Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*****-*-*-*-*-*-*-*
***************************
*
सो सेणियनरनाहो, अभयकुमारेण विहियउच्छाहो । तिहुयणपयडपयावो, पालइ रज्जं च धम्मं च ॥९॥ एयंमि पुणो समए, सुरमहिओ वद्धमाणतित्थयरो। विहरंतो संपत्तो, रायगिहासन्ननयरंमि ॥१०॥ पेसेइ पढमसीसं, जिटुं गणहारिणं गुणगरिटुं । सिरिगोयमं मुणिंदं, रायगिहलोयलाभत्थं ॥११॥ सो लद्धजिणाएसो, संपत्तो रायगिहपुरोज्जाणे। कइवयमुणिपरियरिओ, गोयमसामी समोसरिओ ॥१२॥ तस्सागमणं सोउं, सयलो नरनाहपमुहपुरलोओ। नियनियरिद्धिसमेओ, समागओ झत्ति उज्जाणे ॥१३॥
स श्रेणिकनरनाथः अभयकुमारेण विहितः-कृत उत्साहो यस्य सः,पुनः ? -त्रिभुवने प्रकटः प्रतापो यस्य स एवंविधः सन् राज्यं च धर्मं च पालयति ॥९॥ एतस्मिन् समये-अवसरे पुनः सुरैः-देवैः महितः - पूजितः श्री वर्द्धमानतीर्थङ्करः विचरन् राजगृहनगरस्य आसन्ने-समीपस्थे कस्मिंश्चिन्नगरे सम्प्राप्तः॥१०॥ ततो भगवान् स्वकीयं प्रथमशिष्यं ज्येष्ठं-वृद्धं, गणधारिणंगणधरं, पुनः ? गुणैर्गरिष्ठम्, ईदृशं श्रीगौतमं मुनीन्द्रं राजगृहनगरलोकस्य लाभार्थं प्रेषयति ॥११॥ स गौतमस्वामी लब्धःप्राप्तः जिनादेशो-जिनाज्ञा येन सः, एवंविधः सन् राजगृहपुरोद्याने सम्प्राप्तः, कतिपयैः-कियद्भिर्मुनिभिः परिकरितः-परिवृतः तत्र समवसृतः ॥१२॥ तस्य-गौतस्वामिन आगमनं श्रुत्वा सकलः-समस्तः नरनाथप्रमुखो-राजादिर्लोकः निजनिजऋद्ध्या समेतः-संयुक्तः झटिति-शीघ्रं उद्याने समागतः ॥१३॥ ॐ महा ऋतृति हस्वो वा (१-२-२ सि. हे.) मे सूत्रथ. संकि थ६ नथी..
*
**
*
*******
*
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 312