Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८०
श्रीदुर्गार्चन पद्धतिः।
हर्षोऽस्माकं जयावहः। यथा जीमूतशब्द न स्त्रीणां त्रासोऽभिजायते। तथात्र तव शब्देन त्रस्यन्वस्मद् द्विषो रणे। ओं दन्दुभये नमः ।
अथ शङ्खपूजा। ओं पुण्य व शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलम्। विष्णु ना विधृतो नित्यमत: शान्तिं प्रयच्छ मे। प्रों शङ्खाय नमः।
अथ सिंहामनपूजा। विजयो जयदो जेता रिपुधाती प्रियङ्करः। दुःख हा शमंदः शान्तः सर्वारिष्टविनाशनः । इत्यष्टौ तव नामानि यस्मात् सिंहपराक्रमः। तेन सिंहासनेति व नाम्ना देवेषु गोयते। त्वयि स्थितः शिवःसाक्षात् त्वयि शक्रः सुरेश्वरः। त्वयि स्थितो हरिवस्त्वदथं तप्यते तपः। नमस्ते सर्वतोभद्र शिवो भव महोपतो। त्रैलोक्यजयसवस्त्र सिंहासन नमाऽस्तु ते। ओं सिंहासनाय नमः ।
ततो नवपत्रिकासमोपं गत्वा पञ्चोपचारैगन्धपुष्याभ्यां वा पूजयेत्। एष गन्धः हों ओं ब्राह्मो नमः एवं रक्तदन्तिकादयः प्रत्येकं पूज्याः। ततो देवौसमीपं गत्वा पूर्ववत् जयन्तीत्यादिना देवी पूजयित्वा च छागादिबलिं दद्यात् । ततो जया जपं समय स्तुत्वा प्रणमेत्। ततो माषभक्त बलिं दद्यात् यथा। गोमयेनोपलिप्तायां भूमौ माषमतबलि. मुपानौय एष माष भक्तबलि: ओं जयन्त्यै नम: एवं मङ्गलाये काल्यै भद्रकाल्य कपालिन्य दुर्गायै शिवायै क्षमायै धात्रै स्वाहायै स्वधाय इति दत्त्वा ओम् उग्रचण्डायै नम इत्याद्यटाभ्यः ह्रीं ओम् उग्रदंष्ट्रायः नमः इत्यादि चतुःषष्टि मातृभ्यः एवं ह्रीं ओं ब्राह्मो नम इत्यादि माटभ्यः। ततो माषानमांसाद्यैर्देयो दिक्षु बलिनिशि। तत्र एष माषभक्तबलि ओं लोकपालग्रहनक्षत्रसुरासुरगणगन्धव यक्षराक्षसविद्याधरगरुड़.
For Private and Personal Use Only

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694