Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल 31 क ho हा ४ * * www.kobatirth.org ** Acharya Shri Kailassagarsuri Gyanmandir पंचविहं अभिगमणं, काउं तिपयाहिणाउ दाऊणं । पणमिय गोयमचलणे, उवविट्ठो उचियभूमिए ॥१४॥ भयकंपि सजलजलहर-गंभीरसरेण कहिउमादत्तो । धम्मसरूवं सम्मं परोवयारिक्कतल्लिच्छो ॥१५॥ भो भो महाणुभावा !, दुलहं लहिऊण माणुसं जंमं । खित्तकुलाइपहाणं, गुरुसामग्गिं च पुण्णवसा ॥ १६॥ पंचविहंपि पमायं,गुरुयावायं विवज्जिउं झत्ति । सद्धम्मकम्मविसए, सम्मुज्जमो होइ कायव्वो ॥१७॥ युग्मम् । सो धम्मो चउभेओ, उवइट्ठो सयलजिणवरिंदेहिं । दाणं सीलं च तवो, भावोऽवि अ तस्सिमे भेया ॥ १८॥ 11 ततः पञ्चविधं अभिगमनं - सचित्तद्रव्यव्युत्सर्जनादिकं कृत्वा पुनस्तिस्रः प्रदक्षिणाः दत्त्वा गौतमस्वामिचरणौ प्रणम्य उचितायां स्वस्वयोग्यायां भूमौ उपविष्टः ॥ १४ ॥ भगवान् गौतमोऽपि सजलो यो जलधरो- मेघः तद्वद् गम्भीरस्वरेण सम्यग्धर्मस्वरूपं कथयितुम् आढत्तोत्ति-आरब्धः- प्रारम्भं कृतवान् कीदृशो भगवान् ? -परोपकारे एका सा एव लिप्सा यस्य स तथा, परोपकारैकतत्पर इत्यर्थः ॥१५॥ अहो महानुभावाः ! पुण्यवशात् दुर्लभं मानुष्यं जन्म लब्ध्वा पुनः प्रधानं क्षेत्रकुलादिआर्यक्षेत्रार्यकुलादिकं लब्ध्वा च पुनः गुरुसामग्री-सद्गुरुसंयोगं लब्ध्वा प्राप्य ॥ १६ ॥ मज्जं विसयकसायेत्यादिकं पञ्चविधंपञ्चभेदं, पुनः गुरुकोऽपायः कष्टं यस्मात् स तं महाकष्टकारणमित्यर्थः एवंविधं प्रमादं झटिति शीघ्रं विवर्ज्य-वर्जयित्वा सद्धर्मकर्म्मविषये सम्यग्धर्मकार्यविषये इत्यर्थः, सं- सम्यक्प्रकारेण उद्यमः कर्तव्यो भवति, कर्तुं योग्योऽस्तीत्यर्थः ॥१७॥ स * धर्मश्चतुर्भेदः चतुष्पकारः, सकलजिनवरेन्द्रैः उपदिष्टः कथितः, तानेव भेदानाह- दानं १ शीलं २ तपः ३भावः ४, अपि चेति समुच्चये, तस्य धर्मस्य इमे चत्वारो भेदाः ॥ १८॥ * For Private and Personal Use Only *

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 312