपक्षे पाठयिष्ये इति विशेषः। ततः पूर्ववत् संपूज्य वरयेत्। श्रोम् अो. त्यादि शतावृत्ति देवीमाहात्मप्रपाठकर्मणि पञ्चदशाहत्ति देवीमाहात्मापाठाय वा अमुकगोत्रम् अमुकदेवशर्माणं ब्राह्मणं भवन्तमहं वृणे इति वरयेत्। एवमन्यसंख्यापाठेऽप्यह्यम् । ततो देवी संपूज्य ओं नारायणाय नम: ओं नराय नमः ओं नरोत्तमाय नमः ओं देव्यै नमः सरखत्यै नमः ओं व्यासाय नम इति नत्वा ऋष्यादिनानाय इदं पठेत्। प्रथमचरितस्य ब्रह्म ऋषिरित्यादि पठेत् । पुरस्तात् सूत्र ततः मुना पुनस्तत् सूत्रं बवा पुस्तकमाधारे संस्थाप्य प्रणवाद्यन्तं देवीमाहात्मय अर्थ भावयन् अद्रुतं स्पष्टाक्षरं पठेत् । अध्यायमध्ये विरामश्चेत् पुनरध्यायादित: पठेत्। ततः पाठकाय दक्षिणां दद्यात् ।
अथ बोधनम् । विल्वक्षसमीपं गत्वा प्राचान्तो दर्भयुक्ता. सने उपविश्य खेतमर्षपमादाय भों वेतालाब पिशाचाच राक्ष. भाश्च सरीसृपाः। अपसर्पन्तु ते सर्वे ये चान्ये विघ्नकारकाः । ओं विनायका विघ्नकरा महोग्रा यज्ञहिषो ये पिशिताशनाश्च । सिद्धार्थकैर्वचसमानकल्पैम या निरस्ता विदिश: प्रयान्तु इति मन्त्राभ्यां खेतसर्षपप्रक्षेपैः विघ्नकरान् अपसायं गायनमा घटस्थापनं कृत्वा घटादिस्थजले त्रों सूर्याय नम इत्यनेन पूजयेत् एवं सोमाय मङ्गलाय बुधाय वृहस्पतये शुक्राय शनैश्वराय राहवे के तुभ्यः इति ग्रहान् संपूज्य पञ्चदेवताः संपूजयेत् । एष गन्ध ओं सूर्याय नम इति पञ्चोपचारैः गन्ध पुष्पाभ्यां वा पूजयेत् एवं गणेशं दुगां शिवं विष्णुच संपूज्य
५६-क
For Private and Personal Use Only

Page Navigation
1 ... 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694