Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie **** ********** ****************** तत्थ य मगहादेसे, रायगिहं नाम पुरवरं अस्थि । वेभारविउलगिरिवरसमलंकियपरिसरपएसं ॥४॥ तत्थ य सेणियराओ, रज्जं पालेइ तिजयविक्खाओ । वीरजिणचलणभत्तो, विहिअज्जियतित्थयरगुत्तो ॥५॥ जस्सत्थि पढमपत्ती, नंदा नामेण जीइ वरपुत्तो । अभयकुमारो बहुगुणसारो चउबुद्धिभंडारो ॥६॥ चेडयनरिंदधूया, बीया जस्सत्थि चिल्लणा देवी । जीए असोगचंदो, पुत्तो हल्लो विहल्लो अ॥७॥ अन्नाउ अणेगाओ, धारणीपमुहाउ जस्स देवीओ। मेहाइणो अणेगे, पुत्ता पियमाइपयभत्ता ॥८॥ तस्मिन् मगधाख्ये देशे राजगृहं नाम पुरवरमस्ति, कीदृशं तत् ?-वैभारविपुलाख्यगिरिवराभ्यां समलङ्कृतौ परिसरप्रदेशौ पार्श्वभागौ यस्य तत् एवंविधं पुरं वर्त्तते ॥४॥ तत्र च नगरे श्रेणिको नाम राजा राज्यं पालयति, कीदृशः राजा ? - त्रिजगद्विख्यातः पुनः ? वीरजिनचरणभक्तः, तथा विधिनाऽर्जितम्-उपार्जितं तीर्थकरनामकर्म येन सः एवंविधः ॥५॥ यस्य श्रेणिकराजस्य प्रथमपत्नी-प्रथमराज्ञी नन्दा नाम्नास्ति, यस्याः-नन्दायाः प्रधानपुत्रोऽभयकुमारनामास्ति, कीदृशः? -बहुभिर्गुणैः सारः- श्रेष्ठः, पुनः? चतुर्बुद्धिभाण्डागारम् ॥६॥ यस्य श्रेणिकस्य द्वितीया देवी या देवी-राज्ञी चेटकनरेन्द्रस्य पुत्री चेलणा नाम्नी अस्ति, यस्याः चेल्लणायाः प्रथमपुत्रोऽशोकचन्द्रः- कूणिक इत्यर्थः, द्वितीयो हल्लः तृतीयो विहल्लश्च ॥७॥ अन्या अपि अनेका-बढ्यो धारणीप्रमुखा यस्य राज्ञो देव्यः सन्ति, तत्कुक्षिसम्भवा मेघकुमारादयोऽनेके पुत्राः सन्ति, कीदृशाः?पितुर्मातुश्च पदयोः-चरणयोः भक्ताः॥८॥ ************************** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 312