Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 675
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६०० श्रीदुर्गाचनपद्धतिः । यिष्ये इति जलं दद्यात् । ततः कृष्णं पिनाकपाणिञ्च कालरात्रिस्वरूपिणम् । उग्रं रक्तास्यनयनं रक्तमाल्यानुलेपनम् । रक्ताम्बरधरचैव पाशहस्तं कुटुम्बिनम् । पिवमानञ्च रुधिरं भुञ्जानं क्रव्यसंहतिम् । एवं खङ्ग ध्यात्वा च रसना त्वं चण्डिकायाः सुरलोकप्रसाधक । इत्यभिमन्त्रा ह्रीं श्रीं श्रोम् खड्गाय नम इति गन्धादिभिः संपूज्य श्रम् अमिर्विशसन: खगस्तीक्ष्णधारो दुरासदः । श्रगर्भो विजयचैव धर्मपाल नमोऽस्तुते । इत्यष्टौ तव नामानि स्वयमुक्तानि वैधसा 1 नक्षत्रं कृत्तिका तुभ्यं गुरुर्देवो महेश्वरः । हिरण्यञ्च शरीरं ते धाता देवो जनार्दनः । पितापितामहो देवस्त्वं मां पालय सर्वदा । नोलजीमूतसङ्काशस्तीक्ष्णदंष्ट्र: कमोदरः । भावशोऽमर्षणच अतितेजास्तथैव च । इयं येन धृता क्षौषी हतश्च महिषासुरः । तीक्ष्णधाराय शुद्धाय तस्मै खजाय ते नमः । इति पुष्पं दद्यात् । त्रां ह्रीं फट् खङ्गमादाय कालि कालि वज्र खरि लौहदण्डायै नमः इति जम्रा पूर्वाभिमुखं बलिं स्वयम् उत्तराभिमुख उत्तराभिमुखं बलिं स्वयं पूर्वाभिमुखो वा सक्कच्छिन्द्यात् । ततो मृण्मयादिपात्र रुधिरमादाय देवौसम्मुखे स्थापयित्वा श्रोम् श्रद्येत्यादि दशवर्षावच्छिन दुर्गाप्रीतिकाम इमं छागपशरुधिरबलिं दास्यामीति संकल्पन एष छागपशुरुधिरबलिः ओम् जयन्तीत्याद्युच्चार्य दद्यात् । ततः ओम् कालि कालि महाकालि कालिके पापनाशिनि । शोणितच बलिं गृह्ण वरदे वामलोचने । ऐं ह्रीं श्रीं कौशिकि रुधिरेणाप्यायताम् इति वदेत् । ततञ्छागशिरसि ज्वलहां दत्त्वा श्रम् अद्येत्यादि दशवर्षावच्छिन्न दुर्गा प्रौतिकाम इमं सप्रदीपच्छागशीर्षबलिं दास्यामीति संकल्पा एष सप्रदीपच्छागपशुमर्षवलिः श्रोम् जयन्तीत्याद्युच्चार्य दद्यात् । ततः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694