Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 686
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८१ श्रीदुर्गार्चनपद्धतिः। महोरगकिबारगजेन्द्र देवतास रो भूत पिशाच क्रव्याद मनुष्य माटगण योगिनी डाकिनी शाकिनीगणा इमं नानाद्रव्य. सहितबलिं ग्रह्णन्तु हु फट् स्वाहा। ओं लोकपालादिभ्यो नम इति दत्त्वा ओम् शिवाः कङ्कालवेतालाः पूतना जम्मकादयः। सर्वे ते टप्तिमायान्तु बलिदानेन तोषिताः। एष माषभक्तबलि: ओम् शिवादिभ्यो नमः। ततो यथाकालं यथालाभमत्रव्यञ्जनपूपपायसादिकमानीय गन्धादिना संपूज्य दद्यात्। पानार्थ वासितजलम् आचमनीयं ताम्बलञ्च शेषे कुमारी जयेत् ब्राह्मणानपि। शेषं नृत्यगौतवाद्यादिभिः नयेत्। इति महाष्टमीपूजा। अथ सन्धिपूजा। तत्र महाष्टमी शेषदण्ड महानवमी प्रथमदण्डात्मको यः काल: तत्र महाष्टमीपूजावत् यथालाभं पूजां कुर्यात् । महानवमौक्षण एव छागादि बलिदान न तु महाष्टमौक्षणे। अथ अईरान पूजा यहिनेऽईरावे महा टमी लाभस्तहिने फलभूमार्थिना पूर्ववत् यथालाभं पूजा कर्तव्या यदि तु उभयदिनेऽर्द्धरावे महाष्टमौलाभस्तदा पूर्वदिने एव पूजा। अथ नवमौकत्यम् । तत्र उत्तराषाढ़ायुक्तायां केवलायां वा महानवम्यां महाष्टमीपूजावत् (कालाल्प तु सप्तमौ पूजावच) यथालाभं कत्यं विधाय पिष्टप्रदीपयवधान्यमर्षपैर्यथालाभो. पपत्रे : पाचारात् व्यस्तपाणिभ्यां शिरः प्रभृतिपादपर्यन्तं निर्म छयन् देवी नौराजयेत्। ततो होमं कुर्यात् । तहिने होमा. सामर्थं महाष्टम्यां होमं कुयात्। शक्तस्तु उभयदिन एव कुयात्। तत्र स्वरह्योक्तविधिना वलदनामाग्निं संस्थाप्य विल्वपत्रसहितैस्तिलैयदशपर्वपूरिकया आद्रामलकमालया वा उत्तानकरेण देवतीर्थन ओम् जयन्तीत्यादि खाहान्त. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 684 685 686 687 688 689 690 691 692 693 694