Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
पृ० ६२५
५८८
५९०
५९५
६३५
सिद्धिविनिश्चयटीका-द्वितीयभागस्य
पृ० । ९ शब्दसिद्धिः
सदृशपरिणामात्मकसामान्यसिद्धिः
प्रज्ञाकरगुप्तोक्तप्रतिभासमात्रस्य निरासः ६२६ शब्दः पुद्गलस्कन्धपर्यायात्मकः ५८८ न शब्दविवर्तात्मकं जगत्
न सादृश्याद्विना अनुगताकारः प्रतिभाति २७ पुद्गलस्कन्धा एव शब्दोपादानम्
दर्शनप्रत्यभिज्ञानादिपर्यायानुयायी जीवः ६२८ न वायवीयः शब्दः
न भिन्ना अर्थाः एकप्रत्यवमर्शस्य हेतवोऽपि ६२९ शब्दः पुद्गलपर्यायः
न प्रत्यक्षादनुमानाद्वा तर्कमन्तरा व्याप्तिसिद्धिः ६२९ ५९३
न संवृत्या व्याप्तिसिद्धिः पुद्गलपरिणामत्वेऽपि शब्दस्य न चक्षुषा ग्रहणम् ५९४
शब्दज्ञानज्ञेययोरपि पारमार्थिकः सम्बन्धः ६११ स्पर्शवत्त्वात् पौगलिकत्वं शब्दस्य
५९४
स्वलक्षणे सङ्केताभावात् अनेकान्तात्मन्यर्थे एव तीव्रमन्दादिप्रत्ययविषयत्वाच्च
शब्दस्य सङ्केतः मूर्तत्वात् पुद्गलः शब्दः
यदि स्वलक्षणे न सङ्केतः तदा स्वलक्षणमज्ञेयमेव स्कन्धस्य सिद्धिः
५९६
स्यात् न आकाशगुणः शब्दः
५९९
नापि यस्मादुत्पद्यते तस्यैव रूपमनुकरोति आकाशगुणत्वे शब्दस्य नास्मदादिप्रत्यक्षता
__विज्ञानम् शब्दज्ञानेन्द्रियज्ञानयोः एकार्थविषयत्वेऽपि
अर्थक्रियाकरणात् अर्थे एव सङ्केतः ६३८ प्रतिभासमेदः
६०२
न भाविनो मरणस्य अरिष्टादिः कार्यम् ६३९ न शब्दज्ञानं सामान्यमात्रविषयकम् ६०३
देशान्तरे यथा स्वमान्तिकं शरीरं पूर्वसुप्तशरीरात् न सामान्यम् अन्यापोहात्मकम् । ६०४
___ तथा शब्दोऽपि न स्वलक्षणेषु आरोप्यमाणं सामान्यम् अपि तु
सदसदात्मनि प्रत्यक्षवत् स्मृतिप्रत्यभिज्ञानावास्तवम्
दयोऽपि प्रमाणम्
६४१ सामान्यस्यावस्तुत्वे न शब्दानुमानाभ्यां प्रवृत्तिः ६०७
विवक्षामात्रवाचकत्वे शब्दानां न सत्यानृतन प्रत्यक्षमेव असाधारणविषयम् . ६०९
व्यवस्था ।
६४२ उपाधितद्वतोर्मेदाभेदौ
६१० ज्ञानावरणोदयात् गिरां मिथ्यार्थत्वम् ६४३ न सांख्याभिमत उपाधितद्वतोरभेदः
शब्दार्थयोः वाच्यवाचकसम्बन्धः स्वतः सिद्धः १४४ न निर्विकल्पकमेव प्रत्यक्षं स्वलक्षण
सङ्केतापेक्षया शब्दानामर्थभेदः ।
६४६ विषयम्
'दाराः षण्णगरी' इत्यादिषु सङ्केतापेक्षया न शब्दादर्थप्रतीतौ इन्द्रियसंहतेवैफल्यम् ६१३ वचनभेदः
६४६ अक्ष-ज्ञानवत् शब्दज्ञानानां परमार्थविषयत्वम् ६१४
एवकारस्य अयोगान्ययोगात्यन्तायोगाः स्वापप्रबोधवत् स्वहेतुफलसन्तानः ६१४
__अर्थाः
६४७ न अदर्शनात् स्वापे चैतन्याभावः
एवकाराप्रयोगेऽपि तदर्थों गम्यते स्वापे अप्रत्यक्षस्यापि आत्मनः प्रबोधे प्रत्यक्षता ६१७ 'पक्षधर्मस्तदंशेन' इत्यत्र न अयोगव्यवच्छेदो नापोहगोचरत्वं शब्दानाम् ६१८ युक्तः
६४९ शब्दस्यापि परमार्थविषयत्वम्
६१९ 'सजातीय एव सन्' इति अन्ययोगव्यवच्छेदोऽशब्दस्य अर्थाऽविषयत्वे विभ्रमैकान्त एव स्यात् ६१९
प्ययुक्तः विवक्षामात्रवाचित्वे च कुतः सत्यानृत- अत्यन्तायोगविचारः
६५१ व्यवस्था जयपराजयव्यवस्था वा ६१९ विवक्षामात्रवाचकत्वे दूषणानि
६५२ न विवक्षायाः परम्परया अर्थप्रतिबन्धः ६२१ शब्दशक्त्यैव वाचकत्वनियमः
६५२ शब्दात् विवक्षाप्रतिपत्तौ अर्थे प्रवृत्तिर्न स्यात् ६२२ | स्फोटविचारः
६५४ वस्तुतः सदृशपरिणामात्मकमेव सामान्यम् | न वर्णादिस्फोटस्य ध्वनयो व्यक्षिकाः न एकप्रत्यवमर्शात् धियामभेदः
६२४ । न च नित्यो व्यापी स्फोटः प्रतीतिगम्यः '६५७
६१५
६४७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 456