Book Title: Sirisiriwal Kaha Part 02 Author(s): Ratnashekharsuri, Bhanuchandravijay Publisher: Yashendu Prakashan View full book textPage 8
________________ ane 4 . श्रीरत्नशेखरमरीणामन्या अपि कृतयः सन्ति / यथा स्वोपज्ञवृत्तियुक्तो "गुणस्थानकक्रमारोहः, श्रीवत्रIP सेनसरिविरचिताया "गुरुगुणषत्रिंशिकाया" वृत्तिदीपिके च / प्राकृतभाषायां शतश्लोकप्रमाणः "छन्दःकोषः" / प्रबोधचन्द्रोदयवृत्तिः, “वीरंजय" इत्यादिगाथा निबद्धोऽधुना विशेषतः पठयमानः स्वोपज्ञवृत्ति युक्तः क्षेत्र| समासश्चाऽनुमीयते तेषां कृतयः स्युरिति / / इदं च चरित्रं श्रीसत्यराजगणिभिः, श्रीसोमकीर्तिभिः, पण्डितश्री "राइधु" इत्यनेन, श्रीसोमचन्द्रैः, श्रीजयकीर्तिभिः, श्रीज्ञानविमलसूरिभिश्च संस्कृतप्राकृतभाषायां रचितमस्ति / तथा च श्रीरत्नशेखरसूरीणां शिष्यैरस्यैव प्रस्तुतस्य चरित्रस्य लिपीकृद्भिः श्रीहेमचन्द्र सूरिपदप्राप्तै रद एवाऽऽदर्शीकृत्य " संक्षिप्तं" संस्कृते कृतं चरित्रमप्युपलभ्यते, तश्च पूज्यैः श्रीचन्द्रोदयविजयः सम्पादितमस्ति / अतिप्रसिद्धश्च "श्रीश्री. पालरासकोऽपि पूज्यैरुपाध्याय विनयविजयगणिभिरारब्धो, वाचकवर श्रीयशोविजयैः कृताऽशिष्टभागपूर्तिरूपो वाचकवराणामपूर्वा कृतिरस्ति / तथाऽस्य ग्रन्थस्योपलभ्यमानाऽवचूर्णि श्रीक्षमाकल्याणकवाचकै देन्द्रियाक्षचन्द्राऽन्दे कृतेति विप्रतिपद्यते / प्रस्तुतञ्च श्रीश्रीपालचरित्रं प. पु. कविरत्नानां समर्थव्याख्यानकाराणां, पन्यासत्रवराणां श्रीयशोभद्रविPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 250