Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
५२० ।
५५२
विषयसूची पृ० ।
पृ० अनादित्वात् प्रामाण्ये म्लेच्छव्यवहारादेरपि सर्वज्ञाभावसंवित्त्यन्यथानुपपत्त्यापि पुरुषातिप्रामाण्यम् | शयः सिध्यति
५४६ सर्वज्ञप्रणीतमेव शास्त्रं प्रमाणम् ५१९ | कर्तुरस्मरणत्वस्य वेदनास्तिक्यवचसोरविशेषः ५४७ अतीतानागतयोरपि ज्ञाने प्रतिभासः
सर्वज्ञाभावज्ञानार्थमपि सर्वज्ञता अपेक्ष्यते ५४९ इति शास्त्रसिद्धिः सप्तमः प्रस्तावः
न शरीरित्वात् वक्तृत्वाद्वा सर्वज्ञाभावः ५४९ न साधकबाधकाभावात् सर्वज्ञ संशयोऽपि ५५०
सर्वज्ञे बाधकस्यैव असंभवो न तु साधकस्य ५५१ ८ सर्वशसिद्धिः
बाधकनिवृत्तिः सर्वज्ञसत्तामेव साधयति सर्वज्ञत्वसिद्धिः
५२१
न सर्वज्ञे संशयोऽपि समवायविचारः
५२३ एकान्तवादिनां मते तत्त्वस्वरूपस्यासंभआवरणादवैशचं ज्ञानस्य ५२४ वान्न सर्वज्ञता
५५४ आवरणाभावे ज्ञानस्य वैशयम् ५२५ उत्पादादादित्रयात्मकमेव तत्त्वम्
५५४ ज्योतिर्ज्ञानाविसंवादात् सर्वज्ञत्वसिद्धिः ५२६ उत्पत्तिस्वरूपम्
५५५ सर्वविषयकज्ञानासंभवे वेदादपि कुतः
स्थितिस्वरूपम्
५५६ परोक्षार्थज्ञानम्
५२७ विनाशस्य वस्तुस्वरूपता ज्ञानस्य अतिशयतारतम्यात्
जलादौ गन्धादिवत् कचित् विनाशस्य सर्वविषयकत्वसाधनम् ५२८ ____ अनुभूतिः
५५९ न पुरुषनिरपेक्षो वेदः प्रमाणम्
न सन्निकर्षजे ज्ञाने सर्वज्ञसंभावना ५६० न प्रत्यक्षादिप्रमाणानि सर्वज्ञबाधकानि
न ईश्वरज्ञानस्य नित्यत्वम्
५६१ नाप्यभावः सर्वज्ञाभावसाधकः
५३१ न सम्बन्धसम्बन्धबलादशेषार्थज्ञानम् ५६२ सुनिर्णीतासंभवद्बाधकत्वात् सर्वज्ञसिद्धिः ५३२ न सन्निकर्षजं सर्वज्ञज्ञानम्
५६३ 'न नित्यत्वात् शास्त्रं प्रमाणम् अपि तु सर्वज्ञ- न अदृष्टवशात् मनस एव सर्वज्ञानोत्पत्तिः ५६५ पुरुषकृतेः
आरमनः सप्रदेशत्वसिद्धिः
५६७ नानुमानमागमो वा सर्वज्ञबाधकः
आत्मनः स्वप्रदेशस्तादात्म्यम्
५६७ सर्वज्ञसन्देहे अनुपलम्भोऽपि न सिध्यति ५३६ आत्ममनसोः निरंशत्वैकान्ते न सन्निकर्षादिः ५६९ बाधकाभावात् अस्ति सर्वज्ञः
यौगमते न सर्वज्ञत्वम् दोषवत्कारणाभावकप्रमाणविषयत्वात् अस्ति न सर्वाथै ः परम्परासम्बन्धः
५७२ सर्वज्ञः ५३८ न सौगतमते सर्वज्ञता
५७३ अतिशयवत्त्वात् ज्ञानस्य सर्वविषयता न स्वरूपवेदनमेव सर्वज्ञत्वम् मलहानेः तज्ज्ञाने वैशद्यम्
आत्मनः प्रदेशसिद्धिः मलहानिः क्वचिदतिशयवती ।
५४० आकाशस्यापि परमार्थत एवं प्रदेशाः सर्वज्ञत्वाभावे सर्वत्र सर्वज्ञाभावसंवित्तिरपि न ज्ञानमात्मनः स्वरूपम् संभाव्या
५४० प्रतिबन्धविश्लेषे ज्ञातुः सर्वज्ञत्वम् देशकालादिहेतुभ्यो न सर्वज्ञाभावसिद्धिः । सर्वज्ञस्य करणक्रमातिवर्तिविज्ञानम् ५८० अक्षलिङ्गाधतीतज्ञानसिद्धिः
५४२ न सांख्यमते सर्वज्ञता न अतिशयवत्त्वस्य लङ्घनादिभिः व्यभि- | न अचेतनप्रधानस्य ज्ञत्वम् चारः ..
५४३ | न संघातपरार्थत्वात् पुरुषसिद्धिः ५८४ गरुडादौ योजनसहस्रोप्लवनं संभाव्यते ५४४ | सर्वज्ञसिद्धयु पसंहारः
.. ५. न वचनं रागादिकार्यम्
इति सर्वशसिद्धिः अष्टमः प्रस्तावः . . बुद्धिकरणपाटवहेतुकता वचनानाम् ५४५
५३४
३
५८०
५८.
१८३
५४४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 456