Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 14
________________ न ध्वनिभ्यो भिन्नः स्फोटो वाचकः सौगतमते बहिरर्थवाद-निराकारज्ञानवाद-शून्यवादादयः विप्रतिपत्तिसहिताः बौद्धैः इदं जगत् विप्रलब्धम् इति शब्दसिद्धिर्नवमः प्रस्तावः १० अर्थनयसिद्धिः नयलक्षणम् द्रव्यार्थिक पर्यायार्थिकभेदेन द्वेधा नयः ऋजुसूत्रान्ताः चत्वारोऽर्थनयाः शेषाः शब्दादयः शब्दनयाः ज्ञानं प्रमाणम् प्रमाणनयैरर्थाधिगमः ज्ञाने प्रामाण्यम् नियतं ज्ञानं तु अप्रमाणेऽपि भवति जाग्रचित्तप्रबोधयोरुपादानोपादेयभावः मानसप्रत्यक्षविचारः यो ज्ञातुरभिप्रायः संग्रहनयनिरूपणम् 'प्रागभावादिचतुष्टयप्रतीतेः न सन्मात्रमेव तत्त्वम्' इत्याशङ्कानिराकरणम् संग्रहाभासविचारः संग्रहाभिप्रायेण बौद्धमत दूषणम् विषयसूची पृ० ६५९ | संग्रहाभासस्य व्यवहारेण दूषणम् नापि सर्वथा अवाच्यं तत्त्वम् Jain Education International ६६० ६६१ एकान्तभेदाभेदयोः न सन्तानसमुदायादिः ऋजुसूत्रनयविचारः ऋजुसूत्रनयोक्तभेदस्य सापेक्षतया उपादानोपादेयभावः ६६२ ६६२ ६६२ ६६२ ११ शब्दनयसिद्धिः ६६३ | पौगलिकः मूर्तोऽनित्यश्च शब्दः ६६३ न आकाशगुणः शब्दः न उत्पत्तिदेश एव गृह्यते शब्दः ननित्यः शब्दः ध्वनिभिरभिव्यज्यते ६६४ ६६४ ६६५ | एकमनेकाकारम् ६६६ स्फोटविचारः ६६६ ६८० ६८१ ६८२ सौगतमतं ऋजुसूत्राभासः ६९० न अनेकान्ते विरोधादिदोषाः सापेक्षाणां नयत्वम् अन्यथा दुर्णयत्वम् ६९१ इति अर्थनयसिद्धिः दशमः प्रस्तावः ६९३ अनेकान्तात्मकमेव तत्त्वं विचारगोचरम् S पृ० ६८३ ६८४ न ध्वनिभिः स्फोटाभिव्यक्तिः ६६७ नित्यत्वे क्षणिकत्वे च बुद्ध्यसंचारदोषः ६६७ हेतुफलयोस्तादात्म्ये न उभयैकान्तादिदोषाः नित्यक्षणिककतत्त्वार्थयोर्न प्रवृत्त्यादिः ६६८ प्रमाणात्मकत्वेऽपि नयः प्रमाणप्रभवः मूलनयौ द्रव्यपर्यायार्थिकौ निरपेक्षा नया मिथ्या सापेक्षाः सम्यकू द्रव्यार्थिके पर्यायाः गुणीभूताः पर्यायार्थिके द्रव्यं गुणीभूतम् सर्वथा अवधारणं मिथ्या, एतदेव दुर्णयत्वम् शुद्धद्रव्यार्थिकमते सन्मात्रं द्रव्यम् न रूपादयः ६६९ द्रव्यार्थिकाभासविचारः ६७० ७०८ वैशेषिकमतं द्रव्यार्थिकाभासः ६७० न सर्वगतः शब्दः ७१० न भिन्न सामान्यवशादनुगतप्रत्ययः ६७२ ७१० ७११ ६७४ न सत्तासामान्यं समवायवशात् सत्प्रत्ययकारि ६७३ सतां सत्तासमवायः असतां वा ? सांख्याभिमत-नैगमाभासनिरूपणम् त्रिदण्डिमतमेकदण्डिमतं च नैगमाभासः हर्षविषादाद्यनेकाकारं चैतन्यम् ६७४ प्रत्येकं व्यञ्जकनियमे कलकलश्रुत्यभावः व्यञ्जकव्यापारे नावश्यं व्यङ्ग्यस्य उपस्थितिः बौद्धानामपि मतेऽपि न प्रतिनियतशब्दश्रुतिः ७११ यथा प्रत्यक्षं नीलादौ विकल्पमुत्पादयति न ६७५ क्षणक्षयादौ तथा प्रतिनियतशब्दश्रुतिः ६७५ | 'साकल्येन शब्दराशौ गृहीतेऽपि यस्य व्यवसायः ६७६ स एव श्रूयते' इति मतस्य प्रतिविधानम् ७१४ वैशेषिकमतमपि नैगमाभासः ६७७ न प्रत्यक्षस्य विकल्पजनकता ७१५ ७१५ स्वयं व्यवसायात्मकमेव प्रत्यक्षम् ७१५ न. बौद्ध ेन स्फोटवादी निराकर्तुं शक्यः न जैनमते शब्दस्य पुद्गलात्मकत्वे तदभिन्नस्य रूपादेरपि श्रोत्रेण ग्रहणम् ६८५ ६८६ For Personal & Private Use Only ६८० ६८९ ७०१ . ७०२ ७०४ ७०५ ७०५ ७०६ ६६८ | मीमांसकाभिमतशब्दनित्यत्वस्य खण्डनम् ७०७ ६६८ न ध्वनिभ्यः शब्दाभिव्यक्तिः ७०८ समानेन्द्रियग्राह्याणां न प्रतिनियतव्यञ्जक व्यङ्ग्यत्वम् ६९३ ६९५ ६९५ ६९५ ६९९ ७१३ ७१६ J www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 456